समाचारं

चीनदेशः लैटिन अमेरिका च डिजिटलप्रौद्योगिकीसहकार्यस्य क्षमताम् (अन्तर्राष्ट्रीयदृष्टिकोणं) दोपयन्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - जनदैनिकः

पीपुल्स डेली, मेक्सिको सिटी, रियो डी जनेरियो, जुलाई ३१ सम्प्रति लैटिन-अमेरिकादेशे आर्थिकवृद्ध्यर्थं अङ्कीय-अर्थव्यवस्था महत्त्वपूर्णं इञ्जिनं जातम् अस्ति । लैटिन-अमेरिकादेशस्य देशाः उत्पादनं जीवनं च सशक्तं कर्तुं विनिर्माणं, संचारं, परिवहनं, कृषिं, वाणिज्यं, शिक्षा इत्यादिषु क्षेत्रेषु डिजिटलप्रौद्योगिक्याः अनुप्रयोगं निरन्तरं प्रवर्तयन्ति, सम्पूर्णसमाजस्य डिजिटलस्तरं सुधारयितुम् अपि प्रयतन्ते "बेल्ट एण्ड् रोड" इत्यस्य संयुक्तरूपेण निर्माणस्य ढाञ्चे चीन-लैटिन-अमेरिका-देशाः डिजिटल-अर्थव्यवस्थायाः विकास-क्षमतायाः उपयोगं कर्तुं, डिजिटल-अन्तर्निर्मित-संरचनायाः निर्माणं प्रवर्धयितुं, डिजिटल-प्रौद्योगिकी-सहकार्यस्य व्यापकतां गभीरतां च विस्तृतं कर्तुं च हस्तं मिलितवन्तः चीन-लैटिन-अमेरिका-देशयोः समग्रसहकार्यस्य मुख्यविषयः अभवत् । विशेषज्ञाः अवदन् यत् चीन-लैटिन-अमेरिका-देशयोः मध्ये डिजिटल-प्रौद्योगिकी-सहकार्यं गभीरं कृत्वा लैटिन-अमेरिका-देशस्य अर्थव्यवस्थायाः समाजस्य च डिजिटल-परिवर्तनं अधिकं प्रवर्धयिष्यति, उभयोः पक्षयोः कृते नूतन-विकास-क्षमताम् मुक्तं भविष्यति, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्स्यति |.

अङ्कीयमूलसंरचनासहकार्यस्य विस्तारः भवति

लैटिन-अमेरिकादेशे संजालसंरचना तुल्यकालिकरूपेण दुर्बलः अस्ति, अद्यापि ४०% गृहेषु नियत-ब्रॉडबैण्ड्-प्रवेशः नास्ति । लैटिन-अमेरिका-देशेषु अङ्कीय-अन्तर्निर्मित-संरचनायाः प्रबलमागधा अस्ति, ते च स्वस्य अङ्कीय-अन्तर्निर्मित-स्तरस्य प्रबलतया सुधारं कुर्वन्ति । चीनदेशस्य परिपक्वप्रौद्योगिकी, अङ्कीयमूलसंरचनायाः क्षेत्रे समृद्धः अनुभवः च अस्ति, पक्षद्वयस्य सहकार्यं च अधिकाधिकं निकटं भवति ।

२०२० तमे वर्षात् ब्राजील्-देशे पश्चात्तापस्य ब्रॉडबैण्ड-निर्माणस्य समस्यायाः समाधानार्थं हुवावे-कम्पनी समावेशी-स्थानीय-ब्रॉडबैण्ड-संयोजनानां प्रचारं निरन्तरं कुर्वन् अमेजन-वर्षावने ८,००० किलोमीटर्-अधिकं ऑप्टिकल्-फाइबरं नियोजितवान्, येन अस्मिन् क्षेत्रे ३७ लक्षं निवासिनः अन्तर्जाल-प्रवेशं कर्तुं शक्नुवन्ति . अन्तिमेषु वर्षेषु चीनदूरसञ्चारब्राजील् इत्यनेन साओ पाउलोनगरे संजालव्यापारनोड्-निर्माणं सम्पन्नं कृतम्, येन ब्राजील्-देशे चीन-वित्तपोषित-उद्यमानां, बहुराष्ट्रीय-कम्पनीनां, अन्तर्राष्ट्रीय-दूरसञ्चार-सञ्चालकानां च उच्चगुणवत्तायुक्ताः संजालसेवाः प्रदत्ताः

