समाचारं

Q2 २०२४ तमे वर्षे भारतस्य मालस्य विमोचनं भवति : शाओमी शीर्षस्थाने पुनः आगच्छति तथा च सैमसंग तृतीयस्थाने पतति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अगस्तमासस्य प्रथमदिनाङ्के काउण्टरपॉइण्ट् इत्यनेन २०२४ तमस्य वर्षस्य भारतस्य Q2 स्मार्टफोनशिपमेण्ट् रिपोर्ट् प्रकाशितम् ।

प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे भारतस्य स्मार्टफोनस्य प्रेषणं वर्षे वर्षे २% न्यूनीभवति, मुख्यतया तापतरङ्गाः, ऋतुकाले मन्दता, माङ्गलिका च मन्दता इत्यादीनां कारकानाम् कारणेन

विशेषतः ब्राण्ड्-दृष्ट्या शाओमी १८.९% शिपमेण्ट्-भागेन सह शीर्षस्थाने पुनः आगतः, तदनन्तरं विवो १८.८% भागं स्वीकृत्य, सैमसंगः १८.१% भागेन तृतीयस्थाने पतितः


विश्लेषकाः अवदन् यत् विभिन्नेषु प्रदेशेषु तापतरङ्गैः अफलाइन-चैनेल्-मध्ये यात्रिकाणां यातायातस्य न्यूनता अभवत्, उपभोक्तृभिः वातानुकूलन-फ्रिज-आदि-उपकरणानाम् प्राथमिकता कृता, अतः स्मार्टफोन-क्रयण-योजनासु विलम्बः जातः

उच्चस्तरीयमोबाइलफोनस्य दृष्ट्या (उच्चस्तरीयमोबाइलफोनः ४५,००० भारतीयरूप्यकात् अधिकमूल्येन मॉडल् निर्दिशति) भारतस्य Q2 उच्चस्तरीयमाडलशिपमेण्ट् २०२४ तमे वर्षे वर्षे वर्षे २४% वर्धते


मोबाईलफोन-शिपमेण्ट्-विषये सैमसंग-सङ्घः २५% भागं स्वीकृत्य विपण्यां अग्रणी अस्ति, यदा तु विवो, एप्पल् च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्नुवन्ति ।