समाचारं

वर्चुअल् टेबलटॉप् गेम "प्रोजेक्ट सिगिल्" "बाल्दुरस्य गेट 3" इत्यस्मात् पात्राणां परिचयं करिष्यति।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनक्रीडाप्रदर्शने GenCon 2024 इत्यस्मिन् "Dungeons and Dragons" इत्यस्य वर्चुअल् टेबलटॉप् गेम् "Project Sigil" इत्यस्य अनावरणं कृतम् एतत् D&D गेम्स् इत्यस्य आकर्षणस्य नूतनरीत्या अनुभवं कर्तुं एकं शक्तिशालीं नूतनं साधनं भविष्यति।


GenCon 2024 इत्यस्मिन् "Project Sigil" इति प्रदर्शने "Baldur's Gate 3" इत्यस्य पात्रद्वयं Asdalen, Karak च प्रदर्शितम्, यत् गतवर्षे आधिकारिकतया प्रारम्भं कृत्वा TGA Game of the Year इति पुरस्कारं प्राप्तवान्


यद्यपि "प्रोजेक्ट सिगिल्" इत्यस्य चरित्रशतरंजस्य प्रतिरूपं स्थिरप्रभावः अस्ति तथापि पर्याप्तं वर्तनीविशेषप्रभावं अन्यसामग्री च निर्मातुं अवास्तविक ४ इञ्जिनस्य उपरि निर्भरं भवति, "प्रोजेक्ट सिगिल्" इत्यस्य प्रभारी व्यक्तिः क्रिस काओ इत्यनेन "" इति वर्णितम् a 3D sandbox, भवतः प्रियक्रीडां जीवन्तं करणं द्रुतं, मजेयम्, विमर्शकरं च भवति," इति च उक्तवान् यत् खिलाडयः "भवतः प्रियवातावरणानां चरित्रप्रतिमानानाञ्च निर्माणार्थं शक्तिशालिनः साधनानां" लाभं ग्रहीतुं शक्नुवन्ति


"Baldur's Gate 3" इत्यस्मिन् पात्राणां आश्चर्यजनकरूपेण दृश्यमानस्य अतिरिक्तं, "Project Sigil", नूतनस्य D&D tool game इत्यस्य रूपेण, D&D Beyond मञ्चात् पात्राणां, नक्शानां, राक्षसानां, अन्यसामग्रीणां च निर्बाध-आयातस्य समर्थनं अपि करिष्यति

अवगम्यते यत् "प्रोजेक्ट सिगिल्" निःशुल्कं भविष्यति, परन्तु तत्र कतिपयानि कार्यात्मकप्रतिबन्धाः भविष्यन्ति तथापि D&D Beyond सदस्यानां अधिकाधिकं प्रवेशाधिकारः भविष्यति अस्मिन् शरदऋतौ क्रीडा बन्दपरीक्षणं उद्घाटयिष्यति।