समाचारं

भोज्यभोजने अध्यक्षः माओ पुयीम् अपृच्छत् - साम्राज्यमुद्रा कुत्र गता ?पुयी इत्यस्य उत्तरम् उद्धृतम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१९६२ तमे वर्षे अध्यक्षः माओ इत्यनेन किङ्ग् राजवंशस्य सम्राट् ज़ुआन्टोङ्ग इत्यस्य अत्यन्तं विशेषस्य अतिथिस्य कृते झोङ्गनान्हाई यी निआन् हॉल इत्यत्र भोजस्य आयोजनं कृतम्——ऐक्सिन्जुएलुओ पुयी

पारिवारिकभोजनस्य वातावरणं यथासम्भवं शिथिलं कर्तुं अध्यक्षः माओ विशेषतया झाङ्ग शिझाओ, चेङ्ग कियान् इत्यादीन् अपि स्वसहाय आमन्त्रितवान् तथापि भोजस्य समये अध्यक्षस्य माओ इत्यस्य प्रश्नः सर्वेषां ध्यानं आकर्षितवान्।

भोजनस्य अर्धभागे अध्यक्षः माओ सहसा पुयी इत्यस्मै अतीव महत्त्वपूर्णं प्रश्नं पृष्टवान् यत् "किं भवन्तः अद्यापि स्मर्यन्ते यत् साम्राज्यमुद्रा कुत्र स्थापिता आसीत्?

एषः प्रश्नः सफलतया सर्वेषां ध्यानं पुयी-इत्यत्र केन्द्रीकृतवान्, परन्तु पुयी-महोदयस्य उत्तरं सर्वेषां मनसि स्तब्धं कृतवान् ।

उपस्थिताः सर्वे श्रुतं उत्तरं विश्वासं कर्तुं न शक्तवन्तः।

पुयी इत्यस्य उत्तरं किम् यत् एतावता महतीं प्रतिक्रियां जनयितुं शक्नोति ? अध्यक्षः माओ पु यी इत्यस्य भोज्यभोजनाय किमर्थं आमन्त्रितवान् ? किङ्ग्-वंशस्य पतनस्य अनन्तरं सम्राट्-अभ्यस्तस्य पुयी इत्यस्य किं जातम् ?


1

यी नियन्ताङ्गस्य विशेषातिथयः

१९५९ तमे वर्षे अध्यक्षः माओः राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः समक्षं सुझावम् अयच्छत् यत् यस्य युद्धापराधिनः एकः समूहः सुधारितः आसीत् सः कारागारात् मुक्तः भवेत् अध्यक्षः माओ इत्यनेन नियुक्तः प्रथमः अपराधी अतीव विशेषमहत्त्वस्य व्यक्तिः आसीत्——ऐक्सिन्जुएलुओ पुयी

अस्मिन् वर्षे सेप्टेम्बरमासे प्रायः दशवर्षेभ्यः स्वजीवनस्य सुधारं कुर्वन् आसीत् पुयी क्षमाकृतानां कैदिनां प्रथमसमूहे अध्यक्षमाओ इत्यनेन नामाङ्कितः प्रथमः कैदी इति रूपेण फुशुन् युद्धअपराधिप्रबन्धनकेन्द्रं त्यक्तवान्

तदनन्तरं पुयी इत्यस्य व्यक्तिगतरूपेण प्रधानमन्त्री झोउ इत्यनेन स्वागतं कृतम्, यः अपि व्यक्तिगतरूपेण पुयी इत्यस्य बीजिंग-वनस्पति-उद्याने कार्यं प्राप्तवान् मूलतः पुयी इत्यनेन किङ्ग्-वंशस्य पतनस्य अनन्तरं तस्य कृते एतत् सर्वाधिकं आरामदायकं जीवनम् इति चिन्तितम्, परन्तु यत् सः न कृतवान् expect was that, चीनीयनववर्षस्य कालखण्डे वर्षद्वयानन्तरं सः वस्तुतः अध्यक्षमाओ इत्यस्मात् आमन्त्रणं प्राप्तवान् ।

