समाचारं

श्वः तः निलम्बितम् ! २१ अरब युआन् नेता, नियन्त्रणं परिवर्तनं कर्तुं प्रवृत्तम् अस्ति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

३१ जुलै दिनाङ्के सायं तास्ली इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः नियन्त्रकः भागधारकः तास्ली बायोफार्मासिटिकल् इण्डस्ट्री ग्रुप् कम्पनी लिमिटेड् (अतः परं तास्ली ग्रुप् इति उच्यते) कम्पनीयाः भागानां स्थानान्तरणस्य योजनां कुर्वती अस्ति, येन परिवर्तनं भवितुम् अर्हति कम्पनीयाः नियन्त्रणम्।


नियन्त्रणं परिवर्तयितुं शक्नोति

३१ जुलै दिनाङ्के तास्ली-समूहात् तास्ली-समूहात् सूचना प्राप्ता यत् उत्तरार्द्धः तास्ली-समूहस्य भाग-हस्तांतरणस्य योजनां कुर्वन् अस्ति, येन तास्ली-समूहस्य नियन्त्रणे परिवर्तनं भवितुम् अर्हति


मार्चमासस्य अन्ते तास्ली-समूहस्य ४५.७५% भागः तास्ली-समूहस्य आसीत् । ३१ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं तास्लीसमूहस्य स्वामित्वे तास्ली-शेयरस्य विपण्यमूल्यं ९.६२१ अरब युआन् यावत् अभवत् ।


नोटः- Tasly Holding Group Co., Ltd. इत्यनेन Tasly Biopharmaceutical Industry Group Co., Ltd. इति नाम परिवर्तितम्।

तास्ली इत्यनेन घोषितं यत् उपर्युक्तेषु विषयेषु अद्यापि विद्यमानानाम् महत्त्वपूर्णानां अनिश्चिततानां दृष्ट्या कम्पनी "शंघाई स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियमानाम्", "सूचीकृतकम्पनीनां कृते शंघाई स्टॉक एक्सचेंज स्व-अनुशासन पर्यवेक्षण मार्गदर्शिका संख्या 4 - निलम्बनं तथा... व्यापारस्य पुनः आरम्भः" इत्यादयः प्रासंगिकाः नियमाः,अगस्तमासस्य प्रथमदिनात् आरभ्य व्यापारनिलम्बनार्थं शङ्घाई-स्टॉक-एक्सचेंजे आवेदनं कुर्वन्तु व्यापारनिलम्बनं व्यापारदिनद्वयात् अधिकं न स्थास्यति इति अपेक्षा अस्ति।

आधिकारिकजालस्थलस्य अनुसारं तास्ली समूहस्य स्थापना १९९४ तमे वर्षे अभवत् ।अयं उच्चप्रौद्योगिकीयुक्तः उद्यमसमूहः अस्ति यस्य मुख्यरेखा अस्ति तथा च जैवचिकित्सायाः डिजिटलस्वास्थ्यस्य च प्रमुखौ औद्योगिकप्रणालीद्वयम् अस्ति चीनदेशे निजी उद्यमाः तथा ९ वर्षाणि यावत् क्रमशः शीर्ष ५०० विनिर्माण उद्यमाः स्ट्रॉन्ग्, २०२३ तमे वर्षे ३१.१ अरब युआन् राजस्वं प्राप्तवान् ।

तास्ली इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् तास्लीसमूहेन डिङ्गडाङ्ग हेल्थ्, ज़ियुन् हेल्थ्, ऐमेई वैक्सीन् इत्यादिषु सूचीबद्धकम्पनीषु अपि निवेशः कृतः अस्ति ।

नवीनता-सञ्चालित-रणनीत्याः कार्यान्वयनस्य पालनम्

सार्वजनिकसूचना दर्शयति यत् तास्ली हृदय-मस्तिष्क-संवहनी-रोगाणां, पाचन-चयापचयस्य, ट्यूमरस्य च त्रयोः प्रमुख-रोगक्षेत्रेषु केन्द्रितः अस्ति, तथा च आधुनिक-पारम्परिक-चीनी-चिकित्सायाः, जैविक-चिकित्सायाः, रासायनिक-चिकित्सायाः च सहकारि-विकास-लाभानां उपयोगं कृत्वा अभिनवस्य सामरिक-विन्यासं निर्वहति औषधानि, तथा च "२०२२-२०२३ मध्ये शीर्ष १०० चीनी औषधनिर्माणउद्योगः" उद्यमः" इति उपाधिः अन्ये च सम्मानाः प्राप्तवन्तः ।

२०२३ तमे वर्षे तास्ली इत्यनेन ८.६७४ अरब युआन् परिचालन-आयः प्राप्तः, मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः १.०७१ अरब-युआन्, ततः परं शुद्धलाभः ५०५.३४% आसीत् अकटौतिः १.१८१ अरब युआन् आसीत्, यत् वर्षे वर्षे ६०.११% वृद्धिः अभवत् ।


अप्रैलमासे तास्ली-कार्यकारीणां प्रदर्शन-सम्भाषणे उक्तं यत् कम्पनी नवीनता-सञ्चालित-रणनीत्याः पालनम् करोति तथा च वर्तमानकाले विकासाधीन-९८ उत्पादानाम् अनुसन्धान-विकास-पाइपलाइन् अस्ति, यत्र ४१ प्रथम-वर्गस्य अभिनव-औषधानि, ३६ नैदानिक-परीक्षणेषु, २६ च नैदानिक-परीक्षणेषु च सन्ति द्वितीयतृतीयचरणयोः चिकित्साशास्त्रीयचरणयोः अस्ति ।

सम्पादकः - जोय

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)