समाचारं

"Xie Yu सुवर्णं जित्वा एकेन शॉटेन सम्पूर्णं परिवारं नाशितवान्"?प्रतिक्रिया आगच्छति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः चीनयुवा दैनिक

जुलै-मासस्य २८ दिनाङ्के पेरिस्-ओलम्पिक-क्रीडायां पुरुषाणां १० मीटर्-वायुपिस्तौल-शूटिंग्-क्रीडायां ज़ी यू-इत्यनेन स्वर्णपदकं प्राप्तम् ।


३० जुलै दिनाङ्के #xieyu इति विषयः परिवारस्य चत्वारि भित्तिं भङ्गयितुं शूटिंग् कृतवान् तथा च सर्वे शिष्याः उष्णसन्धाने आसन्, येन नेटिजनानाम् ध्यानं आकर्षितम्।


रेड स्टार न्यूज् इत्यस्य अनुसारं ज़ी यू इत्यस्य गृहग्रामस्य दलसचिवः अवदत् यत् ज़ी यू इत्यस्य परिवारस्य आयः स्थिरः अस्ति।

तस्मिन् एव दिने ज़ी यू इत्यस्य पिता ज़ी होङ्गकान् इत्यनेन साक्षात्कारे उक्तं यत् सः यदा चॅम्पियनशिपं जित्वा अतीव उत्साहितः आसीत् "अहं एकः एव गृहे आसम्, ताडयितुं न शक्तवान्" इति ।


ज़ी यू इत्यस्य जन्म गुइझोउ-प्रान्तस्य बिजी-नगरस्य नायोङ्ग-मण्डले अभवत् । ज़ी यू इत्यस्य गृहनगरस्य ग्रामदलसचिवः अवदत् यत् परिवारः एकान्ते निवसति इति वक्तुं अनुचितम्। सः अवदत् यत् ज़ी यू परिवारे तृतीयः ज्येष्ठः बालकः अस्ति तथा च ज़ी यू इत्यस्य मातापितरौ द्वौ अपि कार्यं कुर्वन्तौ स्तः, तेषां आयः स्थिरः अस्ति।

प्रतियोगितायाः दिने बिजी क्रीडाविद्यालये एकाग्रदर्शनकार्यक्रमः आयोजितः । विद्यालयस्य शिक्षकः अवदत् यत् तस्मिन् दिने पिकअप-ड्रॉप्-ऑफ्-कर्मचारिणः ज़ी यू-पितुः समीपं गन्तुं असफलाः अभवन्, यस्य परिणामेण सः क्रीडायाः सामूहिकदर्शने भागं ग्रहीतुं न शक्तवान्

ज़ी यू इत्यस्य क्रीडाप्रतिभा तस्य मातुलेन आविष्कृता, प्रशिक्षकः तम् "पर्वतात् बहिः गन्तुं" प्रोत्साहयति स्म ।

गुइयाङ्ग डॉट् कॉम् इत्यस्य अनुसारं यदा ज़ी यू युवा आसीत् तदा तस्य मातापितरौ प्रायः परितः नासीत् तथा च सः प्रायः स्वस्य मातुलस्य क्षी झोङ्ग्लियाङ्ग् इत्यनेन सह निवसति स्म । ज़ी झोङ्ग्लियाङ्ग् इत्यनेन ज़ी यु इत्यस्य क्रीडाप्रदर्शनम् अतीव उत्कृष्टम् इति ज्ञात्वा सः तं शूटिंग् शिक्षितुं बिजी सिटी क्रीडाविद्यालयं प्रेषितवान् ।


ज़ी यू २०१४ तमे वर्षे शूटिंग्-क्षेत्रे प्रविष्टवान्, ततः एकवर्षेण अनन्तरं ज़ी यू गुइझोउ-प्रान्तीयशूटिंग्-प्रतियोगितायां स्वर्णपदकद्वयं प्राप्तवान् । परन्तु पश्चात् तस्य ग्रेड्-मध्ये उतार-चढावः अभवत् । २०१८ तः २०२२ पर्यन्तं मुख्यतया अस्थिरपरिणामानां कारणात् ज़ी यू द्विवारं राष्ट्रियदलात् निवृत्तः ।


द्वितीयवारं राष्ट्रियदलं त्यक्त्वा गुइझोउ प्रान्तीयदलस्य प्रशिक्षकः निउ नोङ्गचेङ्गः ज़ी यू इत्यस्य प्रोत्साहनं कृतवान् यत् "क्रीडकाः विश्वं गच्छन्तु। पर्वतात् बालकाः बहिः गत्वा द्रष्टव्याः! भवन्तः राष्ट्रियदले सम्मिलिताः भवेयुः। केवलं राष्ट्रियदलस्य सदस्यत्वेन एव" इति team can you represent the country." अन्तर्राष्ट्रीयक्षेत्रं प्रविशतु।”

२०२३ तमे वर्षे ज़ी यू इत्यस्य करियरं महतीं सफलतां प्राप्स्यति । २०२३ तमे वर्षे आईएसएसएफ-विश्वशूटिंग्-प्रतियोगितायां ज़ी यू क्रमशः पुरुषाणां ५० मीटर्-पिस्तौल-मन्द-अग्नि-व्यक्तिगत-विजेतृत्वं, दल-चैम्पियनशिपं च जित्वा ऐतिहासिकं सफलतां प्राप्य विश्वविजेतुः मञ्चे स्थितवान्

अस्मिन् ओलम्पिकक्रीडायां ज़ी यू केवलं प्रारम्भिकक्रीडायां षष्ठस्थानं प्राप्तवान्, अन्तिमपक्षे सः केवलं इटालियनक्रीडकानां "द्विगुणबीमा" इत्यस्य दबावस्य सामनां कृतवान् तथापि अन्ततः सः स्वस्य प्रतिद्वन्द्वस्य त्रुटयः गृहीतवान्, निरन्तरं स्कोरं प्राप्तवान् । अन्ते च चॅम्पियनशिपं प्राप्तवान् ।

"ओलम्पिक-क्रीडायां विजयं प्राप्तुं मया कदापि न चिन्तितम् इति वक्तुं असत्यं स्यात्, परन्तु अहं याचयामि यत् मम इच्छा एतावत् प्रबलं न भवतु, विशेषतः अस्माकं शूटर-क्रीडकानां कृते, मनोवृत्तिः यावत् शान्तः भवति, तावत् उत्तमम् realized my dream in Chateauroux, France, and in Xie Yu इत्यस्य दृष्ट्या सा अद्यापि शूटिंग् क्रीडां पूर्णतया न अवगच्छति, दिने दिने प्रशिक्षणं च अद्यापि तस्याः जीवनस्य मुख्यः स्वरः अस्ति।

यदा पृष्टः यत् चीनस्य वायुपिस्तौलस्य उत्तराधिकारी भवितुम् आशास्ति वा इति तदा ज़ी यु इत्यनेन निश्छलतया उत्तरं दत्तम् यत् "अद्यापि मया एतस्य विषये न चिन्तितम्। एषा केवलं मम तृतीया विश्वस्तरीयः स्पर्धा एव। मम स्तरे अहम् अन्तर्राष्ट्रीयरूपेण स्वीकृतः अस्मि तावत्पर्यन्तं अग्रे गन्तुं कठिनम्” इति ।