समाचारं

हनिया इत्यस्य हत्या प्रातः २ वादने अभवत्, तस्मात् सः विश्वं स्तब्धं कृतवान् अधिकविवरणं प्रकाशितम् अभवत्, चीनदेशः च स्वस्थानं प्रकटितवान् ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्मिन् दिने प्रातःकाले तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमासस्य) राजनीतिकब्यूरो-नेता इस्माइलहनीयेहस्य हत्या अभवत् हनीयेहः हमासस्य "प्रथमक्रमाङ्कः" इति मन्यते, तस्य वधस्य वार्ता मध्यपूर्वं सम्पूर्णं विश्वं च शीघ्रमेव आश्चर्यचकितं कृतवती । हमासः अवदत् यत् एषा हत्या इजरायल्-देशेन कृता अस्ति, "कायरता" च अस्ति, हमास-सङ्घः प्रतिकारं करिष्यति इति । इजरायल्-देशः तस्य विषये किमपि वक्तुं अनागतवान् । गाजा-युद्धविरामवार्तायां हनियेः प्रमुखः वार्ताकारः आसीत्, तस्य हत्यायाः क्षेत्रीयस्थितौ महत् प्रभावः भविष्यति इति सर्वे पक्षाः सहमताः आसन् इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इरान्देशे हनीयेहस्य हत्या अभवत्, तस्य प्रतिशोधः इराणस्य "दायित्वम्" अस्ति तथा च इरान् इजरायल् इत्यस्मै "तीव्रदण्डं दास्यति" इति। गाजा-देशे युद्धविरामस्य मध्यस्थता कुर्वन् कतार-प्रधानमन्त्री मोहम्मदः अवदत् यत्, "यदा एकः पक्षः अन्यस्य पक्षस्य वार्ताकारस्य हत्यां करोति तदा मध्यस्थता कथं सफला भवेत्" इति ३१ दिनाङ्के प्रासंगिकप्रश्नानां प्रतिक्रिया दत्ता शि उक्तवान् यत् वयं प्रासंगिकघटनायाः निकटतया ध्यानं दद्मः, हत्यायाः दृढतया विरोधं कुर्मः, निन्दां च कुर्मः, एषा घटना क्षेत्रीयस्थितौ अधिका अस्थिरतां जनयितुं शक्नोति इति च अतीव चिन्तिताः स्मः। चीनदेशः सर्वदा वार्तायां संवादद्वारा च क्षेत्रीयविवादानाम् निराकरणस्य वकालतम् अकरोत् यत् गाजादेशेन यथाशीघ्रं व्यापकं स्थायित्वं च युद्धविरामः प्राप्तव्यः येन द्वन्द्वानां, टकरावानां च अधिकं वृद्धिः न भवति।



हमास-नेता हनियेहस्य हत्या तेहरान-नगरे जुलै-मासस्य ३१ दिनाङ्के प्रातःकाले अभवत् ।इरान्-देशः इजरायल्-देशेन एतत् कृतम् इति दावान् अकरोत् ।तस्मिन् दिने तेहरानविश्वविद्यालये ईरानीजनाः प्यालेस्टिनीध्वजान्, हनीयेहस्य चित्राणि च गृहीत्वा सभां कुर्वन्तः दृश्यन्ते स्रोतः : विजुअल् चाइना

इजरायल्-देशः टिप्पणीं कर्तुं न अस्वीकृतवान्, अमेरिका-देशः च अवदत् यत् तस्य "ज्ञानं नास्ति, संलग्नता च नास्ति" इति ।