१९६२ तमे वर्षे जनवरीमासे ३१ दिनाङ्के झाङ्ग शिझाओ इत्यादयः झोङ्गनान्हाई यी निआन् हॉल इत्यत्र पारिवारिकभोजने पूर्वमेव आगतवन्तः ।

अध्यक्षः माओ तान् कतिपयान् दृष्ट्वा तत्क्षणमेव तान् मेजस्य समीपे उपविष्टुं आहूतवान् ।

यदा ते रिक्तं आसनं पश्यन्ति स्म तदा चतुर्णां जनानां मुखयोः भ्रान्तव्यञ्जनाः आसन् ।


अध्यक्षः माओः स्मितं कृत्वा गूढमुखेन अवदत् यत् -"अद्य भवन्तं अत्र आमन्त्रयितुं मम मिशनम् अस्ति। अद्य भोज-समारोहे मम अतीव महत्त्वपूर्णः अतिथिः अस्ति। भवता तस्य सह सम्यक् सहायं कर्तुं मम साहाय्यं करणीयम्।"

अध्यक्षः माओ इत्यस्य वचनं श्रुत्वा झाङ्ग शिझाओ तत्क्षणमेव पृष्टवान् यत् - "अध्यक्षः, भवान् यस्य व्यक्तिस्य विषये वदति तस्य विषये वयं जानीमः वा?"

अध्यक्षः माओ केवलं स्मितं कृत्वा अवदत् यत् "भवन्तः तं अवश्यं जानन्ति। यदा सः आगमिष्यति तदा भवन्तः ज्ञास्यन्ति यत् अहं किमर्थं महत्त्वपूर्णः इति वदामि।"

अध्यक्षमाओ इत्यस्य वचनं श्रुत्वा झाङ्ग शिझाओ इत्यादयः तस्य अतिथिस्य परिचयस्य विषये अधिकं जिज्ञासुः अभवन् यस्य अतिथिः अध्यक्षः माओ इत्यस्य एतावत् मूल्यं ददाति स्म

अन्ते यदा ते को जानाति कियत्कालं प्रतीक्षन्ते स्म तदा एव एकः लम्बोदरः कृशः च मध्यमवयस्कः चक्षुषी, अङ्गसूटं च धारयन् अतीव सम्यक् न उपयुज्यते स्म

किञ्चित् वृद्धं गच्छन्तं दृष्ट्वा अध्यक्षः माओ तत्क्षणमेव गत्वा तस्य पार्श्वे उपविष्टवान् ।

नूतनातिथिषु निवसन् सः झाङ्ग शिझाओ इत्यादीनां परिचयं कृतवान् यत् "भवता अद्यापि न दृष्टं किम्?एषः सम्राट् ज़ुआन्टोङ्गः अस्ति तदा वयं सर्वे तस्य अधीनं कार्यं कृतवन्तः।


अध्यक्षमाओ इत्यस्य वचनं श्रुत्वा पुयी किञ्चित् घबराहटः इव आसीत् सः बहुवारं हस्तौ क्षोभयन् अवदत् - "तत् मा वदतु, तदा यत् घटितं तत् पूर्वं एव।

यदा अध्यक्षः माओ झाङ्ग शिझाओ इत्यादीनां परिचयं कृतवान् तदा पुयी उत्थाय एकैकशः आदरपूर्वकं अभिवादनं कृतवान् ।

पारिवारिकभोजने अध्यक्षः माओः पुयी इत्यस्य वर्तमानस्वास्थ्यस्य विषये सौहार्दपूर्वकं पृष्टवान्, तस्य वर्तमानजीवनस्य विषये च चिन्ताम् अव्यक्तवान् सः मेजस्य उपरि स्थितं मिर्चं, कटुलौकी इत्यादीनि पार्श्वव्यञ्जनानि अपि दर्शयित्वा पुयी इत्यस्य भोजनार्थं हार्दिकं अभिवादनं कृतवान्।

