समाचारं

अमेरिकीप्रतिबन्धाः पुनः कठिनं प्रहारं कृतवन्तः : अ-अमेरिकीकम्पनीनां चिप्स् निर्यातं नियन्त्रयितुं सैमसंग, टीएसएमसी च लक्ष्यं कर्तुं शक्यते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादक : सम्पादकीय विभाग

[नव प्रज्ञायाः परिचयः] ।आगामिमासे चीनीयचिपकम्पनीनां अर्धचालकनिर्माणसाधनानाम् अभिगमने प्रतिबन्धं वर्धयितुं अमेरिकीसर्वकारः नूतनानि नियमानि प्रवर्तयितुं शक्नोति।

एआइ “चिप् युद्धम्” अधिकं तीव्रं भवति!

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकी-सर्वकारः आगामिमासे विदेशीय-प्रत्यक्ष-उत्पाद-नियमस्य (FDPR) विस्तारितान् नियमान् प्रकाशयितुं प्रवृत्तः अस्ति ।

एतत् नूतनं नियमं अमेरिकीप्रभावक्षेत्रस्य अन्तः देशान् क्षेत्रान् च चीनदेशं प्रति अर्धचालकनिर्माणसाधनानाम् निर्यातं कर्तुं अधिकं निवारयिष्यति।


इजरायल्, ताइवान, सिङ्गापुर, मलेशिया च सर्वे प्रभाविताः भविष्यन्ति।

परन्तु जापान, नेदरलैण्ड्, दक्षिणकोरिया इत्यादयः प्रमुखाः चिप् निर्माणसाधननिर्यातकाः अत्र न समाविष्टाः।

कारणस्य भागः अस्ति यत् "एते देशाः चीनदेशं प्रति स्वस्य अधिककठोरनिर्यातनीतीनां अनुपालनं करिष्यन्ति, अतः अमेरिकादेशस्य FDPR इत्यस्य आश्रयस्य आवश्यकता नास्ति" इति

एतस्याः वार्तायाः घोषणायाः अनन्तरं डच्-देशस्य अर्धचालकनिर्माणविशालकायस्य एएसएमएल-संस्थायाः जापानस्य टोक्यो-इलेक्ट्रॉनिक्सस्य च शेयर्-मूल्यानि क्रमशः ११%, ७.४% च वर्धितानि


तदतिरिक्तं चीनस्य उच्चप्रदर्शनयुक्तानां एच् बी एम चिप्स्-इत्यस्य प्रवेशं प्रतिबन्धयितुं एफडीपीआर-माध्यमेन एसके हाइनिक्स्, सैमसंग इत्यादीनां कोरियादेशस्य कम्पनीनां उपरि अपि दबावं कर्तुं अमेरिकादेशः योजनां करोति

तानि प्रतिबन्धानि आगामिमासे एव आगन्तुं शक्नुवन्ति।

"अमेरिकन सामग्री" इत्यस्य अधः सीमां न्यूनीकरोतु।

FDPR इत्यनेन निर्धारितं यत् यदि विदेशेषु निर्मिताः उत्पादाः सहितं अमेरिकी-सॉफ्टवेयर-प्रौद्योगिक्याः उपयोगेन निर्मिताः सन्ति तर्हि अमेरिकी-सर्वकारस्य विक्रयं अवरुद्धुं अधिकारः अस्ति

वर्तमानविनियमाः उत्पादे प्रयुक्तस्य अमेरिकीप्रौद्योगिक्याः सामग्रीयाः आधारेण उत्पादस्य नियन्त्रणस्य व्याप्तेः अन्तः भवति वा इति निर्धारयन्ति ।

नूतनविनियमानाम् अन्तर्गतं अमेरिकादेशः "अमेरिकासामग्री" इत्यस्य निम्नसीमायाः न्यूनीकरणस्य योजनां करोति, यस्य अर्थः नियन्त्रित-उत्पादानाम् व्याप्तेः विस्तारः भवति । सूत्राणि वदन्ति यत् एतेन एफडीपीआर-मध्ये "लूपहोल्" पूर्यते ।

