समाचारं

७ वर्षीयः बालकः मुखपक्षाघातेन जागरति, एतादृशस्य व्यजनस्य गुप्तसंकटाः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालः तप्तः अस्ति, उच्चतापमानं आगच्छति

हल्कं पोर्टेबलं च लम्बमानं कण्ठस्य व्यजनम्

बहुभिः जनाभिः प्रियः

तथापि यदि अस्य व्यजनस्य अनुचितरूपेण उपयोगः भवति

सुरक्षाजोखिमाः भवितुम् अर्हन्ति↓↓

७ वर्षीयः बालकः निद्रां कर्तुं लम्बमानं कण्ठव्यजनं धारयति

अहं मुखपक्षाघातेन जागरितः

समाचारानुसारं गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे ७ वर्षीयः बालकः शीतलं कर्तुम् इच्छति इति कारणेन मारितः ।अहं निद्रां कर्तुं लम्बमानं कण्ठव्यजनं धारितवान्, जागरणसमये मम मुखं लकवाग्रस्तं जातम् । . अर्धमासाधिकं चिकित्सायाः अनन्तरं स्थितिः सुधरति स्म ।

वैद्यस्य मते बालकस्य मुखस्य पक्षाघातस्य लक्षणं यत्...यदि व्यजनः मानवशरीरस्य एकस्मिन् भागे दीर्घकालं यावत् वायुं प्रवहति तर्हि मेरिडियनं रक्तं च सुचारुतया न प्रवहति, परिणामतः . सामान्यतया कण्ठे स्थापितं व्यजनं अल्पकालं यावत् उपयुज्यते तदा महती समस्या नास्ति ।

तत्र डिजाइनदोषः अस्ति

सम्प्रति विपण्यां विद्यमानाः अधिकांशः लम्बमानकण्ठव्यजनाः प्लास्टिकेन निर्मिताः सन्ति, तथा च...केषाञ्चन उत्पादानाम् ग्रिल-मध्ये बृहत् अन्तरं भवति, येन केशाः सहजतया घूर्णमानव्यजनपट्टिकाभिः सह सम्पर्कं कर्तुं शक्नुवन्ति, अन्ते यावत्...केशाः संलग्नाः भवन्ति, तेन शिरोभागस्य क्षतिः भवति ।

अग्निस्य जोखिमः

लटकनगले व्यजनस्य विपण्यमूल्यं प्रायः २० तः ३० युआन् पर्यन्तं प्रायः १०० युआन् यावत् भवति मूल्यान्तरं मुख्यतया तेषां लिथियमबैटरीणां असङ्गतगुणवत्तायाः कारणेन भवतियदि उपभोक्तारः आकस्मिकतया क्रयणं कुर्वन्ति, उपयोगं च कुर्वन्तिनकली लिथियम बैटरीव्यजनः सम्मुखीभवतिबैटरी विस्फोटयति अथवा अग्निम् गृह्णातिगम्भीराः सुरक्षाजोखिमाः।

बालकान् क्षतिं कर्तुं सुलभम्

उत्पादस्य स्वरूपस्य दृष्ट्या बहवः कण्ठ-स्थापिताः व्यजनाः कार्टुन्-प्रतिमानां, रङ्गिणः आवरणस्य च उपयोगं कुर्वन्ति, येषां स्थापना सुलभा भवति ।बालेन क्रीडनकं इति भ्रान्त्या . यदि बालकः अकस्मात् स्विचं स्पृशति तर्हि तस्य अङ्गुलीः घूर्णमानव्यजनपट्टिकाभिः सह सम्पर्कं कृत्वा क्षतिग्रस्ताः भवितुम् अर्हन्ति ।

ज्ञातव्यं यत् मम देशस्य "गृहस्थसदृशविद्युत् उपकरणानां सुरक्षा" इति नियमानाम् अनुसारंउपकरणस्य आवरणस्य आकारः अलङ्कारः च बालकानां कृते यन्त्रं क्रीडनकत्वेन न गणयितुं सुलभं न भवेत्