मसालेदारमरिचस्य स्वेदेन आच्छादितं पुयी इत्यस्य नासिकां दृष्ट्वा अध्यक्षः माओ स्मितं कृत्वा अवदत् यत् "वयं हुनानीजनाः मरिचमरिचस्य अभावं न प्राप्नुमः। अत एव हुनाननगरे सर्वे मसालेयेन सह जायन्ते।

एतत् वचनं सत्यम् इति सिद्धयितुं अध्यक्षः माओ अपि झाङ्ग शिझाओ इत्यादीन् प्रति इशारान् कृत्वा झाङ्ग शिझाओ, किउ आओ इत्यादीनां पुरातनकथां मजाकं कृतवान् ये सम्राट् ज़ुआन्टोङ्गं वृत्तपत्रेषु शापं दत्तवन्तः, किङ्ग् राजवंशस्य अन्ते विद्रोहं च कृतवन्तः


यदा अध्यक्षः माओ तदानीन्तनस्य घटनायाः उल्लेखं कृतवान् तदा पूर्वमेव किञ्चित् शिथिलः पुयी पुनः घबराहटः अभवत् सः उपस्थितजनानाम् कृते निश्छलतया क्षमायाचनां कृत्वा अवदत् यत् - "अहं भवतः कृते क्षमा करोमि। तदा यत् घटितं तत् मया दुष्कृतम्" इति। अहं दोषी आसम्।" मृत्युपराधं कृतवान् व्यक्तिः” इति ।

पुयी इत्यस्य वचनं श्रुत्वा अध्यक्षः माओ तत्क्षणमेव अवगच्छत् यत् एतावता वर्षाणां अनन्तरं पुयी अद्यापि किञ्चित् अस्वस्थः भविष्यति।

अध्यक्षः माओ जिज्ञासुः अभिनयं कृत्वा व्यत्यस्य पृष्टवान् यत् - " एतानि विषये इदानीं न वदामः अद्य मुख्यतया भवद्भ्यः शुद्धिकरणं दातुं वर्तते। तदतिरिक्तं मम अतीव कौतुकं प्रश्नः अस्ति यत् वर्षस्य साम्राज्यमुद्रा कुत्र आसीत् ?

अध्यक्षस्य माओ इत्यस्य व्यत्ययः वास्तवमेव भोजस्य वातावरणं सम्यक् कृतवान् सर्वे जेड-मुद्रा कुत्र अस्ति इति ज्ञातुम् इच्छन्तः घबराहटतया पुयी-नगरं प्रेक्षन्ते स्म ।

परन्तु पुयी लज्जितः अवदत्- "अहं न जानामि यत् जेडमुद्रा अपि कुत्र अस्ति।

पुयी न जानाति स्म यत् जेड सीलः कुत्र अस्ति इति ।


2

लुप्तं जेडमुद्रा

१९२४ तमे वर्षे फेङ्ग युक्सियाङ्गस्य सैनिकाः बीजिंग-नगरं प्रबलतया प्रविष्टवन्तः ।

"अहं भवन्तं तत्क्षणमेव बीजिंगतः बहिः गन्तुं घण्टाद्वयं दास्यामि।"

फेङ्ग युक्सियाङ्गस्य अधीनस्थस्य लु झोङ्ग्लिन् इत्यस्य आग्रहेण पुयी, यस्य वास्तविकशक्तिः नासीत्, सः केवलं स्वसामग्रीः सङ्गृह्य त्वरया बीजिंगतः निर्गन्तुं शक्नोति स्म तथापि त्वरितरूपेण गतः इति कारणतः तस्य अनेकानि सङ्ग्रहणं कर्तुं समयः नासीत् things.जेडमुद्रा, या सर्वदा वंशस्य सर्वोच्चाधिकारी इति गण्यते स्म, अपि च बीजिंगनगरे विस्मृतम्।

निषिद्धनगरात् त्वरितरूपेण निर्गतः पुयी जापानीजनानाम् साहाय्येन ईशानदिशि कठपुतली सम्राट् अभवत् यदा सः अन्ततः निवसति स्म तदा सः तत्क्षणमेव जनान् फेङ्ग युक्सियाङ्ग्-नगरं प्रेषितवान् यत् तेन जेड-मुद्रां पुनः याचयितुम्

