समाचारं

"स्टॉर्मगेट्" इत्यस्य स्टीम इत्यत्र मिश्रितसमीक्षाः प्राप्ताः, क्रीडकाः तस्य आलोचनां कृतवन्तः यत् "स्टारक्राफ्ट् २" इव उत्तमः नास्ति इति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्व Blizzard वरिष्ठविकासकेन निर्मितः नूतनः RTS-क्रीडा "Storm Gate" इदानीं Steam इत्यत्र प्रारम्भिकप्रवेशं उद्घाटितवान् (भवतः प्रारम्भिकप्रवेशसङ्कुलं क्रेतुं आवश्यकम्, चीनदेशे 128 युआन्), तथा च क्रीडा अगस्तमासस्य १३ दिनाङ्के निःशुल्कं प्रारभ्यते एतावता Steam इत्यत्र अस्य क्रीडायाः ३७४ समीक्षाः प्राप्ताः सन्ति समग्रसमीक्षा केवलं ५६% अनुकूलमूल्याङ्कनेन "मिश्रिता" अस्ति ।


यतो हि एतत् "स्टारक्राफ्ट २" तथा "वारक्राफ्ट ३" इत्येतयोः वरिष्ठनिर्मातृभिः निर्मितम् अस्ति, "स्टॉर्म गेट" इत्यस्य तुलना खिलाडयः १४ वर्षीयस्य क्रीडायाः "स्टारक्राफ्ट २" (२०१०) इत्यनेन सह अनिवार्यतया भवति

टिप्पणीं कुर्वन्तः खिलाडयः सूचितवन्तः यत् "Stormgate" इत्यस्य तुलना केवलं "StarCraft 2" इत्यनेन सह कर्तुं न शक्यते । अपि च, तस्मिन् पात्राणि सर्वे अतीव कुरूपाः सन्ति, पर्दापृष्ठे कम्पनीयाः एसबीआइ-सम्बद्धता अस्ति वा इति मम शङ्का वर्तते।

केचन खिलाडयः "स्टॉर्म गेट" इत्यस्य भावस्य प्रभावस्य च आलोचनाम् अपि कृतवन्तः, यत् "स्टारक्राफ्ट् २" इति किमपि न, "रेड अलर्ट् २" इत्यस्य कृते जूताः अपि वहितुं योग्यः नास्ति ।