सम्प्रति लैटिन-अमेरिकादेशे 5G-प्रवेशस्य दरः अद्यापि वैश्विकसरासरीतः न्यूनः अस्ति, लैटिन-अमेरिका-देशाः च 5G-प्रौद्योगिकीम् आर्थिकपुनरुत्थानाय नूतनं लीवरं मन्यन्ते विश्वबैङ्कस्य प्रतिवेदने सूचितं यत् 5G डिजिटलरूपान्तरणं लैटिन-अमेरिकादेशे आर्थिकवृद्धौ सहायकं भविष्यति तथा च २०३५ तमे वर्षे अस्मिन् क्षेत्रे आर्थिकनिर्गममूल्ये ३.३ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां वृद्धिः भविष्यति इति अपेक्षा अस्ति

5G मानकनिर्माणस्य वाणिज्यिकसमाधानस्य च दृष्ट्या चीनीयकम्पनयः स्वप्रौद्योगिक्याः सेवानां च उच्चव्ययप्रदर्शनस्य कारणेन लैटिन-अमेरिकादेशेषु दूरसंचारसञ्चालकानां ध्यानं आकर्षितवन्तः २०२२ तमे वर्षे मेक्सिकोदेशस्य मोबाईलसञ्चारजालसञ्चालकः मोबिलिटी कॉर्प इत्यनेन चीनदेशस्य उपकरणानां उपयोगेन देशस्य दक्षिणभागे ५जी जालस्य निर्माणं कृतम् । ब्राजीलस्य साओ पाउलो राज्ये चीनीयकम्पनयः प्रथमस्य स्थानीयस्य 5G पूर्णकवरेजकारखानस्य निर्माणे भागं गृहीतवन्तः तथा च स्थानीय उच्चप्रौद्योगिकीप्रतिभानां संवर्धनार्थं सहायतार्थं 5G प्रौद्योगिक्याः कृत्रिमबुद्धेः च विषये अनुसन्धानं कर्तुं पारिस्थितिकीतन्त्रस्य नवीनताप्रौद्योगिकीकेन्द्रं स्थापितवन्तः

मेक्सिकोदेशस्य मीडिया-माध्यमेन ज्ञापितं यत् चीनदेशः 5G वैश्विकमानकसंशोधनस्य प्रमुखः प्रतिभागी योगदानदाता च अस्ति, लैटिन-अमेरिकादेशैः चीनस्य 5G विकासस्य निर्माणस्य च अनुभवात् शिक्षितव्यम् मेक्सिकोदेशे चीनव्यापारप्रौद्योगिकीसङ्घस्य उपाध्यक्षः फ्रागोसो इत्यस्य मतं यत् लैटिन-अमेरिकादेशस्य डिजिटल-परिवर्तनस्य प्रवर्धनार्थं डिजिटल-अन्तर्निर्मित-संरचनायाः सुधारणे च सहायतां कर्तुं चीनीय-कम्पनीनां प्रयत्नाः लैटिन-अमेरिका-देशैः मान्यतायाः, सन्दर्भस्य च योग्याः सन्ति

ई-वाणिज्यस्य प्रफुल्लता वर्तते

सम्प्रति चीन-लैटिन-अमेरिका-देशयोः ई-वाणिज्यसहकार्यं प्रफुल्लितं वर्तते । ज़ेब्रा टेक्नोलॉजीजस्य कोलम्बियाक्षेत्रस्य महाप्रबन्धकः बेहरः मन्यते यत् ई-वाणिज्यम् लैटिन-अमेरिकादेशे डिजिटल-परिवर्तनस्य प्रवर्धनार्थं महत्त्वपूर्णं इञ्जिनं भविष्यति। अन्तिमेषु वर्षेषु चीन-लैटिन-अमेरिका-देशयोः मञ्चनिर्माणं, रसद-अनुकूलनम् इत्यादिषु पक्षेषु सहकार्ये सकारात्मकं प्रगतिः अभवत्, येन उभयतः उद्यमानाम् कृते व्यापकं विपण्यस्थानं, अधिकसुलभव्यापारमार्गाः च प्रदत्ताः

