समाचारं

१९९० तमे दशके जन्म प्राप्य महाविद्यालयस्य छात्राः ४७ वर्गमीटर् व्यासस्य सेकेण्ड्-हैण्ड्-गृहस्य नवीनीकरणं कृतवन्तः, यस्य आकारः "कलशस्य" इव अस्ति!समाप्तेः अनन्तरं सर्वे तस्य व्यावहारिकतायाः प्रशंसाम् अकरोत् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानकाले आवासमूल्यानां उच्चतायाः कारणात् बीजिंगनगरे गृहक्रयणम् अत्यन्तं कठिनम् अस्ति । तथापि अभवत् यत् १९९० तमे दशके जन्म प्राप्य महाविद्यालयस्य स्नातकाः तत् कृतवन्तः अद्य अहं भवन्तं अवलोकयितुं नेष्यामि!



नायिका क्षियाओबु विंशतिवर्षस्य आरम्भे अस्ति । स्वपुत्र्या सह गन्तुं शक्नुवन् तस्याः माता हार्बिन्-नगरे स्वगृहं विक्रीय तस्याः सर्वं सञ्चितं धनं स्वपुत्र्याः कृते गृहं क्रेतुं दत्तवती ।



परन्तु यदा बु इत्यस्याः माता प्रथमवारं स्वपुत्र्या क्रीतवन्तं गृहं दृष्टवती तदा सा स्तब्धः अभवत् । प्रवेशद्वारः त्रिकोणीयः, बालकनी अवगाहितः, पाकशाला, वासगृहं च अद्यापि समलम्बरूपम् अस्ति एतत् गृहं वस्तुतः विचित्रं भवति, सर्वाणि विचित्रज्यामितीयतत्त्वानि च समाविष्टानि सन्ति न आश्चर्यं यत् माता बु अविश्वसनीयं अनुभवति स्म।

गृहस्य आकारः किञ्चित् कलशवत् अस्ति, ४७ वर्गमीटर् क्षेत्रं व्याप्नोति, यत्र १३ वर्गमीटर् त्रिकोणीयः प्रवेशद्वारः, १४ वर्गमीटर् चतुर्भुजरूपेण वासगृहं, पाकशाला च, ५ वर्गमीटर् अवतलः च अस्ति बालकनी तथा १५ वर्गमीटर् व्यासस्य आयताकारः शय्यागृहः यस्य प्रवणभित्तिः अस्ति । ३ तीक्ष्णकोणाः ५ अस्पष्टकोणाः च सन्ति ।



अस्य गृहस्य एतादृशी विचित्रविन्यासः यस्मात् कारणात् तस्य स्थानस्य सम्बन्धः अस्ति यत् एतत् समग्रभवनस्य अन्तःभागे स्थितम् अस्ति, अस्य मूल्यं च परितः गृहेभ्यः बहु सस्ता अस्ति क्रीणीत इति चिन्तयतु। परन्तु मातुः पुत्री च निवसतः बहुकालं न व्यतीतवान् तदा ते अस्य विचित्रस्य अपार्टमेण्टप्रकारस्य महतीं असुविधां अवगच्छन् ।



नवीनीकरणात् पूर्वं : १.

1. वासगृहे सोफां टीवी च एकस्मिन् समये स्थापयितुं कोऽपि उपायः नास्ति

वासगृहं समतलरूपं भवति, टीवी-सोफा च एकस्मिन् समये स्थापयितुं कोऽपि उपायः नास्ति तथा च यदि भवन्तः पूर्वपश्चिमयोः स्थापयन्ति तर्हि पाकशालायाः, शय्यागृहस्य, स्नानगृहस्य च प्रवेशद्वारं अवरुद्धं करिष्यति यदि भवन्तः उत्तरदिशि स्थापयन्ति तथा च दक्षिणे एतयोः वस्तूनाम् अन्तरं तुल्यकालिकरूपेण समीपस्थं भविष्यति, येन भवन्तः अतीव असहजतां अनुभविष्यन्ति ।



2. पाकशालायाः रेन्ज हुडस्य समस्या आसन्नः अस्ति तथा च भण्डारणस्थानं नास्ति

यद्यपि पाकशालाक्षेत्रं अत्यल्पं नास्ति तथापि तस्य उपयोगिता वस्तुतः न्यूना अस्ति, शाकच्छेदनस्थानं अपि नास्ति । पाकशालायाः स्थानं अपि अत्यन्तं विषमम् अस्ति ।



3. मातुः पुत्री च शय्याकक्षे स्वस्य निजीस्थानं प्रायः नास्ति, वस्तूनि स्थापयितुं च तुल्यकालिकरूपेण अल्पानि स्थानानि सन्ति ।

अस्य गृहस्य अभिमुखीकरणं बहु वर्गाकारं नास्ति, क्षेत्रं च वस्तुतः लघु अस्ति ।



गृहे भण्डारणस्थानस्य अपि गम्भीरः अभावः अस्ति, तलस्य सर्वत्र जूताः अपि दृश्यन्ते ।

