समाचारं

पोलैण्ड्देशः बेलारूसीसीमायां अभियानं प्रारभते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के पोलिश-देशस्य रक्षामन्त्री व्लादिस्लाव कोसिनियाक्-कामिश् इत्यनेन उक्तं यत् पोलैण्ड्-देशः बेलारूस-देशस्य सीमायाः रक्षणार्थं "सुरक्षा-पोड्लासी" इति कोड-नामकं परियोजनां आरभेत, यस्मिन् १७,००० सैन्यकर्मचारिणः सम्मिलिताः भविष्यन्ति बेलारूसस्य आदर्शवार्तासंस्था तस्य उद्धृत्य एतत् उक्तवती ।

पोलिश-देशस्य रक्षामन्त्री व्लादिस्लाव कोसिनियाक्-कामिशः अवदत् यत् वयं परिवर्तनं कर्तुं सुरक्षितं पोड्लासी इति कोडनामकं नूतनं कार्यं आरभ्य अत्र स्मः।

विशेषतः १७,००० सैन्यकर्मचारिणां मध्ये ८,००० सीमाक्षेत्रेषु नियोजिताः भविष्यन्ति, ९,००० रिजर्वकर्मचारिणः च कार्यं करिष्यन्ति । सम्प्रति पोलैण्ड्-बेलारूस्-देशयोः सीमायाः रक्षणं कुर्वन्तः प्रायः ६,००० सैनिकाः सन्ति ।

पूर्वं ज्ञातं यत् उत्तर-अटलाण्टिक-सङ्घस्य पूर्वभागं सुदृढं कर्तुं जर्मनी-सैन्य-अड्डेभ्यः अमेरिका-देशः बखरी-वाहनानि, तोप-वाहनानि च पोलैण्ड्-देशं प्रति स्थानान्तरयिष्यति इति (बेलारूसी आदर्श समाज) २.