ईसीएलएसी इत्यनेन प्रकाशितस्य आँकडानुसारं लैटिन-अमेरिका-देशस्य ई-वाणिज्य-उद्योगे २०२३ तमे वर्षे वर्षे वर्षे प्रायः ३०% विक्रयः वर्धते, यत् ५०९ अरब अमेरिकी-डॉलर् यावत् भविष्यति लैटिन-अमेरिकादेशस्य प्रमुखबाजारेषु अन्तर्राष्ट्रीयडाकनिगमस्य सर्वेक्षणदत्तांशैः ज्ञायते यत् लैटिन-अमेरिकादेशस्य ई-वाणिज्य-मञ्चेषु चीनीय-ई-वाणिज्य-मञ्चाः व्यापकरूपेण लोकप्रियाः सन्ति तेषु ब्राजील्-चिली-देशयोः प्रायः ७०% उपभोक्तृभिः अद्यैव चीनीयसीमापार-मञ्चेषु आदेशः दत्तः, मेक्सिको-अर्जेन्टिना-देशयोः प्रायः ४०%, ३०% च उपभोक्तृभिः क्रमशः चीनीयसीमापार-ई-वाणिज्य-मञ्चानां उपयोगः कृतः, शॉपिङ्ग्-कार्यं सम्पन्नं कर्तुं .

सम्प्रति चीनदेशस्य ई-वाणिज्यमञ्चाः लैटिन-अमेरिका-विपण्ये निवेशं सक्रियरूपेण वर्धयन्ति । २०२३ तमे वर्षे लैटिन-अमेरिका-विपण्ये गहनतया सम्बद्धः चीन-देशस्य ई-वाणिज्य-मञ्चः Xiyin इत्यनेन घोषितं यत् आगामिषु कतिपयेषु वर्षेषु ब्राजील्-देशे ७५ कोटि-ब्राजीलियन-रियल् (१ अमेरिकी-डॉलर् ५.६५ ब्राजील-रियल्-रूप्यकाणां बराबरम्) निवेशं कर्तुं योजना अस्ति, तथा च... 2,000 स्थानीयवस्त्रनिर्मातृभिः सह सहकार्यं प्राप्तवान् AliExpress, अन्यः चीनीयः ई-वाणिज्यब्राण्डः, उपयोक्तृपरिमाणस्य विस्तारः, रसदमार्गाणां अनुकूलनं च इत्यादीनां उपायानां माध्यमेन लैटिन-अमेरिका-विपण्यं अधिकं समेकयति Douyin Overseas Edition तथा Kuaishou Overseas Edition इत्येतयोः स्थानीयव्यापाराणां उन्नयनं निरन्तरं कुर्वन्ति;

ब्राजीलस्य येर्बा मेट्, क्यूबादेशस्य रमः, चिलीदेशस्य प्रसिद्धः रेड वाइनः, कोलम्बियादेशस्य कलाकॉफी, अर्जेन्टिनादेशस्य कच्चा सिरलोइन् स्टेक्, उरुग्वेदेशस्य उच्चगुणवत्तायुक्ता गोमांसपसली... अगस्त २०२३ तमे वर्षे चीनीयग्राहकानाम् सेवायै JD.com इत्यस्य लैटिन-अमेरिका-देशस्य व्यापक-राष्ट्रीय-मण्डपस्य आरम्भः भविष्यति लैटिन-अमेरिका-देशस्य विशेष-उत्पादानाम् प्रचारार्थं मञ्चं निर्मायताम् । रसददक्षतायाः उन्नयनार्थं वितरणव्ययस्य न्यूनीकरणाय चीनदेशैः लैटिन-अमेरिकादेशैः च बहुविधाः "वायु" "समुद्र" च मालवाहनगलियाराः स्थापिताः