समाचारानुसारं ६२ वर्षीयः हनीयेहः कतारस्य राजधानी दोहानगरे निवसति सः अस्मिन् समये ३० जुलै दिनाङ्के अपराह्णे आयोजिते ईरानीराष्ट्रपतिपेजेशिज्यान् इत्यस्य शपथग्रहणसमारोहे भागं ग्रहीतुं तेहराननगरं गतः। इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य जनसम्पर्कविभागेन उक्तं यत् तेहराननगरे हनीयेहः एकः अंगरक्षकः च आक्रमणं कृत्वा मारितवान्। इरान् इत्यनेन उक्तं यत् सः एतस्य घटनायाः अन्वेषणं कुर्वन् अस्ति, अन्वेषणस्य परिणामः शीघ्रमेव घोषितः भविष्यति। सम्पूर्णे इरान्देशे त्रयः दिवसाः शोकः भविष्यति, हनीयेहस्य शवः च दफनार्थं दोहानगरं प्रति उड्डीय गमिष्यति।

मीडिया अधिकविवरणं प्रकाशितवती। अरब उपग्रहटीवी इत्यनेन ईरानीमाध्यमानां समाचारानाम् उद्धृतं यत् ३१ दिनाङ्के प्रातः २ वादनस्य समीपे हनिया उत्तरेहरानदेशे इस्लामिकक्रान्तिकारिरक्षकदलेन विशेषतया प्रदत्ते निवासस्थाने निवसति स्म, सा प्रत्यक्षतया "विदेशात् प्रक्षेपितेन क्षेपणास्त्रेण" आहतः ." चनियां प्रति ।

यद्यपि इरान्, हमास-देशः च इजरायल्-देशः हत्यायाः पृष्ठतः अस्ति इति सूचितवन्तौ तथापि इजरायल्-देशः किमपि वक्तुं न अस्वीकृतवान् । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् इजरायल् प्रायः स्वस्य गुप्तचरसंस्थायाः मोसाड् इत्यनेन कृतानां हत्याकाण्डानां प्रतिक्रियां न ददाति । परन्तु इजरायलसर्वकारस्य सुदूरदक्षिणपक्षीयः सदस्यः, धरोहरमन्त्री च एलियाहुः सामाजिकमञ्चे X इत्यत्र पोस्ट् कृतवान् यत् हनीयेहस्य मृत्युः “विश्वं उत्तमं स्थानं कृतवान्” इति

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् हनियेहस्य हत्यायाः कारणात् अन्तर्राष्ट्रीयसमुदायः आहतः अभवत्, अनेके देशाः चेतवन्तः यत् एतेन गाजायुद्धं क्षेत्रीयसङ्घर्षे परिणतुं शक्यते इति पेजेश्चियान् इत्यनेन उक्तं यत् इरान् "स्वस्य प्रादेशिक-अखण्डतायाः, सम्मानस्य, गौरवस्य, गौरवस्य च रक्षणं करिष्यति, आतङ्कवादीनां आक्रमणकारिणः च स्वस्य कायर-कर्मणां पश्चातापं करिष्यति" इति । ब्रिटिश "गार्डियन" इत्यनेन विश्लेषितं यत् हनियायाः हत्यायाः समयः स्थानं च अस्य अर्थः अस्ति यत् एतत् क्षेत्रीययुद्धरूपेण परिणतुं शक्नोति "ईरानः स्वस्य क्षेत्रे स्वस्य एकस्य महत्त्वपूर्णस्य मित्रराष्ट्रस्य रक्षणं कर्तुं न शक्नोति, अतः तस्य मुखस्य रक्षणस्य आवश्यकता वर्तते" इति ।


हानियेहस्य वधस्य विषये पेजेखित्स्यान् प्रतिक्रियां ददाति

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् विश्लेषकाः मन्यन्ते यत् एषा घटना "इराणस्य सुरक्षासेवासु इजरायलस्य प्रवेशस्य गभीरता" उजागरिता "इराणस्य गुप्तचरसेवाभिः एषा प्रमुखा त्रुटिः, विशेषतः राष्ट्रपतिपदस्य उद्घाटनसमारोहे विदेशीयानां गणमान्यजनानाम् आगमनस्य सन्दर्भे ३१ दिनाङ्के सायं संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन सामाजिकमञ्चेषु प्रकाशितं यत् "हत्यायाः प्रतिक्रिया अपराधिनां पश्चातापं अनुभवितुं उद्दिश्य अधिकं तीव्रं विशेषकार्यक्रमम् अस्ति" इति

