समाचारं

एनवीडिया इत्यस्य विपण्यमूल्यं उच्छ्रितं भवति, पुनः अभिलेखं च भङ्गयति!स्टॉकमूल्ये १३% वृद्धिः अभवत्, एकस्मिन् दिने ३२९ अरब अमेरिकी-डॉलर्-रूप्यकाणां वृद्धिः अभवत्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादक : सम्पादकीय विभाग

[नव प्रज्ञायाः परिचयः] ।एनवीडिया इत्यस्य शेयरमूल्यं पुनः वर्धितम् अस्ति, तस्य विपण्यमूल्यं एकस्मिन् दिने ३२९ अरब अमेरिकीडॉलर् इत्येव उच्छ्रितं कृत्वा अन्यः अभिलेखः स्थापितः ।

एनवीडिया इत्यस्य शेयरमूल्यं अस्मिन् सप्ताहे अन्यस्मिन् रोलरकोस्टर-सवारीयां अभवत् ।

बुधवासरस्य समापनपर्यन्तं एनवीडिया इत्यस्य शेयरमूल्यं १३% अधिकं जातम्, तस्य विपण्यमूल्यं च ३२९ अरब डॉलरं वर्धितम्, पुनः विगतमासेषु स्थापितं स्वस्य एकदिवसीयविक्रमं भङ्गं कृतवान्


केवलं एकदिनपूर्वं एन्विडिया-संस्थायाः शेयरमूल्ये अधुना एव ७% पतनं जातम् आसीत्, तस्य विपण्यमूल्यं च १९३ अरब-डॉलर्-अधिकं वाष्पितम् आसीत् ।


मिलर तबक् + को इत्यस्य मुख्यबाजाररणनीतिज्ञः मैट् मेले इत्यनेन उक्तं यत्, "एनवीडिया इत्यस्य अस्थिरता दर्शयति यत् निवेशकाः सम्प्रति एआइ-स्टॉक्-चिप्-स्टॉक्-इत्येतयोः निवेशसंभावनायाः विषये कियत् भ्रमिताः सन्ति।

"पूर्ववर्षे निरन्तरं वर्धमानस्य विपरीतम्, निवेशकाः अपि चिन्तां कर्तुं आरब्धाः यत् कृत्रिमबुद्धौ विशालनिवेशः अपेक्षितं प्रतिफलं न दास्यति इति।

विशेषतः विगतसप्ताहद्वये एआइ-उद्योगस्य अपेक्षितप्रतिफलस्य विषये निराशावादस्य कारणेन बहवः निवेशकाः प्रौद्योगिकी-सञ्चयात् बहूनां संख्यायां निवृत्ताः अभवन्, मध्यस्थतां गृहीत्वा धनं बङ्केषु चक्रीयकम्पनीषु च प्रेषयितुं च चयनं कृतवन्तः

एनवीडिया, एप्पल्, माइक्रोसॉफ्ट, गूगल इत्यादयः दिग्गजाः सर्वे अस्याः आतङ्कमानसिकतायाः शिकाराः सन्ति ।

परन्तु अस्मिन् सप्ताहे आरभ्य प्रौद्योगिकीविशालकायः, एकशृङ्गाः च द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानि प्रकाशितवन्तः, येन जनानां चिन्ता किञ्चित्पर्यन्तं न्यूनीकृता, पुनः प्रौद्योगिकी-उद्योगे जनाः प्लाविताः च अभवन्

अस्मिन् वर्षे प्रथमषड्मासेषु एनवीडिया इत्यस्य शेयरमूल्ये १५०% वृद्धिः अभवत् पश्चात् अपेक्षितापेक्षया उत्तममहङ्गानि सर्वेषां कृते दावं कर्तुं प्रेरितवती यत् फेडरल् रिजर्वः सेप्टेम्बरमासस्य एव व्याजदरेषु कटौतीं कर्तुं शक्नोति इति।

