समाचारं

Q2 2024 इत्यस्मिन् वैश्विकशिपमेण्ट् युद्धम् : Xiaomi तृतीयः, Apple द्वितीयः, प्रथमस्थानं च अपेक्षितम्!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं ब्राण्ड् भिन्न-भिन्न-विपण्येषु भिन्न-भिन्न-प्रतिस्पर्धां दर्शयति यथा, आन्तरिक-बाजारे प्रमुख-मोबाईल-फोन-निर्मातृणां भागाः बहु भिन्नाः भवन्ति ।

उपभोक्तृणां कृते नूतनानां दूरभाषाणां चयनस्य महत्त्वपूर्णेषु कारकेषु अन्यतमं विक्रयणं वा प्रेषणं वा न्यूनातिन्यूनम् ते ब्राण्ड्-मध्ये अन्तरं स्पष्टतया द्रष्टुं शक्नुवन्ति ।

परन्तु वर्तमानस्य घरेलुमोबाइलफोनविपणात् न्याय्यं चेत् मुख्यधारायां ब्राण्ड् मूलतः नियताः सन्ति, अन्येषां मोबाईलफोनब्राण्ड्-समूहानां कृते उच्चलोकप्रियतां निर्मातुं अत्यन्तं कठिनम् अस्ति

परन्तु विदेशेषु विपण्येषु क्रमाङ्कनं ब्राण्ड् च घरेलुबाजारे विद्यमानानाम् अपेक्षया भिन्नाः सन्ति, अतः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वैश्विकस्मार्टफोनशिपमेण्ट्-रिपोर्ट् अवलोकयामः, यत् सुप्रसिद्धेन मार्केट्-शोध-सङ्गठनेन Canalys-इत्यनेन प्रकाशितम् |.



आँकडा दर्शयति यत् वैश्विकस्मार्टफोनबाजारस्य प्रेषणं अस्मिन् त्रैमासिके २८८.९ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत्, येन सकारात्मकवृद्धिः क्रमशः त्रीणि त्रैमासिकानि प्राप्तानि।

वक्तव्यं यत् अधिकांशसूचिकाः किञ्चित्पर्यन्तं वर्धिताः सन्ति, यस्य अर्थः अपि अस्ति यत् अस्मिन् वर्षे प्रमुखैः मोबाईलफोननिर्मातृभिः विमोचिताः नूतनाः दूरभाषाः अत्यन्तं आकर्षकाः सन्ति।

परन्तु प्रथमत्रिमासिकस्य अन्ते यावत् न्यूनमूल्यानां भागानां सूचीभण्डारः क्रमेण क्षीणः भवति इति कारणतः एषा स्थितिः निर्वाहः कठिना भवितुम् अर्हति

अस्य अपि अर्थः अस्ति यत् अग्रिमे मोबाईल-फोन-विपण्ये नूतनानां दूरभाषाणां मूल्यं वर्धयितुं शक्यते, यत् अपि अस्य तथ्यस्य कुञ्जी अस्ति यत् वृद्धि-दरः महत्त्वपूर्णतया वर्धयितुं कठिनं भवितुम् अर्हति



ब्राण्ड्-क्रमाङ्कनस्य दृष्ट्या देशी-मोबाईल-फोन-विदेशीय-ब्राण्ड्-उभौ अपि सूचीयां सन्ति, प्रथम-क्रमाङ्कस्य सैमसंग-मोबाईल-फोनः अपेक्षितः अस्ति

यतः वैश्विकमोबाईलफोनविपण्ये सैमसंगमोबाइलफोनानां भागः सर्वदा अतीव अधिकः आसीत् यद्यपि घरेलुविपण्ये उच्चलोकप्रियतां जनयितुं कठिनं भवति तथापि विश्वे अद्यापि भिन्नम् अस्ति।

तेषु, मालवाहनस्य मात्रा ५३.५ मिलियन यूनिट् यावत् अभवत्, यत्र २१% विपण्यभागः अभवत्, यदा ए-श्रृङ्खला उत्पादाः 5G भेदभावरणनीत्याः माध्यमेन समग्रं प्रेषणपरिमाणस्य प्रभावीरूपेण गारण्टीं दत्तवन्तः .