ब्राजीलस्य चीन-अध्ययन-केन्द्रस्य निदेशकः रोनी लिन्सः अवदत् यत् लैटिन-अमेरिका-चीन-व्यापारः अत्यन्तं पूरकः अस्ति, चीनस्य विशालः विपण्यः लैटिन-अमेरिका-देशानां व्यापारनिर्यातानां कृते विशालान् अवसरान् प्रदाति। रियो-वाणिज्यसङ्घस्य युवा उद्यमिनः समितिः अध्यक्षः पेड्रो इत्यनेन उक्तं यत् यथा यथा लैटिन-अमेरिका-चीनयोः वाणिज्यिकसम्बन्धाः समीपस्थाः भवन्ति तथा तथा द्वयोः पक्षयोः मालवाहनविनिमयः अधिकः प्रत्यक्षः कुशलः च भविष्यति।

क्षेत्रीय डिजिटल परिवर्तनस्य समर्थनं कुर्वन्तु

२०२३ तमस्य वर्षस्य सितम्बरमासे चीन-लैटिन-अमेरिका-कैरिबियन-देशैः "चीन-लैटिन-अमेरिका-कैरिबियन-देशयोः डिजिटल-प्रौद्योगिकी-सहकार-मञ्चः चोङ्गकिंग-उपक्रमः" प्रकाशितः, यत्र चीन-लैटिन-अमेरिका-देशयोः संयुक्तरूपेण शिक्षा, चिकित्सा-सेवा, कृषिः अन्यक्षेत्राणि च, तथा च डिजिटलप्रौद्योगिक्याः भौतिकस्य च एकीकरणं प्रवर्धयन्ति गहनं आर्थिकं एकीकरणं अभिनवविकासं च।

गुआंगझौ एक्सएजी टेक्नोलॉजी कं, लिमिटेड् इत्यनेन लैटिन-अमेरिका-बाजारे कृषि-ड्रोन्-इत्यादीनां स्वविकसित-उत्पादानाम् परिचयः कृतः यत् स्थानीय-कृषकाणां बोयने, उर्वरक-प्रयोगे, कीटनाशक-प्रयोगे च सटीक-कार्यक्रमं कार्यान्वितुं सहायकं भवति इक्वाडोरस्य पर्वतीयक्षेत्रेषु १८० हेक्टेयरपरिमितं कोकोवृक्षं उदाहरणरूपेण गृह्यताम् यदि पर्याप्तश्रमः भवति तर्हि सम्पूर्णस्य वृक्षारोपणस्य संयंत्रसंरक्षणस्य छिद्रणसञ्चालनं पूर्णं कर्तुं श्रमिकाणां कृते न्यूनातिन्यूनं एकमासः यावत् समयः स्यात् तथापि XAG कृषिविमानद्वयं The प्रासंगिकं कार्यं ३ तः ४ दिवसेषु कुशलतया सम्पन्नं कर्तुं शक्यते। कृषकः लुईस् इत्यनेन उक्तं यत् एक्सएजी कृषि-ड्रोन्-इत्येतत् अल्पकाले एव बृहत्-वृक्षारोपणं आच्छादयितुं शक्नोति, कीटनाशकस्य छिद्रणस्य परिमाणं व्याप्तिञ्च सटीकरूपेण नियन्त्रयितुं शक्नोति, कीटनाशकानां अपव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, पारम्परिक-हस्तचलित-अथवा यांत्रिक-स्प्रे-करणस्य अपेक्षया अधिकं किफायती, कुशलं च भवति

