समाचारं

किं जियोफेन्सिंग् इत्यनेन एप्पल् इत्यस्य मूर्खता अभवत् ? एप् स्टोर् पायरेटेड् स्ट्रीमिंग् एप्स् पुनः प्रदर्शयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के ज्ञापितं यत् 9to5Mac इत्यस्य अनुसारं एप्पल् एप् स्टोर् इत्यत्र अलमारयः निष्कासितः एकः पायरेटेड् स्ट्रीमिंग् मीडिया एप्लिकेशनः पुनः प्रादुर्भूतः। अस्मिन् च समये न केवलं एकं, अपितु अनेकाः समानाः एप्स् एप्पल् इत्यस्य समीक्षातन्त्रं सफलतया वञ्चितवन्तः ।


IT House इत्यनेन अवलोकितं यत् एतेषां अनुप्रयोगानाम् नाम “Collect Cards” इति भवति, भिन्न-भिन्न-विकासकैः च विमोचिताः सन्ति, परन्तु सारतः ते प्रायः समानाः एव सन्ति । तेषां अन्तरफलकं सरलं भवति, वर्णनानि स्क्रीनशॉट् च स्ट्रीमिंग् इत्यनेन सह किमपि सम्बन्धः नास्ति इव । परन्तु एकदा एप् उद्घाटितं जातं चेत् उपयोक्तारः नेटफ्लिक्स्, डिज्नी+, अमेजन प्राइम विडियो, एच् बी ओ मैक्स अपि च एप्पल् टीवी+ इत्यादिभ्यः मञ्चेभ्यः पायरेटेड् चलच्चित्रस्य दूरदर्शनस्य च विशालं सूचीपत्रं द्रष्टुं शक्नुवन्ति


९to५मैक् पूर्वं तत् प्रकाशितवान्एतेषु एप्स्-मध्ये एप्पल्-संस्थायाः समीक्षा-प्रणालीं भ्रमितुं जियोफेन्सिङ्ग्-प्रौद्योगिक्याः उपयोगः कृतः . एप् उपयोक्तुः स्थानं ज्ञास्यति, यदि ते संयुक्तराज्ये सन्ति तर्हि तस्मात् दूरं गन्तुं सरलं चित्रं, विडियो-अन्तरफलकं च प्रदर्शयिष्यति;अन्येषु प्रदेशेषु सत्यानि पायरेटेड् स्ट्रीमिंग् क्षमताः प्रस्तुताः भविष्यन्ति

यद्यपि एप्पल् इत्यनेन मीडिया-प्रकाशनस्य अनन्तरं एप् अपसारितम् तथापि एतत् स्पष्टं यत् एतत् प्रकारस्य घटनां पुनः न भवतु इति कम्पनी पर्याप्तं कार्यं न कृतवती।

ज्ञातव्यं यत् एप्पल्-कम्पनीयाः एप्-स्टोर्-इत्यत्र एतादृशी समस्या प्रथमवारं न अभवत् । २०१७ तमे वर्षे एव उबेर् एप्पल्-संस्थायाः सेंसरशिपं त्यक्तुं जियोफेन्सिङ्ग्-प्रौद्योगिक्याः उपयोगं कुर्वन् आसीत् इति समाचाराः प्राप्ताः ।

सम्प्रति एप्पल्-संस्थायाः अस्य विषये प्रतिक्रिया न दत्ता, एतानि चोरेटेड्-अनुप्रयोगाः अपि न निष्कासितानि ।