अन्ततः एषा वार्ता आधिकारिकघोषणायां आगता । बुधवासरे फेडरल् रिजर्वस्य अध्यक्षः जेरोम् पावेल् इत्यनेन उक्तं यत् सेप्टेम्बरमासे दरकटनं निश्चितम् अस्ति।


सेप्टेम्बरमासे पावेल् इत्यनेन दरकटनस्य संकेतः दत्तः ततः परं त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सर्वे वर्धिताः । दिनस्य समाप्तिपर्यन्तं नास्डैक् कम्पोजिट् सूचकाङ्के २.६४%, एस एण्ड पी ५०० सूचकाङ्के १.५८%, डाउ जोन्स औद्योगिकसरासरी ०.२४% च वृद्धिः अभवत् ।

अनुकूलैः स्थूल-आर्थिक-नीतिभिः प्रभावितः निवेशकानां प्रौद्योगिकी-उद्योगस्य, एनवीडिया-विषये च उत्साहः अधिकं तापितः अस्ति ।

शीर्ष १० एकदिवसीयविपण्यपूञ्जीकरणं वर्धते

बुधवासरे उदयस्य अनन्तरं एनविडिया प्रथमः स्टॉकः अभवत् यः एकस्मिन् दिने ३०० अरब डॉलरात् अधिकं धनं वर्धितवान् ।

शीर्षदशसूचौ एन्विडिया न केवलं आसनानां अर्धभागं धारयति, अपितु शीर्षत्रयस्थानानि अपि गृह्णाति ।

अस्मिन् वर्षे फेब्रुवरी-मासस्य २२, मे-मासस्य २३ दिनाङ्केषु एनवीडिया-संस्थायाः एकदिवसीय-विपण्यमूल्ये क्रमशः २७६.६ अरब-अमेरिकीय-डॉलर्, २१७.७ अब्ज-अमेरिकीय-डॉलर् च वृद्धिः अभवत् ।


एनवीडिया इत्यस्य प्रबलं शेयरमूल्यवृद्धिः विश्वव्यापी राजस्ववृद्ध्या अविभाज्यम् अस्ति ।


Statista इत्यस्य अनुसारं २०२४ वित्तवर्षे एनवीडिया इत्यस्य कुलराजस्वं ६० अरब अमेरिकीडॉलर् अतिक्रान्तम्, अमेरिकादेशे तस्य राजस्वं २६.९७ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् पूर्ववित्तवर्षे ८.२९ अमेरिकीडॉलर् इत्यस्मात् महती वृद्धिः अभवत्

२०२४ वित्तवर्षे चीनदेशस्य ताइवानदेशे १.३४१ अब्ज अमेरिकीडॉलर्, मुख्यभूमिचीनदेशे १०.३१ अब्ज अमेरिकीडॉलर् यावत् राजस्वं प्राप्तम् ।

एनवीडिया इत्यस्य अतिरिक्तं गूगलस्य मूलकम्पनी अल्फाबेट् इत्यनेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य घोषणा कृता, तथा च सूचीस्थः अन्यः बृहत् प्रौद्योगिकीकम्पनी मेटा बुधवासरे विपण्यस्य बन्दीकरणानन्तरं स्वस्य वित्तीयप्रतिवेदनं प्रकाशयितुं निश्चिता अस्ति।

माइक्रोसॉफ्ट् उदयस्य अग्रणी अस्ति, डार्क हॉर्स् चिप् स्टॉक्स्

एनवीडिया इत्यस्य शेयरमूल्यं पुनः वर्धमानस्य कारणं मुख्यतया मङ्गलवासरे प्रमुखग्राहकैः माइक्रोसॉफ्ट-एएमडी-द्वारा नूतनत्रिमासिकवित्तीयप्रतिवेदनानां घोषणायाः कारणम् अस्ति।