ब्राजीलस्य साओ पाउलो राज्यस्य जगुआरिउना-नगरस्य लेनोवो मोटोरोला औद्योगिकनिकुञ्जे रोबोट् चिप्स्-स्थापनम्, आपूर्ति-परिवहनम् इत्यादीनि कार्याणि पदे पदे सम्पन्नं कुर्वन्ति । २०१४ तमे वर्षे लेनोवो-समूहः मोटोरोला-संस्थायाः मोबाईल-फोन-व्यापारं अधिगत्य उना-औद्योगिक-उद्याने एकं कारखानम् अस्थापयत्, यत् मोटोरोला-संस्थायाः महत्त्वपूर्णं क्षेत्रीयं बुद्धिमान्-निर्माणकेन्द्रं जातम् २०२३ तमे वर्षे ब्राजीलदेशस्य रेसिफे-नगरे लेनोवो-संस्थायाः उन्नतसंशोधन-प्रणाली-केन्द्रेण च सहकार्यं कृत्वा कृत्रिम-बुद्धि-आधारितं अनुप्रयोगं विकसितम् यत् ब्राजील-संकेत-भाषायाः अनुवादं पुर्तगाली-पाठे, भाषणे च सम्पूर्णं कर्तुं शक्नोति ब्राजीलस्य भूगोलसांख्यिकीयसंस्थायाः आँकडानुसारं ब्राजीलदेशस्य प्रायः २७ लक्षं बधिरमूकजनानाम् अस्य अनुप्रयोगस्य लाभः भवितुम् अर्हति ये केवलं संवादार्थं सांकेतिकभाषायाः उपयोगं कर्तुं शक्नुवन्ति। लेनोवो इत्यस्य इन्फ्रास्ट्रक्चर सॉल्यूशन्स् बिजनेस ग्रुप् इत्यस्य ब्राजील् देशप्रबन्धकः क्लाउडियो स्टोपाटो इत्यनेन सूचितं यत् लेनोवो हार्डवेयरतः सॉफ्टवेयरपर्यन्तं डिजिटल इन्फ्रास्ट्रक्चर समाधानस्य सम्पूर्णं समुच्चयं प्रदाति, येन ब्राजील् औद्योगिकं डिजिटलीकरणं आधुनिकीकरणं च परिवर्तनं प्राप्तुं प्रभावीरूपेण सहायता भवति।

अस्मिन् वर्षे मार्चमासे मेक्सिकोनगरस्य मेट्रो लाइन् १ वाहनम्, यत् प्रथमं रबर-टायरयुक्तं मेट्रोवाहनं विदेशेषु निर्यातितं यत् सीआरआरसी झूझोउ लोकोमोटिव मशीनरी कम्पनी लिमिटेड् इत्यनेन विकसितम्, आधिकारिकतया परिचालनं कृतम् चीनीयप्रौद्योगिक्याः साहाय्येन भविष्ये मेक्सिकोनगरस्य मेट्रोमास्टरनियन्त्रणकेन्द्रं अर्धस्वचालितं नियन्त्रणं साक्षात्करिष्यति तथा च सम्पूर्णं रेखां कवरं करिष्यति तथा च वाहनचालनस्य सुरक्षायां समयपालने च बहु सुधारः भविष्यति।

मेक्सिकोदेशस्य औद्योगिकविकासस्य आर्थिकवृद्धेः च पूर्वाध्यक्षः जोस डी ला क्रूज् इत्यनेन उक्तं यत् चीनेन 5G निर्माणे, बुद्धिमान् परिवहनपरिवर्तने, डिजिटल अर्थव्यवस्थायां च महती प्रगतिः कृता अस्ति, लैटिन-अमेरिकादेशैः चीनेन सह डिजिटलसहकार्यं सुदृढं कर्तव्यं, क्षेत्रीयं डिजिटलीकरणं च प्रवर्धनीयम्। आधारभूतसंरचनाविकासः, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादिषु क्षेत्रेषु अनेकानाम् डिजिटल उद्यमानाम् संवर्धनं, डिजिटल उद्योगशृङ्खलायाः उन्नयनस्य प्रवर्धनं च (संवाददाता ज़ी जियानिङ्ग् तथा चेन् हैकी)

"जनदैनिक" (पृष्ठ १७, अगस्त १, २०२४)