अतः कतिपयेषु उपकरणेषु केवलं अमेरिकीप्रौद्योगिकीयुक्तानि चिप्स् सन्ति इति कारणेन निर्यातनियन्त्रणस्य अधीनाः भवितुम् अर्हन्ति ।

दक्षिणकोरियादेशस्य एसके हाइनिक्स्, सैमसंग इत्येतयोः कृते दुःखं भविष्यति

दक्षिणकोरियादेशस्य एसके हाइनिक्स्, सैमसंग च विश्वस्य शीर्षस्थाः मेमोरी चिप् निर्मातारः सन्ति, तौ द्वौ अपि AMAT, CDNS इत्यादीनां अमेरिकनकम्पनीनां प्रौद्योगिक्याः व्यापकरूपेण उपयोगं कुर्वतः, अतः FDPR इत्यस्य प्रत्यक्षं लक्ष्यं जातम्


सैमसंग एचबीएम चिप

ब्लूमबर्ग् इत्यस्य अनुसारं अमेरिकादेशः चीनस्य एआइ मेमोरी चिप्स् तथा तत्सम्बद्धानां उत्पादनसुविधानां प्रवेशं प्रतिबन्धयितुं विचारयति यत् माइक्रोन् टेक्नोलॉजी तथा एसके हाइनिक्स इत्यनेन निर्मिताः सन्ति, यत् आगामिमासे एव कार्यान्वितुं शक्यते।

एतेषां उपायानां उद्देश्यं माइक्रोन्, दक्षिणकोरियादेशस्य एसके हाइनिक्स, सैमसंग च चीनीयकम्पनीभ्यः उच्च-बैण्डविड्थ-स्मृति (HBM) चिप्-इत्यस्य आपूर्तिं निवारयितुं वर्तते, यत् जटिल-जेनए-कार्यक्रम-सञ्चालनार्थं महत्त्वपूर्णं उपकरणम् अस्ति

यदि कार्यान्वितं भवति तर्हि नूतनाः नियमाः HBM2 तथा अधिक उन्नतचिप्स, HBM3 तथा HBM3E सहितं, तथैव तेषां उत्पादनार्थं आवश्यकानि साधनानि च समाविष्टानि भविष्यन्ति ।


मुख्यघटकरूपेण एच् बी एम चिप्स् चिप् दिग्गजानां एनवीडिया तथा एएमडी इत्येतयोः उत्पादानाम् अपि प्रमुखघटकाः सन्ति ।

समाचारानुसारं माइक्रोन् मूलतः अप्रभावितः भविष्यति यतोहि ते २०२३ तमे वर्षे चीनदेशं प्रति एचबीएम-उत्पादानाम् निर्यातं त्यक्तवन्तः ।

यद्यपि नूतनाः उपायाः एच् बी एम चिप्स् इत्यस्य प्रत्यक्षविक्रयं चीनीयकम्पनीभ्यः प्रतिबन्धयिष्यन्ति तथापि एआइ एक्सेलरेटर् इत्यनेन सह बण्डल् कृतानि उच्चस्तरीयस्मृतिचिप्स चीनदेशाय विक्रेतुं अनुमतिः भविष्यति वा इति अस्पष्टम्।


६ फैब्स् १२० संस्थाः च प्रतिबन्धिताः भवितुम् अर्हन्ति

विस्तारितः एफडीपीआर देशस्य प्रायः षट् उन्नततमचिपनिर्माणकेन्द्राणां आयातं प्रभावितं करिष्यति, परन्तु सम्प्रति अस्पष्टं यत् के निर्मातारः समाविष्टाः सन्ति।

अमेरिकादेशः अपि स्वस्य प्रतिबन्धितव्यापारसूचौ प्रायः १२० चीनीयसंस्थाः योजयितुं योजनां करोति, यत्र वेफर-फैब्स्, टूल्-निर्मातारः, ईडीए (इलेक्ट्रॉनिक-डिजाइन-स्वचालनम्) सॉफ्टवेयर-विकासकाः इत्यादयः सन्ति

