समाचारं

अमेरिकीसैन्येन वायुप्रहारः कृतः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : सीसीटीवी न्यूज क्लायन्ट् इत्यस्मात् चीन न्यूज एजेन्सी इत्यस्मात् व्यापकम्

३१ जुलै दिनाङ्के स्थानीयसमये इराकी मिलिशिया "लोकसंयोजनसङ्गठनम्" एकं वक्तव्यं प्रकाशितवान् यत् ३० दिनाङ्के २२:०० वादने,उत्तरे बेबिलोन् प्रान्ते जुल्फसेर्-नगरे स्थितस्य तस्य ४७ तमे ब्रिगेड्-सङ्घस्य मुख्यालयः अमेरिकी-ड्रोन्-प्रहारैः त्रीणि आहतः, यस्य परिणामेण ब्रिगेड्-सङ्घस्य चतुर्णां सदस्यानां मृत्युः अभवत्, येषु एकः सेनापतिः आसीत्

पूर्वं ३१ जुलै दिनाङ्के प्रातःकाले स्थानीयसमये इराकी-सैनिकदलस्य "लोकसंयोजनसङ्गठनम्" एकं वक्तव्यं प्रकाशितवान् यत् विद्यमानसूचनायां ज्ञातं यत् इराकस्य उत्तरे बेबिलोनप्रान्ते सशस्त्रसैनिकसङ्घस्य ४७ तमे ब्रिगेडस्य गस्तीसमूहद्वये आक्रमणं कृतम् ३० तमे दिनाङ्के मनुष्येण यन्त्रेण च प्रक्षेपितस्य क्षेपणास्त्रस्य आक्रमणस्य दयां विना।

अस्य विषयस्य परिचिताः जनाः अवदन् यत् अमेरिकीसैन्येन इराक्-देशस्य बेबिलोन्-प्रान्ते वायु-आक्रमणानि आरब्धानि

सीसीटीवी-सञ्चारकर्तृभिः ज्ञातं यत् अमेरिकी-अधिकारिणां सूचितानाम् अनुसारं अमेरिकी-सैन्येन इराक्-देशे ३० जुलै-दिनाङ्के स्थानीयसमये आक्रमणं कृतम् । इति उच्यतेअस्मिन् आक्रमणे तेषां आतङ्कवादिनः लक्ष्यं कृतम्, येषां विषये अमेरिका-देशः मन्यते यत् ते ड्रोन्-प्रक्षेपणं कर्तुं प्रयतन्ते, अमेरिकी-सहयोगि-सैनिकेभ्यः च खतरान् जनयन्ति ।

इराक्-देशस्य बेबिलोन्-प्रान्ते मुसैब्-नगरे अमेरिकी-सैन्येन विमान-आक्रमणानि कृतानि, परन्तु कस्यापि क्षतिविषये अधिकविवरणं, टिप्पणी वा न दत्ता इति अपि सः व्यक्तिः अवदत्

सम्प्रति अमेरिकी-अधिकारिणः प्रासंगिक-दावानां पुष्टिं न कृतवन्तः ।

पूर्वं इराकी-सैनिक-सशस्त्र-सुविधासु बहुविध-विस्फोटाः अभवन्

मुख्यस्थानकस्य एकः संवाददाता ज्ञातवान् यत् ३० जुलै दिनाङ्के स्थानीयसमये सायं इराकस्य उत्तरे बेबिलोनप्रान्तस्य जुल्फसेहर्-नगरस्य समीपे इराकी-मिलिशिया-सशस्त्र-सुविधायां बहुविध-विस्फोटाः अभवन्, अधुना यावत् न्यूनातिन्यूनं त्रयः जनाः मृताः,... अन्ये बहवः क्षतिग्रस्ताः।

तस्याः रात्रौ बेबिलोनप्रान्ते सजगता घोषिता ।