समाचारं

आरआर स्टीव जॉब्स् इवेण्ट् इत्यस्मिन् एप्पल्-१, फ्लाइट् जैकेट्, मूलमूल-आइफोन् इत्यादीनां वस्तूनि नीलामयिष्यति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टीव जॉब्स् एण्ड् द एप्पल् रिवोल्यूशन" इति कार्यक्रमस्य भागरूपेण आरआर नीलामी एप्पल् तथा स्टीव जॉब्स् इत्येतयोः संग्रहणीयवस्तूनाम् एकं सङ्ख्यां विक्रयति, यत्र एप्पल्-१ सङ्गणकः, मूलं ४जीबी आईफोन्, तथा च जॉब्स् उत्पादानाम् परिचयार्थं यस्य iPhone इत्यस्य उपयोगं कृतवान् एप्पल्-१ पोलारोइड्स्, स्टीव जॉब्स् इत्यस्य बम्बर् जैकेट् इत्यादीनां छायाचित्रम् ।


एप्पल्-संस्थायाः पूर्वकर्मचारिणः दाना रेडिङ्ग्टन इत्यस्याः कार्यरतः एप्पल्-१ सङ्गणकः नीलामये अस्ति । मूलतः जॉब्स् इत्यस्य कार्यालये "ट्रेड-इन्" ढेरात् आगतं, जॉब्स्, वोज्नियक् च रेडिङ्ग्टन इत्यस्मै दत्तम् । एप्पल्-१ विशेषज्ञः कोरी कोहेन् इत्यनेन यन्त्रस्य पुनर्स्थापनं कृतम् । अधुना बोली १,००,००० डॉलरस्य समीपं गच्छति, एप्पल्-१ इत्यस्य विक्रयः $३००,००० तः अधिकः भविष्यति इति अपेक्षा अस्ति ।


एप्पल्-१ इत्यस्य प्रदर्शनार्थं जॉब्स् इत्यनेन पॉल् टेरेल् इत्यस्मै प्रयुक्ताः मूलपोलारोइड्-इत्येतत् कतिपयानि विक्रयणार्थं सन्ति । टेरेल् इत्यनेन द बाइट् शॉप् इत्यत्र एप्पल्-१ यन्त्राणि विक्रयणार्थं आदेशितानि आसन्, एतानि पोलारॉइड्-चित्रं विक्रय-पिच्-मध्ये आसीत् । एतेषु छायाचित्रेषु ३०,००० डॉलरात् अधिकं धनं प्राप्तुं शक्यते इति अपेक्षा अस्ति।


अपि च विक्रयणार्थं मूलं 4GB iPhone अस्ति, यत् मूलस्थितौ एव तिष्ठति, अद्यापि पेटीयां वर्तते। मूल-आइफोन्-इत्येतत् सर्वदा ५०,००० डॉलर-अधिकं विक्रीतम् अस्ति, दुर्लभ-४जीबी-माडलस्य मूल्यं १९०,००० डॉलर-अधिकं भवति । आर आर नीलामस्य भविष्यवाणी अस्ति यत् नवीनतमं 4GB iPhone 80,000 डॉलरात् अधिकं विक्रीयते।


न्यूयॉर्कनगरे IBM-नगरस्य लोगो-इत्यत्र नेत्राणि लुठन् १९८३ तमे वर्षे स्थापिते प्रतिष्ठित-चित्रे स्टीव-जॉब्स्-इत्यनेन धारितं जैकेटं नीलामये अस्ति । अस्य जैकेटस्य मूल्यं ७५,००० डॉलरपर्यन्तं भवितुम् अर्हति ।


अन्येषु नीलामस्य वस्तूनि जॉब्स् इत्यनेन हस्ताक्षरितानि एप्पल् कम्प्यूटर् चेकद्वयं, जॉब्स् इत्यस्य नेक्स्ट् आईडी बिल्लायाः पोलारॉइड् फोटो, जॉब्स् इत्यस्य १९७२ तमे वर्षे उच्चविद्यालयस्य वर्षपुस्तकं, आवरणे जॉब्स् इत्यनेन सह अनेकाः विंटेज पत्रिकाः, एप्पल् मैक् इत्यस्य अनेकाः क्लासिकाः पत्रिकाः च सन्ति तथा स्मारिका।