समाचारं

दुःखदम् !आपदायां सम्पर्कं त्यक्तवान् उपनगरपालः मृतः, मृतः च

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - लिञ्जियाङ्ग विमोचन

१ अगस्त दिनाङ्के जिलिन् इत्यस्य "लिन्जियाङ्ग रिलीज" इत्यस्य समाचारानुसारं लिञ्जियाङ्ग नगरपालिकाजनसर्वकारस्य बाढनियन्त्रणस्य अनावृष्ट्या राहतस्य च मुख्यालयात् संवाददातारः ज्ञातवन्तः यत् २४ जुलै दिनाङ्के लिञ्जियाङ्गनगरं संकटे आसीत्, ततः बाढयुद्धस्य उद्धारकार्यक्रमस्य च समये सम्पर्कं त्यक्तवान् नाओझी टाउन, लिन्जियाङ्ग सिटी, ज़िया कुन्, उपमेयरः, लोकसुरक्षाब्यूरो निदेशकः च ३१ जुलै दिनाङ्के कोऽपि महत्त्वपूर्णचिह्नः नासीत्, ततः कर्तव्यपङ्क्तौ एव मृतः। अन्यः लापता व्यक्तिः ली क्षियाङ्गशेन् अद्यापि पूर्णतया अन्वेषण-उद्धार-प्रयासान् प्रचलति ।

अत्र पतितानां सहचरानाम् प्रति गहनं शोकं प्रकटयितुं तेषां परिवारेभ्यः अपि गहनं शोकसंवेदनां प्रकटयितुं इच्छामि!


"लिन्जियाङ्ग रिलीज" इत्यनेन पूर्वं ज्ञापितं यत् जुलै-मासस्य २४ दिनाङ्के सायं लिञ्जियाङ्ग-नगरस्य केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः अभवत्, यस्य परिणामेण आकस्मिकजलप्रलयः भूवैज्ञानिकप्राकृतिकविपदाः च अभवन् लिञ्जियाङ्ग-नगरस्य उपमेयरः, लोकसुरक्षाब्यूरो-निदेशकः च क्षिया कुन्-सहिताः पञ्च जनाः बाढ-युद्धस्य आपदा-राहतस्य च समये खतरे आसन्, तेषु त्रयः उद्धारिताः, यदा तु ज़िया कुन्-सहायकपुलिस-अधिकारी ली क्षियाङ्गशेन् च सम्पर्कं त्यक्तवन्तौ घटनायाः अनन्तरं प्रान्ते नगरे च आपत्कालीन अन्वेषण-उद्धार-कार्यक्रमं कर्तुं बहुविध-उद्धारदलानां आयोजनं कृतम् ।