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् फतह-गुटस्य प्यालेस्टिनी-राष्ट्रपतिः अब्बासः हनियायाः प्रतिद्वन्द्वी अस्ति, परन्तु सः ३१ तमे दिनाङ्के अवदत् यत् हनियायाः हत्या "कायरतापूर्णं कार्यं गम्भीरं च वर्धनं" इति इजरायल-हमास-देशयोः युद्धविरामस्य मध्यस्थतां कुर्वन् कतारस्य विदेशमन्त्रालयेन उक्तं यत्, एषा हत्या "घृणितकार्यं लज्जाजनकं च अपराधम्" इति ।" अवसर"। प्रतिवेदने इदमपि उक्तं यत् हनीयेहस्य हत्यायाः कारणात् तस्य क्षेत्रीयसहयोगिनः अपि एकीकृताः, येषु लेबनानदेशस्य हिजबुल, यमनस्य हुथीसशस्त्रसेना च सन्ति, येषां इजरायलेन सह सङ्घर्षः तीव्रः जातः। हमासस्य सशस्त्रपक्षः कस्सम-ब्रिगेड्-समूहः अवदत् यत् हनीयेहस्य मृत्योः इजरायल-देशेन सह तस्य युद्धं "नवीन-उच्चतां" प्राप्तवान्, तस्य "समग्र-क्षेत्रस्य कृते महत् परिणामः" भविष्यति

अमेरिकादेशस्य मनोवृत्तिः चिन्तनप्रदः अस्ति। यदा अमेरिकी रक्षासचिवः ऑस्टिनः पृष्टः यत् अमेरिकादेशाय पूर्वमेव हनीयेहस्य हत्यायाः सूचना दत्ता वा इति तदा सः अवदत् यत् तस्य “कोऽपि टिप्पणी नास्ति” इति । परन्तु ऑस्टिन् इत्यनेन उक्तं यत् मध्यपूर्वे व्यापकयुद्धस्य प्रारम्भः "अपरिहार्यः नास्ति" तथा च क्षेत्रीयतनावः वर्धमानः अस्ति "यदि इजरायल्-देशे आक्रमणं भवति तर्हि वयं इजरायल्-देशस्य रक्षणं अवश्यं करिष्यामः" इति । पश्चात् अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् एकस्मिन् साक्षात्कारे अवदत् यत् हनीयेहस्य हत्यायां अमेरिकादेशस्य "कोऽपि ज्ञानं वा संलग्नता वा नास्ति" इति । सः क्षेत्रीयस्थितेः विकासस्य पूर्वानुमानं कर्तुं न अस्वीकृतवान्, गाजायुद्धे युद्धविरामं प्राप्तुं हनीयेहस्य वधानन्तरं "सर्वोच्चप्राथमिकता" इति जर्मनीदेशः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते स्थितिः क्षेत्रीयसङ्घर्षरूपेण विकसितुं परिहरन्तु इति ।


अमेरिकी रक्षासचिवः ऑस्टिनः कथयति यत् तस्य कोऽपि टिप्पणी नास्ति

“युद्धविरामस्य सम्भावनाः पूर्वस्मात् अपि कृशाः सन्ति” इति ।

एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् गाजा-देशस्य प्यालेस्टिनी-जनानाम् कृते हनीयेहस्य वधः "नीलवर्णात् बोल्ट्" इति । प्यालेस्टिनीगुटैः सामान्यहड़तालं कृत्वा ३१ दिनाङ्के पश्चिमतटे हनीयेहस्य वधस्य विरोधार्थं मार्गः कृतः । हमास-सङ्घटनेन धारितानां इजरायल-बन्धकानां भाग्यस्य विषये इजरायल-जनाः चिन्तिताः सन्ति । हाइफानगरे निवसन् अनत नूयी इत्यनेन उक्तं यत् हनीयेहस्य मृत्युः "त्रुटिः आसीत् यतः एतेन बन्धकविमोचनसम्झौतेः सम्भावनायाः कृते धमकी अभवत्" इति ।

