समाचारं

अमेरिकी-तैल-गैस-उद्योगात् वार्षिकं मीथेन-उत्सर्जनं ७५ लक्षं टनपर्यन्तं भवति इति नूतन-अध्ययनेन उक्तम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के पर्यावरणरक्षाकोषः (EDF) कालमेव (31 जुलाई) एकं प्रतिवेदनं प्रकाशितवान्।नवीनतम-अनुमानं दर्शयति यत् अमेरिकी-स्थलतैल-गैस-सुविधाभ्यः मीथेनस्य लीक्, ज्वालामुखी, वेण्ट् च प्रतिवर्षं ७५ लक्षटनं भवति, यत् नियामकसंस्थाभिः अनुमानितस्य आकङ्क्षायाः चतुर्गुणं भवति

मापनानि अपि दर्शयन्ति यत् तैल-गैस-उत्पादकाः स्वस्य विज्ञापित-उत्सर्जन-लक्ष्यात् अष्टगुणाधिक-दरेन वायुमण्डले मीथेन-द्रव्यं मुक्तं कुर्वन्ति

गणना विधि

प्रासंगिकदत्तांशः MethaneAIR द्वारा एकत्रितः भवति । एतत् विशेषतया सुसज्जितं जेट्-विमानम् अस्ति यत् संयुक्तराज्यस्य अधः ४८ राज्येषु स्थले तैल-गैस-उत्पादनक्षेत्रेषु ७०% अधिकं सर्वेक्षणं करोति



MethaneAIR इत्यस्य आँकडा गतवर्षस्य जून-अक्टोबर्-मासयोः मध्ये ईडीएफ-द्वारा चार्टर्ड्-कृतेन विशेषतया सुसज्जितेन जेट्-विमानेन ३० अधिकेभ्यः विमानयानेभ्यः प्राप्ताः सन्ति ।

MethaneAIR इत्येतत् MethaneSAT इत्यस्य सदृशं प्रौद्योगिक्याः उपयोगं करोति, यत् पर्यावरणरक्षाकोषेण विकसितः उपग्रहः मार्चमासे प्रक्षेपितः अभवत् तथा च अस्मिन् वर्षे अन्ते सार्वजनिकदत्तांशप्रदानं आरभ्य २०२५ तमस्य वर्षस्य आरम्भे पूर्णतया कार्यं कर्तुं निश्चितः अस्ति

गणनाफलम्

अमेरिकादेशस्य १२ प्रमुखेषु उत्पादनबेसिनेषु अधिकांशेषु कुल उत्सर्जनस्य दरं प्रतिवर्षं ७५ लक्षटनं भविष्यति, यत् प्रतिघण्टां प्रायः ८६० टन इति अनुवादयति IT Home प्रासंगिकपरिणामान् निम्नलिखितरूपेण संलग्नं करोति।



बीपी, शेल्, एक्सोन् मोबिल् इत्यादीनां ५० बृहत्तमानां तैल-गैस-कम्पनीनां गतवर्षे संयुक्तराष्ट्रसङ्घस्य जलवायु-शिखर-सम्मेलने ०.२% उत्सर्जन-तीव्रता-लक्ष्यं घोषितम् तथापि नवीनतम-परीक्षण-परिणामेषु ज्ञायते यत् १२ बेसिन-मध्ये कुल-मीथेन-हानि-दरः अस्ति १.६%, यत् ८ गुणाधिकम् अस्ति ।

IT Home सन्दर्भपतेः संलग्नं करोति