समाचारं

खामेनी प्रतिज्ञां करोति - प्रतिशोधं कर्तुं अस्माकं कर्तव्यम् अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः:सन्दर्भ समाचार

एजेन्स फ्रान्स्-प्रेस्-संस्थायाः ३१ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य सर्वोच्चनेता आयातल्लाह-अली खामेनी इत्यनेन ३१ तमे दिनाङ्के इजरायल्-देशे “कठोरदण्डः” दातुं प्रतिज्ञा कृता तेहरान्-नगरे हमास-नेता हनीयेह-इत्यस्य वधस्य दोषः इजरायल्-देशः कृतः अस्ति ।

समाचारानुसारं खामेनी इत्यनेन विज्ञप्तौ उक्तं यत्, “जायोनिस्ट-अपराधिनः आतङ्कवादीनां च शासनस्य एतत् कार्यम् स्वस्य घोरदण्डस्य मार्गं प्रशस्तं करोति” इति । इस्लामिकगणराज्यस्य इरान्-देशस्य मृत्तिकायां प्रक्षिप्तस्य रक्तस्य (हनिया) प्रतिशोधं कर्तुं अस्माकं कर्तव्यम् इति वयं मन्यामहे | " " .

प्रतिवेदने इदमपि उक्तं यत् ईरानीराष्ट्रपतिः मसूद पेजेश्चियान् अपि इजरायल्-देशेन तस्मिन् दिने तेहरान-नगरे हनीयेह-इत्यस्य वधस्य आरोपं कृतवान्, इजरायल्-देशः अस्य "कायर-कार्यस्य" "पश्चातापं" कर्तुं प्रतिज्ञां कृतवान्

पेजेश्चियान् सामाजिकमञ्चे लिखितवान् .