रूसस्य उपविदेशमन्त्री बोग्दानोवः ३१ दिनाङ्के अवदत् यत् मास्कोनगरस्य मतं यत् हनियायाः मृत्युः सर्वथा अस्वीकार्यः राजनैतिकहत्या अस्ति, अतः अस्मिन् क्षेत्रे स्थितिः अधिकं वर्धयितुं शक्नोति।

कतारस्य अलजजीरा-संस्था एकः व्यावहारिकः राजनेता अस्ति, यः विभिन्नानां प्यालेस्टिनी-गुटानां नेतारणाम् सकारात्मकसम्बन्धं स्थापयितुं प्रसिद्धः अस्ति इति उक्तवान् । तस्य वधानन्तरं हमास-कट्टरपक्षिणः अधुना कार्यसूचना-निर्धारणाय उत्तम-स्थितौ सन्ति, अस्मिन् क्षणे युद्धविराम-वार्तायां किमपि प्रगतिः कल्पयितुं कठिनम् |. गार्जियनपत्रिकायाः ​​कथनमस्ति यत् सामान्यतया हमास-सङ्घस्य सैन्यनेतृणां अपेक्षया हनीयेः इजरायल-देशेन सह वार्तालापं कर्तुं अधिकं व्यावहारिकः, अधिकं इच्छुकः च इति मन्यते । "हनियेहस्य हत्या इजरायलस्य कृते महती मनोबलवर्धनं प्रतीयमानं, अलोकप्रियस्य (इजरायलप्रधानमन्त्री) नेतन्याहू कृते वरदानं च अस्ति, परन्तु एतत् संघर्षं वर्धयितुं कारकं भवितुम् अर्हति।

हनीयेहस्य हत्यायाः पूर्वदिने इजरायल्-देशेन घोषितं यत् लेबनानराजधानी बेरूत-नगरस्य दक्षिण-बह्यभागे हिज्बुल-सङ्घस्य स्थानेषु आक्रमणं कृत्वा हिज्बुल-सङ्घस्य सेनापतिः शुकुर्-इत्यस्य मृत्युः अभवत् हिजबुल-सङ्घः ३१ दिनाङ्के अवदत् यत् यस्मिन् भवने आक्रमणं कृतम् तस्मिन् भवने शुकुरः अस्ति, परन्तु तस्य भाग्यं अनिश्चितम् अस्ति । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् मध्यपूर्वे तनावं न्यूनीकर्तुं प्रयतमानानां कूटनीतिज्ञाः एतेन विकासेन स्तब्धाः अभवन्। एकः पाश्चात्यराजनयिकः अवदत् यत् बेरूत-तेहरान-देशयोः इजरायलस्य द्विज-आक्रमणैः गाजा-देशे युद्धविरामस्य आशाः “प्रायः मारिताः” सन्ति, मध्यपूर्वं च “विनाशकारी-क्षेत्रीय-युद्धे” धकेलितुं शक्नुवन्ति

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् यदा हनीयेहस्य हत्या अभवत् तदा गाजा-पट्टिकायां इजरायल्-देशस्य आक्रमणं १० मासस्य समीपं गच्छति स्म, परन्तु युद्धस्य समाप्तेः कोऽपि लक्षणं न दृश्यते स्म, तस्मात् सः व्यापक-क्षेत्रीय-सङ्घर्षे परिणतुं शक्नोति इजिप्ट-कतार-दलालीयां गाजा-देशे युद्धविराम-वार्ता असफलतां प्राप्तवती इति दृश्यते, नूतनाः घटनाः "किमपि आसन्न-युद्धविराम-सम्झौतेः समाप्तिम् अकुर्वन् इति भाति

