समाचारं

अमेरिकी अभियोजकाः वदन्ति यत् गुआनामो खाते त्रयः "९/११" आतङ्कवादीनां आक्रमणनियोजकाः अपराधं स्वीकृतवन्तः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी संवाददाताज्ञातं यत् ३१ जुलै दिनाङ्के स्थानीयसमये अमेरिकी अभियोजकः अवदत् यत् त्रयः शङ्किताः "९.११" आतङ्कवादीनां आक्रमणानां योजनां कृतवन्तः इति आरोपं कृतवन्तःक्यूबादेशस्य गुआनामो खाते मृत्युदण्डविचारस्य प्रतीक्षां न कृत्वा आजीवनकारावासस्य विनिमयरूपेण षड्यंत्रस्य अपराधं स्वीकुर्वितुं सहमतः अस्ति।

अमेरिकी रक्षाविभागस्य एकः वरिष्ठः अधिकारी खालिद शेख मोहम्मद, वालिद बिन् अत्ताश, मुस्तफा अल-खोसावी इत्यादीनां याचिकासम्झौतानां अनुमोदनं कृतवान् इति अमेरिकी रक्षाविभागस्य एकस्य अधिकारीणः कथनम् अस्ति यत् अस्मिन् विषये परिचितः अस्ति।

२००३ तमे वर्षात् एते त्रयः अमेरिकादेशेन निरुद्धाः सन्ति । युद्धन्यायालयस्य अभियोजकस्य ९/११ पीडितानां परिवारेभ्यः लिखितेन पत्रेण स्वीकारसम्झौतेः विषयवस्तु प्रकाशितम् अस्ति यत् "तस्य विनिमयरूपेण त्रयः प्रतिवादीः हत्या अभियोगपत्रे सूचीकृतानां अपराधानां सहितं सर्वान् अपराधान् स्वीकुर्वितुं सहमताः अभवन् ९७६ जनाः "अग्रे सप्ताहे एव त्रयः शङ्किताः मुक्तन्यायालये याचनां कर्तुं शक्नुवन्ति इति सूचना अस्ति।"

२००१ तमे वर्षे सेप्टेम्बर्-मासस्य ११ दिनाङ्के आतङ्कवादिनः चत्वारि अमेरिकी-नागरिक-विमानानि अपहृतवन्तः न्यूयॉर्क-नगरस्य विश्वव्यापार-केन्द्रस्य द्वि-गोपुरेषु एकं विमानं दुर्घटितम्, अपरं च अस्मिन् वर्षे कुलम् २,९७७ निर्दोषाः जनाः मृताः घटना ।

अमेरिकीसैन्येन "९/११" आतङ्कवादीनाम् आक्रमणानां अनन्तरं वैश्विक आतङ्कवादविरोधीकार्यक्रमेषु अमेरिकीसैन्येन गृहीतानाम् शङ्कितानां धारणार्थं २००२ तमे वर्षे गुआनामोनगरे कारागारस्य स्थापना कृता अमेरिकीसर्वकारस्य मतं यत् एते शङ्किताः आतङ्कवादविरोधीकार्यक्रमेषु अमेरिकीसैन्येन गृहीताः "अवैधयुद्धकर्तारः" सन्ति अतः जिनेवासम्मेलने निर्धारितयुद्धबन्दीनां अधिकारं न प्राप्नुवन्ति गुआनामो-खातेः अनेके कैदीदुर्व्यवहार-काण्डेषु आलोचना कृता अस्ति । एकस्मिन् काले गुआनामो-नगरे प्रायः ७८० जनाः आसन् । (सीसीटीवी संवाददाता जू ताओ)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित।अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु