समाचारं

एप्पल् iPhone इत्यस्य तालान् अनलॉक् कर्तुं हृदयस्पन्दनं विकसयति: 360 उपयोक्तारः राष्ट्रियसुरक्षायाः विज्ञापनं पश्यन्ति: NVIDIA

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

८मिनिट् पठितम्

एप्पल् इत्यनेन iPhone इत्यस्य तालान् अनलॉक् कर्तुं हृदयस्पन्दनं विकसितम्;

चन्द्रमाला2024/08/01


संक्षेपः

एप्पल्-सीईओ कुक् : विकासकाः एप्पल् इंटेलिजेन्सस्य परीक्षणं आरब्धवन्तः यत् Xiaomi Auto इत्यनेन महती उच्छ्वासः कृतः, "Marketing God" इति शीर्षकं अङ्गीकृत्य इदानीं मस्तिष्क-कम्प्यूटर-इण्टरफेस्-माध्यमेन नियन्त्रितुं शक्यते;


BYD उबेर् इत्यनेन सह गठबन्धनस्य घोषणां करोति यत् सः एकलक्षं नवीन ऊर्जावाहनैः सह वैश्विकसवारी-हेलिंग्-विपण्ये प्रवेशं करिष्यति

३१ जुलै दिनाङ्के उबेर् टेक्नोलॉजीज इन्क तथा BYD Co., Ltd इत्यनेन विश्वस्य अनेकविपण्येषु उबेर् मञ्चे एकलक्षं BYD विद्युत्वाहनानां परिचयार्थं दीर्घकालीनरणनीतिकसाझेदारी घोषिता तदतिरिक्तं स्वायत्तवाहनप्रौद्योगिक्याः विकासाय अपि द्वयोः कम्पनीयोः सहकार्यं भविष्यति तथा च BYD इत्यस्य स्वायत्तवाहनचालनप्रौद्योगिक्याः आधारेण वाहनानि उबेर्-मञ्चे परिनियोजनं भविष्यति।


वक्तव्ये उक्तं यत्, द्वयोः पक्षयोः सहकार्यं प्रथमं यूरोप-लैटिन-अमेरिका-देशेषु प्रारब्धं भविष्यति, ततः मध्यपूर्व-कनाडा, आस्ट्रेलिया-न्यूजीलैण्ड् इत्यादिषु विपण्येषु विस्तारः भविष्यति

चालकानां विद्युत्वाहनानां स्वीकरणस्य समर्थनार्थं द्वयोः कम्पनीयोः सहकार्यं चार्जिंग्, वाहनमरम्मतं वा बीमायां छूटं, तथैव वित्तपोषणं, पट्टेदानं च प्रस्तावः अपि अन्तर्भवितुं शक्नोति, यत् दत्तविपण्ये विशिष्टसङ्कुलस्य आधारेण भवति

बी.वाई.डी.


OpenAI इत्यनेन ChatGPT स्वरसहायकं प्रारभ्यते, पूर्वं सुरक्षासमस्यानां कारणेन विलम्बितम् आसीत्

३१ जुलै दिनाङ्के OpenAI इत्यनेन उक्तं यत् सः सशुल्कं ChatGPT Plus ग्राहकानाम् एकं लघुसमूहं स्वरक्षमतां प्रदास्यति उत्पादः चत्वारि पूर्वनिर्धारितानि स्वराणि प्रदास्यति, परन्तु अन्ये जनाः यथा वदन्ति तस्य अनुकरणं कर्तुं न शक्नोति।

ओपनएआइ इत्यनेन अपि उक्तं यत् सङ्गीतं वा अन्यं प्रतिलिपिधर्म-संरक्षितं श्रव्यं जनयितुं केचन अनुरोधाः सॉफ्टवेयरं ज्ञात्वा अङ्गीकुर्वन्ति इति सुनिश्चित्य नूतनानि फ़िल्टर्-इत्येतत् योजितम्। “क्रमशः प्रसारणेन वयं उपयोगं निकटतया निरीक्षितुं शक्नुमः तथा च वास्तविक-जगतः प्रतिक्रियायाः आधारेण मॉडलस्य कार्यक्षमतां सुरक्षां च निरन्तरं सुधारयितुम् अर्हति।”.

मेमासे OpenAI इत्यस्य GPT-4o उत्पादस्य प्रक्षेपणस्य मूलसामग्री आसीत् स्वरकार्यम् । GPT-4o इति GPT-4 मॉडलस्य अद्यतनं संस्करणं यत् वास्तविकसमये पाठं, श्रव्यं, चित्रं च उत्तमरीत्या संसाधितुं शक्नोति ।

OpenAI इत्यनेन स्वस्य वक्तव्ये पुनः उक्तं यत् सः पतने सर्वेभ्यः सशुल्क-ChatGPT Plus-उपयोक्तृभ्यः स्वर-क्षमतां प्रसारयितुं योजनां करोति । कम्पनी अपि अवदत् यत् मे मे-मासस्य प्रक्षेपणकार्यक्रमे प्रदर्शितानि विडियो-स्क्रीन्-शेयरिंग्-विशेषतानि अद्यापि विकसयति। एतेषां विशेषतानां विमोचनतिथिः सम्प्रति नास्ति । (स्रोतः सिना वित्तः)

एप्पल् मुख्याधिकारी कुक् : विकासकाः एप्पल् इन्टेलिजेन्सस्य परीक्षणं आरभन्ते

३१ जुलै दिनाङ्के एप्पल्-सीईओ कुक् इत्यनेन एक्स-मञ्चस्य माध्यमेन सन्देशः जारीकृतः यत् एप्पल् इंटेलिजेन्स् उपयोक्तृभ्यः नूतनाभिः सम्भावनाभिः परिपूर्णं विश्वं उद्घाटयिष्यति इति द्रष्टुं महान् । पूर्वं मीडिया-माध्यमेन ज्ञातं यत् एप्पल्-संस्था अस्मिन् सप्ताहे एव iOS 18.1 तथा iPadOS 18.1 इत्येतयोः बीटा-संस्करणयोः माध्यमेन प्रथमवारं सॉफ्टवेयर-विकासकानाम् कृते Apple Intelligence-इत्यस्य प्रारम्भिकपरीक्षणस्य अवसरान् प्रदातुं योजनां करोति


एप्पल् इन्टेलिजेन्स इत्यस्य अपडेट् सम्प्रति iPhone 15 Pro तथा iPhone 15 Pro Max इत्यत्र एव सीमितम् अस्ति । iOS उन्नयनानन्तरं उपयोक्तृभ्यः "Settings" अनुप्रयोगं प्रविष्टुं, नूतनं "Apple Intelligence" मेन्यू क्लिक् कृत्वा, पञ्जीकरणं पूर्णं कर्तुं "Add to Waiting List" इति चिन्वन्तु, ततः पूर्वं ते Apple Intelligence सेवानां अनुभवं कर्तुं शक्नुवन्ति

iOS 18.1 beta इत्यस्य विमोचनानन्तरं केचन नेटिजनाः ज्ञातवन्तः यत् अमेरिकादेशात् बहिः अपि iPhones Apple Intelligence तथा तत्सम्बद्धानि नवीनविशेषतानि अपि अनुभवितुं शक्नुवन्ति, परन्तु iPhone इत्यस्य चीनीयसंस्करणम् अद्यापि तस्य समर्थनं न करोति। (स्रोतः अन्तरफलकम्)


एनवीडिया इत्यस्य विपण्यमूल्यं बुधवासरे २.३ खरब युआन् इति अभिलेखेन वर्धितम्, शतशः अरब-डॉलर्-रूप्यकाणां उतार-चढावः च आदर्शः अभवत्

अगस्तमासस्य प्रथमे दिने एनवीडिया इत्यनेन स्वस्य विपण्यपूञ्जीकरणं ३२९ अरब डॉलर (RMB २.३ खरब) इति अभिलेखेन वर्धितम्, येन एकदिवसीयः नूतनः अभिलेखः स्थापितः यः विगतमासेषु पुनः पुनः स्थापितः अस्ति एनवीडिया इत्यस्य शेयरमूल्यं बुधवासरे १३% वर्धितम्, परन्तु अधुना २.९ खरब अमेरिकी डॉलरस्य विपण्यमूल्यं विद्यमानस्य कम्पनीयाः मंगलवासरे ७% न्यूनतां प्राप्य १९३ अरब अमेरिकीडॉलर् अधिकं विपण्यमूल्यं निर्मूलितम्।


"एनवीडिया इत्यस्य अस्थिरता दर्शयति यत् निवेशकाः सम्प्रति कियत् भ्रमिताः सन्ति" इति मिलर तबक् + कम्पनी । मुख्यविपण्यरणनीतिज्ञः मैट् मेले अवदत्। "तेषां चिन्ता अस्ति यत् कृत्रिमबुद्धौ विशालनिवेशः गतवर्षे यत् निवेशं आशासितवान् तत् न आनयिष्यति (स्रोतः: सिना वित्तम्)।"