परन्तु फेङ्ग युक्सियाङ्गस्य उत्तरेण पुयी इत्यस्य मनसि व्याकुलता अभवत् यतोहि जेड् सील् फेङ्ग युक्सियाङ्ग इत्यस्य हस्ते नासीत् मुद्रा पुयी इत्यनेन हृता ।

इदानीं द्वयोः जनानां परस्परं सम्मुखीकरणानन्तरं तौ अवगच्छन् यत् जेड-मुद्रा वस्तुतः नष्टा अस्ति ।


पुयी अस्य विषयस्य विषये ज्ञात्वा विक्षिप्तः अभवत् यद्यपि युक्सी इत्यस्य किमपि अधिकारः नास्ति तथापि सः सर्वथा तस्य पूर्वजैः त्यक्तः विरासतः अस्ति तथा च यत्किमपि शतशः वर्षाणि यावत् प्रचलति स्म तत् अधुना तस्य हस्ते नष्टम् अस्ति, पुयी आसीत् शतवर्षेभ्यः पितॄणां सम्मुखं मुखं न भविष्यति इति भीतः।

"भवता मम साहाय्यं कर्तव्यं जेडमुद्रां अन्वेष्टुं।"

तस्मिन् समये पुयी इत्यस्य त्वरया जापानीयानां साहाय्यं प्राप्तुं अन्यः विकल्पः नासीत् , अतः ते कथं भीताः भवेयुः ?

ते पुयी इत्यस्य आग्रहस्य अवहेलनां कृत्वा केवलं मौखिकरूपेण एव पुयी इत्यस्य जेड-मुद्रां अन्वेष्टुं साहाय्यं कर्तुं सहमताः अभवन्, किमपि सारभूतं कार्यं न कृत्वा ।

पुयी अपि अवगच्छत् यत् जापानीजनाः व्यर्थाः सन्ति, अतः सः केवलं जापानीशक्तेः साहाय्येन लुप्तं जेड्-मुद्रां अन्वेष्टुं स्वहस्तेषु एकमात्रं मूर्खं निष्ठावान् च स्वर्गीयं किङ्ग्-मन्त्रिणं प्रेषयितुं शक्नोति स्म


परन्तु १९४५ तमे वर्षे जापानदेशस्य पराजयस्य आत्मसमर्पणस्य च अनन्तरं पुयी जेड्-मुद्रां न प्राप्नोत्, तस्मात् पराजितैः जापानीसैनिकैः सह त्वरितरूपेण पलायितुं अभवत्

यदा पुयी सफलतया विमानस्थानकम् आगत्य विमानेन गन्तुं प्रवृत्तः आसीत् तदा एव सोवियत-लालसेना आगत्य विमानस्य उड्डयनस्य पूर्वमेव पुयी-इत्येतत् गृहीत्वा पुयी-नगरं सोवियत-सङ्घं प्रति नीतवती

ततः परं पुयी सोवियत-निरोधकेन्द्रे निरुद्धः अस्ति, तदा एव अध्यक्षः माओ-महोदयः मास्को-नगरं गत्वा चीन-सर्वकाराय पुयी-इत्यस्य समर्पणं कर्तुं सक्रियरूपेण अनुरोधं कृतवान्

१९५० तमे वर्षे मेमासे बहुवार्तालापानन्तरं पुयी अन्येषां युद्धअपराधिनां समूहः च आधिकारिकतया चीनसर्वकाराय समर्पितः पुयी इत्यनेन अपि फुशुन् युद्धअपराधिनः प्रबन्धनकेन्द्रे प्रायः दशवर्षीयं सुधारं, अध्ययनजीवनं च आरब्धम्

अस्मिन् काले यद्यपि कोऽपि न पृष्टवान् तथापि चीनीयसामन्तवंशस्य सर्वोच्चशक्तेः प्रतीकं - साम्राज्यमुद्रा - पुयी इत्यस्य हस्ते अस्ति इति प्रायः सर्वे सहमताः आसन्

अस्मिन् पारिवारिकभोजने एव अध्यक्षः माओ भोजस्य वातावरणं समायोजयितुं लापरवाहीपूर्वकं एतत् प्रश्नं पृष्टवान् यत् सर्वे ज्ञातवन्तः यत् जेड-मुद्रा त्रिंशत् वर्षाणाम् अधिककालपूर्वं नष्टा अस्ति |.