“नेतृणां वधेन तस्य प्रभावः न भविष्यति” ।

सीएनएन-संस्थायाः कथनमस्ति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य प्रारम्भात् परं हनीयेहः द्वितीयः वरिष्ठः हमास-नेता आसीत् यः मारितः अस्ति । अस्मिन् वर्षे जनवरीमासे हमासस्य “द्वितीयक्रमाङ्कः”, पोलिट्ब्यूरो-सङ्घस्य उपाध्यक्षः, अल-कस्साम-ब्रिगेड्-संस्थायाः संस्थापकानाम् एकः च अरुरी बेरूत-देशे इजरायल्-देशस्य वायु-आक्रमणेन मृतः समाचारानुसारं हमासः विशालः अपारदर्शी च संगठनः इति कारणतः तस्य नेतृत्वस्य सदस्यानां मृत्योः प्रभावस्य पूर्वानुमानं कर्तुं कठिनम् अस्ति । हमास-सङ्घस्य अपि एतादृशी एव स्थितिः अभवत्, यदा तस्य संस्थापकः यासिन्, सहसंस्थापकः अल-रान्टीसी च २००४ तमे वर्षे क्रमेण मारितौ । भाष्यकाराणां मतं यत् हनीयेहस्य वधस्य हमासस्य सैन्यकार्यक्रमेषु महत् प्रभावं न भविष्यति इति अपेक्षा अस्ति, परन्तु हनीयेहस्य मृत्युः हमासस्य मुक्तराजनैतिकनेतारं विना भवति, अन्तर्राष्ट्रीयकार्यक्रमेषु महतीं विघ्नं जनयितुं शक्नोति।


बेरूतनगरे इजरायलस्य विमानप्रहारेन अलुरी मृतः File photo

मध्यपूर्वविषये चीनदेशस्य कतिपये विशेषज्ञाः ३१ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृत्वा स्वविचारं साझां कृतवन्तः। नॉर्थवेस्टर्न् विश्वविद्यालयस्य इजरायल-अध्ययनकेन्द्रस्य निदेशकः वाङ्ग जिन् इत्यस्य मतं यत् यद्यपि युद्धे स्थितस्य हमास-सङ्घस्य नूतननेतृणां निर्वाचने अधिकानि कष्टानि सन्ति तथापि इतिहासे हमास-सङ्घस्य बहवः नेतारः हत्यासु मृताः, परन्तु तस्य नेतारः परिवर्तनं सामान्यतया सुचारुरूपेण अभवत् .

शाङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य मध्यपूर्व-अध्ययन-संस्थायाः प्राध्यापकः लियू झोङ्ग्मिन् इत्ययं कथितवान् यत् हनीयेह-हत्यायाः कारणात् हमास-सङ्घस्य कृते “अधिकं दुर्गतिः” भवति सैन्यबलस्य महती हानिः अभवत्, अतः सः नेता पुनः आक्रमणं कृत्वा मारितः । स्वस्य संगठनात्मकव्यवस्थायाः पुनर्निर्माणं कथं करणीयम् इति हमासस्य कृते महती आव्हानम् अस्ति। शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनसंस्थायाः सहायकशोधकः वेन शाओबियाओ इत्यनेन उक्तं यत् हमासस्य आन्तरिकशक्तिव्यवस्था तुल्यकालिकरूपेण सख्ता अस्ति हनीयेह इत्यादयः नेतारः मुख्यतया कतार इत्यादिषु स्थानेषु दूरस्थकमाण्डं कुर्वन्ति, यदा तु प्रमुखसेनापतयः कतार इत्यादिषु स्थानेषु कार्याणि निर्देशयन्ति गाजापट्ट्यां अग्रपङ्क्तिः अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं हमास-सङ्घस्य वरिष्ठः अधिकारी जुह्री ३१ दिनाङ्के अवदत् यत् हमासः “पर्याप्तः सशक्तः” अस्ति, तस्य नेतारस्य वधेन प्रभावितः न भविष्यति “वयं जेरुसलेम-नगरस्य मुक्तिं कर्तुं मुक्तयुद्धं प्रारभन्ते, तत् कर्तुं सज्जाः स्मः च मूल्य"।

[मिस्रदेशे ग्लोबल टाइम्स् संवाददाता हुआंग पेइझाओ ग्लोबल टाइम्स् संवाददाता बाई युन्यी झाओ जुएजुए वांग यिलिउ युपेङ्ग]।