कण्ठरोगं जनयति

कण्ठे व्यजनं लम्बयित्वा गर्भाशयस्य मेरुदण्डस्य शारीरिकवक्रता ऋजुः भवितुम् अर्हति, यस्य प्रभावः गर्भाशयस्य मेरुदण्डस्य कण्ठस्य च तंत्रिकासु रक्तवाहिनीषु च निश्चितः भवितुम् अर्हतिकेचन वैद्याः अवदन्, “सर्वतोऽपि सामान्यं वस्तु अस्तिकण्ठस्कन्धवेदना, गर्भाशयस्य स्पोण्डिलोसिसः, गम्भीरप्रकरणेषु कण्ठस्य नाडीसंकोचनं रक्तप्रवाहस्य न्यूनीकरणं च भवितुम् अर्हति, येन...मस्तिष्कसंवहनी रोगः भूतः। " " .

कथं सम्यक् चयनं उपयोगः च करणीयः ?

1. औपचारिकमार्गेण क्रयणं कृत्वा उत्पादस्य सावधानीपूर्वकं अवलोकनं कुर्वन्तुपृष्ठभागः स्निग्धः समतलः च अस्ति वा, व्यजनावरणे अन्तरालेषु किमपि जोखिमम् अस्ति वा इत्यादि ।

2. यदि उपयोगकाले लभ्यतेधूमः असामान्यः कोलाहलः चकस्मिन् अपि असामान्यस्थितौ शीघ्रं शक्तिं छिन्दनीया ।

3. दीर्घकालं यावत् प्रयोगं परिहरन्तु, .कण्ठे मुखे च शीतस्य रोगजन्यं निवारयन्तु।

4. परिहरतुजलं धातुवस्तूनि वापावर शॉर्ट सर्किट् न भवेत् इति व्यजनस्य अन्तः गच्छन्तु।

5. प्रयोगःमूल चार्जर, अन्येषां चार्जिंग-उपकरणानाम् इच्छानुसारं प्रतिस्थापनं न कुर्वन्तु।

लम्बमानस्य कण्ठस्य व्यजनस्य अतिरिक्तं

वातानुकूलक-शीतलन-आदि-शीतलन-उपकरणानाम् उपयोगे

अपि च विशेषं ध्यानं दातव्यम्

मिलित्वा शिक्षन्तु↓

उष्णः ग्रीष्मकालः

गृहोपकरणं “रोगेण कार्यं कर्तुं” मा ददातु ।

विद्युत् उपकरणानि विरामं कुर्वन्तु

उष्णकाले केचन विद्युत्साधनाः रेखाः चदीर्घकालीन-अतिभार-सञ्चालनेन सहजतया अतितापः अथवा शॉर्ट-सर्किट-विफलता भवितुम् अर्हति । , अग्निं जनयन् । उच्चशक्तियुक्तानि विद्युत् उपकरणानि यथा वातानुकूलकं बहुकालं न उपयोक्तव्यानि ।

पुरातनसॉकेट्, तारीकरणं च प्रति ध्यानं ददातु

पुरातनं सॉकेटं तारं च शीघ्रं प्रतिस्थापयन्तु, शॉर्ट सर्किट्, अग्निः च परिहरितुं ।

स्वस्य उपकरणानां कृते शीतलं स्थानं अन्वेष्टुम्

ग्रीष्मकाले सूर्यः प्रबलः भवति अतः गृहोपकरणं प्रत्यक्षसूर्यप्रकाशं विना शीतले स्थाने स्थापयितव्यम् ।उत्तमं वायुप्रवाहं निर्वाहयन्तु

सुरक्षा न लघुः विषयः

लम्बमानस्य कण्ठस्य पोर्टेबलव्यजनस्य गुप्ताः खतराणि

चयनं, क्रयणं, उपयोगं च कुर्वन् सावधानी भवितव्या

शीतलतां आनन्दयन्

स्वपरिवाराय च दातुं मा विस्मरतु

सुरक्षितस्य रक्षणस्य एकः खण्डः

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।