समाचारं

Google Tensor G4 Tensor G3 इत्यस्मात् न्यूनानि कोर्स् उपयुज्यते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलः सम्भवतः कदापि Tensor G4 इत्यस्य अभिप्रायं न कृतवान् यत् Tensor G3 इत्यस्य आधारेण पूर्णं कार्यक्षमतासुधारं प्राप्नुयात् इति २०२३ तमे वर्षे एव SoC केवलं लघु उन्नयनम् इति अफवाः आसन् । इदानीं दृश्यते यत् एषः दावाः अन्ते सत्यः भवितुम् अर्हति, परन्तु कम्पनी अन्यत्र उन्नयनं विना नास्ति, यतः Pixel 9 श्रृङ्खलायां एकीकृतः Exynos 5400 5G मोडेम् पूर्वपीढीयाः बेसबैण्ड् चिप्स् इत्यस्मात् उत्तमं शक्तिदक्षतां प्रदाति इति कथ्यते


Tensor G3 9-कोर CPU क्लस्टरेन सह आगच्छति, यदा Tensor G4 अपि न्यूनतया कागदपत्रे 8-कोर विन्यासे अवनतिः अस्ति । अवश्यं, पूर्वपीढीयाः अपेक्षया उत्तमं प्रदर्शनं प्रदातुं गूगलः आगामि SoC अधिक उन्नत "1+3+4" कोरैः सुसज्जितं कर्तुं शक्नोति । यथा प्रौद्योगिकीविशालकायः उत्तमं बहुकोरप्रदर्शनं प्राप्तुं Exynos 2400 आधारितं 10-कोरविन्यासयुक्तं CPU क्लस्टरं किमर्थं न स्वीकृतवान् इति विषये एण्ड्रॉयड् प्राधिकरणेन ज्ञापितं यत् कम्पनी Tensor G4 इत्यस्य चालनार्थं एतस्य उपयोगं कर्तुं आग्रहं कृतवती स्यात् एकं उत्तमं तापमानं प्रकारस्य डिजाइनम्।

परन्तु कोरगणनायाः न्यूनतायाः अभावेऽपि Tensor G4 अद्यापि AnTuTu इत्यत्र Tensor G3 इत्यस्मात् ३३% द्रुततरं चालयति, परन्तु पूर्वमापदण्डाः दर्शयन्ति यत् SoC Pixel 9 Pro XL इत्यत्र चाल्यते तथा च बृहत्तरेण तापविसर्जनयन्त्रेण सुसज्जितं भवितुम् अर्हति अन्यस्मिन् प्रतिवेदने दावितं यत्, Samsung इत्यस्य Exynos 2400 इव गूगलः FOWLP "fan-out wafer-level packaging" इत्यस्य उपयोगं कृत्वा उच्चतरं बहु-कोर-स्कोरं प्रदातुं शक्नोति तथा च अधिककालं यावत् ताप-विसर्जनं निर्वाहयिष्यति

परन्तु यदि एतत् गूगलस्य लक्ष्यं आसीत् तर्हि निश्चितरूपेण अधिकानि CPU क्लस्टर्स् उपयोक्तुं शक्नोति तथा च उच्चतरं स्कोरं प्राप्तुं उन्नतपैकेजिंग् इत्यनेन सह एतत् विन्यासं युग्मरूपेण स्थापयितुं शक्नोति स्म ।

गूगलस्य तर्कः यत्किमपि भवतु, Tensor G4 न्यूनाधिकं स्टॉपगैप् समाधानं प्रतीयते, तथा च यदा कम्पनी पूर्वं चिप् "गेम-चेन्जर" इति विपणनं कर्तुं टिप् कृता अस्ति, तथापि अस्माकं अत्यन्तं शङ्का अस्ति यत् एतत् एकं Extraordinary संस्करणं भविष्यति। किं भिन्नं Exynos 5400 मोडेम् यत् केवलं SoC इत्यनेन सह युग्मितम् अस्ति इति सूचनानुसारं सूत्रेषु ज्ञातं यत् अस्य मोडेमस्य ऊर्जादक्षता Pixel 8 इत्यस्मिन् प्रयुक्तस्य Exynos 5300 इत्यस्मात् 50% उत्तमम् अस्ति। दुःखदं यत् सर्वेषां Tensor G4s इत्यस्य ऊर्जा-कुशलस्य मोडेम् इत्यस्य लाभः न भविष्यति, यतः गूगलः नवीनतम-चिप्-इत्यस्य प्राचीन-बेस्बैण्ड्-चिप्-सहितं युग्मीकरणस्य समाधानस्य कार्यं कुर्वन् अस्ति इति कथ्यते

एतानि स्पेसिफिकेशन्स् दृष्ट्वा वयं स्पष्टतया द्रष्टुं शक्नुमः यत् Tensor G4 स्पष्टतया गूगलस्य "प्रकाशमानः क्षणः" न भविष्यति। अस्य कृते अस्माभिः २०२५ तमवर्षपर्यन्तं प्रतीक्षितव्यम्, यदा गूगलः Tensor G5 इति प्रथमं पूर्णतया अनुकूलितं चिप् प्रक्षेपणं करिष्यति इति सूचना अस्ति यत् चिप् टेप-आउट्-स्थितिं प्राप्तवान् अस्ति तथा च TSMC’s 3-nanometer process इत्यत्र सामूहिकरूपेण उत्पादितः भविष्यति