यदि कश्चन आपूर्तिकर्ता एतेभ्यः चीनीयसंस्थाभ्यः प्रेषयितुम् इच्छति तर्हि प्रथमं अमेरिकीसर्वकारात् अनुज्ञापत्रं प्राप्तव्यं, परन्तु प्रासंगिकः आवेदनः अनुमोदितः न भवितुम् अर्हति

सक्रियरूपेण विजयं प्राप्य निकटतया सहकार्यं कुर्वन्तु

चिपक्षेत्रे चीनस्य प्रौद्योगिकीविकासं निवारयितुं अमेरिकादेशेन विगतकेषु वर्षेषु चीनदेशस्य विरुद्धं निर्यातनियन्त्रणानि बहुवारं प्रवर्तन्ते, येन एनविडिया, लैम् रिसर्च इत्यादीनां कैलिफोर्निया-आधारितकम्पनीनां प्रेषणं प्रतिबन्धितम् अस्ति

स्थानीयकम्पनीनां नियन्त्रणस्य अतिरिक्तं चीनस्य एआइ-अर्धचालक-उद्योगान् "समाहितं" कर्तुं अन्यदेशान् क्षेत्रान् च आकर्षितुं अमेरिकादेशः प्रतिबद्धः अस्ति

गतवर्षे अमेरिकादेशः जापान-नेदरलैण्ड्-देशयोः सह चीनदेशं प्रति अर्धचालकनिर्माणसाधनानाम् निर्यातं प्रतिबन्धयितुं सम्झौतां कृतवान् ।


तदनन्तरं अमेरिकादेशः दक्षिणकोरिया-जर्मनी-देशयोः गठबन्धने सम्मिलितुं प्रेरयितुं आरब्धवान्, सम्झौते अधिकानि प्रतिबन्धानि योजयितुं च प्रयतितवान् ।

अस्मिन् विषये वाशिङ्गटननगरस्य रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य शोधकः जेम्स् लुईस् इत्ययं कथयति यत्, "अमेरिका-देशः चीनीय-प्रौद्योगिक्याः उपरि दबावं न त्यक्ष्यति । यूरोप-देशेन प्राप्ता छूटः अस्थायी एव, अन्येषां विषये अपि तथैव प्रदेशाः" इति ।

विषये परिचितानां जनानां मते यद्यपि नियोजिताः नूतनाः नियमाः सम्प्रति मसौदे एव सन्ति तथापि आगामिमासे केनचित् रूपेण तेषां प्रकाशनं भविष्यति इति अपेक्षा अस्ति।

अमेरिकी वाणिज्यविभागस्य अनुसारं अमेरिकीनिर्यातनियन्त्रणव्यवस्थायां कूटनीतिकसम्बन्धाः सुरक्षाविषयाणाम् इत्यादीनां कारकानाम् आधारेण सर्वे देशाः अथवा क्षेत्राः कतः ईपर्यन्तं पञ्चवर्गेषु विभक्ताः सन्ति

यथा, D:5 इत्यत्र मुख्यभूमिचीन इत्यादयः समाविष्टाः सन्ति A:5 तथा A:6 इति समूहाः संयुक्तराज्यसंस्थायाः सह मैत्रीपूर्णसम्बन्धं निर्वाहयन्तः देशाः क्षेत्राणि च सन्ति ।

जापान, नेदरलैण्ड्, दक्षिणकोरिया इत्यादीनां अतिरिक्तं नियमस्य मसौदे अन्येषां ३० तः अधिकानां देशानाम् अपि च एकस्यैव ए:५ समूहस्य क्षेत्राणां छूटं दत्तम् अस्ति ।

सन्दर्भाः : १.

https://www.reuters.com/technology/new-us-rule-विदेशी-चिप-उपकरण-निर्यात-चीन-मुक्त-कुछ-मित्र-स्रोत-कहते-2024-07-31/

https://www.reuters.com/technology/artificial-intelligence/us-mulls-new-curbs-chinas-access-ai-memory-chips-bloomberg-समाचार-कहति-2024-07-31/