माइक्रोसॉफ्ट-संस्थायाः वित्तीयप्रतिवेदने ज्ञातं यत् द्वितीयत्रिमासे पूंजीव्ययः १९ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ७७.६% वृद्धिः अभवत्, यत् विश्लेषकाणां अपेक्षाभ्यः महत्त्वपूर्णतया अधिकम् अस्ति

द्वितीयत्रिमासे माइक्रोसॉफ्टस्य पूंजीव्ययस्य प्रायः सर्वेषां कृते क्लाउड् कम्प्यूटिङ्ग् तथा एआइ-सम्बद्धाः व्ययः अभवन् इति अपेक्षा अस्ति , इत्यादयः अद्यापि निवेशे आधिपत्यं कुर्वन्ति ।

माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेल्ला, मुख्यवित्तीयपदाधिकारी एमी हुड् च अवदन् यत् आगामिवर्षे एनवीडिया-आधारित-अन्तर्निर्मित-संरचनायां अधिकं निवेशं कर्तुं कम्पनी योजना अस्ति ।

ब्लूमबर्ग् इन्टेलिजेन्स् विश्लेषकः कुञ्जन सोभनी इत्यनेन उक्तं यत्, "माइक्रोसॉफ्ट् इत्यनेन पूंजीव्ययस्य वृद्धिः घोषिता, मुख्यतया क्लाउड् कम्प्यूटिङ्ग् तथा आर्टिफिशियल इन्टेलिजेन्स् इत्यनेन सह सम्बद्धा माङ्गल्याः कारणतः, यत् एनवीडिया इत्यस्य विक्रयसंभावनाभ्यः बहु लाभं प्राप्नोति।


एएमडी इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानुसारं द्वितीयत्रिमासे राजस्वं ५.८३५ अरब अमेरिकीडॉलर् आसीत्, शुद्धलाभः २६५ मिलियन अमेरिकीडॉलर्, वर्षे वर्षे ८८१% वृद्धिः, मासः च अभवत् -मासे ११५% वृद्धिः । बाजारस्य अपेक्षां अतिक्रम्य अस्मिन् समये अमेरिकीप्रौद्योगिक्याः भण्डाराः पुनः उष्णतां प्राप्नुवन्ति।


तदतिरिक्तं मेटा इत्यनेन बुधवासरे विपण्यस्य बन्दीकरणानन्तरं द्वितीयत्रिमासिकस्य अर्जनस्य प्रतिवेदनमपि प्रकाशितम्।

तेषु राजस्वं लाभं च अपेक्षितापेक्षया अधिकं आसीत्, त्रैमासिकस्य पूंजीव्ययः अपेक्षितापेक्षया न्यूनः आसीत्, पूर्णवर्षस्य पूंजीव्ययपरिधिस्य उच्चसीमायां परिवर्तनं न जातम् किन्तु निम्नसीमा २ अरब अमेरिकीडॉलर्-अधिकं वर्धिता

मेटा इत्यनेन बोधितं यत् २०२५ तमे वर्षे पूंजीव्ययस्य महती वृद्धिः भविष्यति, यत्र आधारभूतसंरचनाव्ययः महत्त्वपूर्णचालकरूपेण भविष्यति, यत् एआइ-संशोधनस्य उत्पादविकासप्रयासानां च समर्थनं निरन्तरं करिष्यति


एनवीडिया इत्यस्य अतिरिक्तं यत् उछालं जातम्, अमेरिकी-स्टॉक्स् ब्रॉडकॉम् ८% अधिकं, एएसएमएल तथा माइक्रोन् टेक्नोलॉजी ७% अधिकं, एएमडी ६% अधिकं, टीएसएमसी तथा क्वालकॉम इत्येतयोः ५% अधिकं वृद्धिः अभवत्

सन्दर्भाः : १.

https://www.bloomberg.com/news/articles/2024-07-31/nvidia-s-100-अर्ब-झूला-अस्थिरता-उड्डयनेन-रूटीन-भवति