उल्लेखनीयं यत् अग्रिमः सैमसंग-मोबाइल-फोनः तस्य गैलेक्सी-पारिस्थितिकीतन्त्रेण सह एकीकृतः इति कथ्यते, तावत्पर्यन्तं विक्रये अधिकं सुधारः द्रष्टव्यः



द्वितीयं स्थानं iPhone इत्यनेन धारितम् अस्ति यद्यपि प्रेषणं अधिकं न्यूनीकृतम् अस्ति तथापि उत्तर-अमेरिका-एशिया-प्रशांत-विपण्येषु दृढप्रदर्शनस्य कारणेन एप्पल् अद्यापि द्वितीयस्थानं धारयति

शिपमेण्ट् ४५.६ मिलियन यूनिट् यावत् अभवत्, यत्र १७% मार्केट् भागः अस्ति, एप्पल् इत्यस्य योजना अस्ति यत् सः परिपक्वविपण्येषु प्रतिस्थापनस्य उन्नयनस्य च माङ्गं त्वरितरूपेण कर्तुं शक्नोति, यत्र हाइब्रिड् मॉडल्, वर्धिता गोपनीयता, व्यक्तिगतं सिरी कार्याणि च सन्ति

परन्तु मार्केट् सूचनानुसारं iPhone 16 इत्यस्य सुधारः बृहत् नास्ति, अपि च iOS 18 इत्यस्य AI विशेषताः आगामिवर्षस्य Q1 यावत् सिद्धाः न भविष्यन्ति।

अहं न जानामि यत् एतेन नूतनानां दूरभाषाणां कृते केचन विकल्पाः भवितुं उपयोक्तृणां इच्छा प्रभाविता भविष्यति वा, अन्ततः विपण्यस्पर्धा एतावता तीव्रा अस्ति, परन्तु एप्पल्-कम्पनीयाः मोबाईल-फोनाः अद्यापि दन्तधावनं निपीडयन्ति |.



तृतीयस्थानं Xiaomi मोबाईलफोनम् अस्ति प्रतिस्पर्धात्मकं उत्पादविभागं कृत्वा तस्य प्रेषणं ४२.३ मिलियनं यूनिट् यावत् अभवत् तथा च तस्य मार्केट् भागः १५% यावत् वर्धितः, एप्पल् इत्यस्य समीपे समाप्तः ।

वक्तव्यं यत् यद्यपि Xiaomi-मोबाईल-फोनानां संख्या पर्याप्तं नास्ति तथापि इदानीं तस्य प्रबलं बलं दर्शितम्, अपि च ब्राण्ड्-प्रभावः पूर्वापेक्षया बहु अधिकः इति अपि वक्तुं शक्यते

पूर्वं यदा Xiaomi मोबाईलफोनस्य विषयः आगच्छति स्म तदा तेषां आलोचना सर्वदा भवति स्म यत् ते केवलं सामग्रीं सञ्चयन्ति स्म तथा च केवलं व्यय-प्रभावशीलतायां ध्यानं ददति स्म अधुना स्वविकसितस्य Peerce चिप्-माध्यमेन खलु अनेके आश्चर्यं आनयत्

किं च, अन्तिमेषु वर्षेषु Xiaomi इत्यस्य डिजिटलश्रृङ्खला अपि महतीः उपलब्धयः आनयत्, भविष्ये च स्वाभाविकतया उत्तमं प्रदर्शनं करिष्यति।



तदतिरिक्तं विवो मोबाईलफोनाः पुनः चतुर्थस्थाने प्रत्यागतवन्तः, यत्र २५.९ मिलियन यूनिट् प्रेषणं ९% विपण्यभागः च अभवत् । विवो इत्यस्य पुनरागमनं तस्य विपण्यरणनीत्याः उत्पादस्थापनस्य च प्रभावशीलतां दर्शयति ।

Transsion मोबाईलफोनाः २५.५ मिलियन यूनिट्-शिपमेण्ट्-सहितं पञ्चमस्थानं प्राप्तवन्तः, यत्र ९% मार्केट्-भागः अस्ति, भवान् अवश्यं ज्ञातव्यः यत् ट्रान्शन-इत्यनेन विशिष्टेषु मार्केट्-मध्ये, यथा आफ्रिका-देशे अन्येषु च क्षेत्रेषु, प्रबल-प्रतिस्पर्धा दर्शिता अस्ति

यद्यपि अस्मिन् समये ओप्पो-मोबाइल-फोनाः सूचीतः त्यक्तवन्तः, तथापि आन्तरिक-मोबाईल-फोन-विपण्ये तस्य भागः अद्यापि अतीव अधिकः अस्ति, सम्भवतः भविष्ये विदेश-विपण्येषु स्वस्य रणनीत्याः समायोजनस्य आवश्यकता वर्तते |.

हुवावे-मोबाइल-फोनानां विषये अद्यापि ते सफलतां प्राप्तुं प्रवृत्ताः सन्ति, तेषां यथार्थतया उदयं कर्तुं पूर्वं तेषां कृते अनन्तरं व्यापक-सफलतायाः प्रतीक्षा करणीयम्।



संक्षेपेण, प्रमुखेषु मोबाईल-फोन-निर्मातृषु क्रमाङ्कनं खलु अतीव स्पष्टम् अस्ति, यत् दर्शयति यत् प्रमुख-ब्राण्ड्-समूहानां सामर्थ्येषु खलु महत् अन्तरम् अस्ति

अतः प्रश्नः अस्ति यत् अस्याः सूचीयाः विषये भवतः किं मतम् ? चर्चायाः उत्तरं दातुं स्वागतम्।