3

अध्यक्षस्य माओ इत्यस्य सुझावद्वयम्

जेड-मुद्रा नष्टा इति ज्ञात्वा सर्वे आघातस्य, खेदस्य च दृष्टिपातं कृतवन्तः केवलं अध्यक्षः माओः शान्ततया अवदत् - " इति ।जेडमुद्रा सामन्तयुगस्य प्रतीकम् अस्ति इदानीं सामन्तवंशः समाप्तः, केवलं नष्टः पाषाणपिण्डः यदि नष्टः अस्ति।

तदा अध्यक्षः माओ हास्येन अवदत् यत् - "मम जीवने जेड्-मुद्रा कीदृशी भवति इति मया कदापि न दृष्टं इति दुःखदम्।"

अध्यक्षस्य माओ इत्यस्य वचनेन भोजस्य वातावरणं सफलतया पुनः सजीवं जातम्, अस्मिन् सम्पर्ककाले पुयी इत्यनेन ज्ञातं यत् यद्यपि अध्यक्षः माओ सर्वोच्चः नेता अपि आसीत् तथापि सः न केवलं हास्यं वदति स्म परन्तु सः स्वस्य व्यक्तिगतजीवनस्य अपि अतीव चिन्तां करोति स्म ।

फू गुइरेन् इत्यनेन सह तलाकस्य अनन्तरं पुयी इत्यनेन कदापि विवाहः न कृतः इति ज्ञात्वा अध्यक्षः माओ विशेषतया पुयी इत्यस्मै अवदत् यत् "भवतः अद्यापि विवाहः कर्तुं शक्यते! परन्तु विवाहः भवतः जीवनस्य उत्तरार्धे एकः प्रमुखः घटना अस्ति। अस्मिन् समये भवद्भिः तत् गम्भीरतापूर्वकं ग्रहीतव्यम् .


अध्यक्षमाओ इत्यस्य निष्कपटं, पालनीयं च वचनं श्रुत्वा पुयी तत्क्षणमेव शिरः न्यस्य रक्तनेत्रेण तदनुमोदितवान् ।

रात्रिभोजनानन्तरं अध्यक्षः माओ विशेषतया पुयी इत्यनेन सह वार्तालापं कर्तुं स्थित्वा पुयी इत्यनेन सह अग्रिमकार्यव्यवस्थानां वैचारिकसुधारस्य च चर्चां कृतवान् ।

यदा सः ज्ञातवान् यत् पुयी इत्यनेन बहुवर्षपूर्वं स्वस्य प्रारम्भिकजीवनस्य भागः व्यवस्थितः, तदा अध्यक्षः माओ अपि पुयी इत्यस्य लेखनं निरन्तरं कर्तुं, तस्य जीवनस्य विस्तरेण अभिलेखनं कर्तुं च प्रोत्साहितवान् तदा तस्य मुद्रणं कर्तुं शक्यते येन जनसमूहः चीनदेशस्य अनुसरणं कृत्वा साक्षी भवितुम् अर्हति .आधुनिकसामाजिकपरिवर्तन।

परन्तु तस्मिन् एव काले अध्यक्षः माओ अपि अवदत् यत् - " भवान् पूर्वघटनानां विषये लिखति वा स्वस्य भावनानां विषये वा, सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् भवान् यत् अभिलेखयति तस्य प्रामाणिकता सुनिश्चितं करोतु । यथार्थतया विषयान् स्पष्टतया व्याख्याय एव भविष्ये पाठकाः भ्रान्ताः न भवितुम् अर्हन्ति ।


