समाचारं

अमेरिकादेशः जापानदेशं, दक्षिणकोरियादेशं, नेदरलैण्ड्देशं च चीनदेशं प्रति अर्धचालकानाम्, उपकरणनिर्माणसाधनानाञ्च निर्यातं कर्तुं अधिकं अवरुद्धं करिष्यति इति विदेशमन्त्रालयेन प्रतिक्रिया दत्ता

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क रिपोर्टर वु युआन्चुन्] विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः ३१ जुलै दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य अध्यक्षतां कृतवान्। रायटर्-पत्रिकायाः ​​एकः संवाददाता सभायां पृष्टवान् यत् - रायटर्-पत्रिकायाः ​​स्रोतांसि उद्धृत्य ज्ञापितं यत् बाइडेन् प्रशासनं आगामिमासे नूतननियमस्य घोषणां कर्तुं योजनां करोति इति अमेरिकादेशः जापान, नेदरलैण्ड्, दक्षिणकोरिया इत्यादीनां केषाञ्चन देशानाम् अर्धचालकानाम् निर्यातं, निर्माणं च अधिकं निवारयिष्यति चीनीयचिपनिर्मातृभ्यः। चीनस्य टिप्पणी का अस्ति ?

अस्मिन् विषये लिन् जियान् अवदत् यत् चीनेन चीनस्य अर्धचालक-उद्योगे स्वस्य गम्भीरं स्थानं बहुवारं उक्तम्। अमेरिकादेशेन आर्थिकव्यापारविज्ञानप्रौद्योगिक्याः विषयेषु राजनीतिकरणं, पैन-सुरक्षा, साधनीकरणं च कृतम्, चीनदेशं प्रति चिप् निर्यातनियन्त्रणं निरन्तरं वर्धितम्, अन्यदेशान् चीनस्य अर्धचालक-उद्योगं दमनार्थं बाध्यं कृतवान्, अन्तर्राष्ट्रीयव्यापारनियमानाम् गम्भीररूपेण क्षतिं कृतवान्, तथा च वैश्विक औद्योगिकशृङ्खला, या कस्यापि पक्षस्य कृते लाभप्रदः नास्ति। चीनदेशः सर्वदा अस्य दृढविरोधं कृतवान् अस्ति ।

लिन् जियान् अवदत्, अहं बोधयितुम् इच्छामि यत् निरोधः दमनं च चीनस्य विकासं न स्थगयितुं शक्नोति, अपितु चीनस्य विज्ञान-प्रौद्योगिक्यां आत्मनिर्भरतायाः दृढनिश्चयं क्षमतां च वर्धयिष्यति |. चीनदेशः प्रासंगिकप्रवृत्तिषु निकटतया ध्यानं दत्त्वा स्वस्य वैधाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति। वयम् आशास्महे यत् प्रासंगिकाः देशाः दृढतया बलात्कारस्य प्रतिरोधं करिष्यन्ति, संयुक्तरूपेण न्यायपूर्णस्य मुक्तस्य च अन्तर्राष्ट्रीय-आर्थिक-व्यापार-व्यवस्थायाः रक्षणं करिष्यन्ति, स्वस्य दीर्घकालीन-हितस्य च यथार्थतया रक्षणं करिष्यन्ति |.