१९६२ तमे वर्षे अयं पारिवारिकभोजः न केवलं अन्तिमस्य सम्राट्-संस्थापकराष्ट्रप्रमुखस्य च प्रथमः समागमः आसीत्, अपितु पुयी-महोदयस्य हृदये एकां स्मृतिम् अपि त्यक्तवती यत् सः कदापि न विस्मरिष्यति

अस्मिन् भोज्यभोजने अध्यक्षमाओ-पु यी-योः फोटो आसीत्, सः कदा अपि एकलः आसीत्, विवाहस्य अनन्तरं कदा अपि स्थानान्तरितवान् वा, पु यी सर्वदा स्वस्य अध्यक्षस्य माओ-इत्यस्य च फोटो स्वस्य शय्यायाः पार्श्वे एव स्थापयति स्म

दुर्भाग्येन तदनन्तरं अशान्तिकाले पुयी भयभीतः आसीत् यत् सः छायाचित्रं जप्तं भविष्यति, अतः सः स्वेच्छया तत् छायाचित्रं सुरक्षिततायै सर्वकारीयसंस्थायाः हस्ते समर्पितवान् परन्तु अज्ञातकारणात् तत् छायाचित्रं रहस्यमयं जेडमुद्रा इव अन्तर्धानं जातम्, पुनः कदापि न दृष्टम् प्राप्यते।

यद्यपि फोटो लुप्तः अस्ति तथापि तस्मिन् फोटो मध्ये विद्यमानः भावः खलु अस्ति एव यदा यदा अध्यक्षः माओ पुयी इत्यस्य उल्लेखं करोति स्म तदा सः सर्वदा वदति स्म यत् "अस्माभिः तं सम्यक् एकीकृत्य कर्तव्यम्" इति ।

यदा सः श्रुतवान् यत् पुयी इत्यस्य जीवनं कठिनम् अस्ति तदा अध्यक्षः माओ इत्यनेन तत्क्षणमेव झाङ्ग शिझाओ इत्यनेन पृष्टं यत् सः पुयी इत्यस्मै स्वस्य रॉयल्टीं दातुं स्वस्य जीवनस्य उन्नतिं कर्तुं साहाय्यं करोतु इति ।


अध्यक्षमाओ इत्यनेन प्रेषितं धनं प्राप्य पुयी अतीव भावविह्वलः अभवत्, परन्तु सः अवदत् यत् तस्य जीवनं अद्यापि जीवितुं शक्यते, "मम प्रथमार्धं जीवनम्" च प्रकाशनं भविष्यति, तस्य रॉयल्टी अपि भविष्यति, सः अपि शक्नोति इति अध्यक्ष माओ इत्यस्य धनं न स्वीकुर्वन्ति।

अन्ते झाङ्ग शिझाओ इत्यस्य पुनः पुनः अनुनयेन पुयी रक्तनेत्रैः धनं स्वीकृतवान् ।

एकदा एकस्मात् हीनः, दशसहस्राणां जनानां च श्रेष्ठः, प्रतिदिनं च हर्षितः, समर्थितः च सम्राट् अल्पमात्रायां राजकीयानां कृते कृतज्ञतायाः अश्रुपातं करिष्यति इति कल्पयितुं कठिनम्

श्रेष्ठतायाः जीवनस्य अभ्यस्तः पुयी अन्ततः साम्यवादीदलस्य परिवर्तनेन अन्यैः निर्मितस्य वेदीतः अवतरत् यथा अध्यक्षः माओ अवदत् यत् "वयं सम्राट् सफलतया परिवर्तयामः" इति

पुयी सम्राट्-तः नूतन-चीन-देशस्य सहस्राणि जनानां मध्ये एकः इति परिवर्तितः यद्यपि तस्य जीवनं पूर्वापेक्षया अधिकं सन्तोषजनकं, अधिकं पूर्णं, अधिकं सार्थकं च आसीत् जीवनम्‌।

मृत्योः पूर्वं पुयी स्वपत्न्याः हस्तं गृहीत्वा अवदत् यत् "कम्युनिस्टदलः एव मम द्वितीयं जीवनं दत्तवान्" इति ।

चीनी अध्ययनस्य प्रसिद्धिभवनात् पुनः मुद्रितम्