4. स्नानगृहं अतिपुराणम् अस्ति, तस्य उपयोगः कर्तुं न शक्यते।



अत्र स्नानगृहं बहु पुरातनं अस्ति, शौचालयः अपि उपयोगी नास्ति, अतः तौ केवलं सार्वजनिकशौचालयं गन्तुं शक्नुवन्ति । अत्यन्तं महत्त्वपूर्णं वस्तु अस्ति यत् एतत् स्नानगृहं त्रिकोणीयप्रवेशभवनस्य समकोणेषु स्थितम् अस्ति, यत् दैनन्दिनजीवने महतीं असुविधां जनयति

5. प्रकोष्ठस्य लिफ्टस्य च मध्ये केवलं भित्तिः अस्ति अतः कोलाहलः तुल्यकालिकरूपेण उच्चः भवति ।



डिजाइनरः तस्याः गृहे रात्रौ विश्रामं कृतवान्, परन्तु मध्यरात्रौ जागृता अभवत् यत् यावत् लिफ्टस्य किञ्चित् गतिः आसीत् तावत् यावत् प्रकोष्ठस्य लिफ्टस्य च मध्ये एकः एव भित्तिः आसीत् अन्तः स्पष्टतया श्रूयते स्म ।

मातुः पुत्री च विशाले बीजिंगनगरे आरामदायकं केबिन् प्राप्तुं अनुमतिं दातुं डिजाइनरः अतीव सृजनात्मकः आसीत्, महतीं कष्टं च कृतवान्

नवीनीकरणानन्तरं

डिजाइनरस्य सावधानीपूर्वकं नवीनीकरणेन जर्जरं पुरातनं गृहं एकं वासगृहं एकं स्नानगृहं च सह आधुनिकस्मार्टगृहे परिणतम् अस्ति, यत् यथार्थतया आनन्ददायकम् अस्ति।





आवासीय कक्षं



डिजाइनरस्य डिजाइनस्य अनन्तरं मूलतः जनसङ्ख्यायुक्तः वासगृहः विशालः उज्ज्वलः च अभवत् ।



पाकशाला



पाकशालायां बृहत्तमः परिवर्तनः अस्ति यत् पूर्वापेक्षया इदं बहु सुव्यवस्थितं दृश्यते ।



विद्युत्पर्दानां स्थापनायाः कारणात् समग्रं गृहं अधिकं बुद्धिमान् भवति ।

स्नानागारः



मूलजर्जरस्नानगृहस्य उपयोगः कर्तुं न शक्यते स्म, ततः परं स्नानगृहक्षेत्रं पूर्वापेक्षया दुगुणं कृतम् आसीत्, आर्द्रं शुष्कं च पृथक्करणमपि कृतम् ।

शयनकक्ष



डिजाइनरस्य डिजाइनस्य अन्तर्गतं शय्यागृहं व्यवस्थितं जातम्, पूर्ववत् अव्यवस्थितं न दृश्यते, परन्तु उष्णतायाः भावः अस्ति । ते शय्याकक्षे एकं अतिप्रमाणं मन्त्रिमण्डलम् अपि निर्मितवन्तः, येन मातुः पुत्री च प्रायः वस्त्रं लम्बयितुं पाशानां प्रयोगं कुर्वन्ति इति लज्जायाः समाधानं जातम्

सभागृह



यतः एकः भित्तिः बहिः कोलाहलं अवरुद्धुं पर्याप्तं नासीत्, येन प्रकोष्ठः अतीव कोलाहलपूर्णः अभवत्, अतः डिजाइनरः मूलध्वनिरोधकस्तरं निष्कास्य तस्य स्थाने नूतनं सिरेमिकपटलं स्थापितवान् यस्य व्यासः केवलं ०.८ सेन्टिमीटर् आसीत् तथा च समानं कार्यं भवति स्म, उत्तमेन सह परिणाम।



एवं प्रकारेण प्रकोष्ठे स्थानं न केवलं वर्धते, अपितु मूलकार्यं अपि श्रेष्ठं भवति ।

तदनन्तरं सम्पादकः भवन्तं गृहे अन्येषां डिजाइन-हाइलाइट्-विषयाणां अवलोकनार्थं नेष्यति!

1. गुप्तं लिफ्ट टीवी



मूलतः ते केवलं पार्श्वे शयनं कृत्वा टीवीं द्रष्टुं शक्नुवन्ति स्म ।

2. समलम्बरूपस्य वासगृहस्य चतुराईपूर्वकं परिवर्तनं कुर्वन्तु



नवीनीकरणात् पूर्वं वासगृहस्य उपयोगस्य दरः वास्तवतः न्यूनः आसीत्, टीवी-इत्यस्य अपि स्थानं नासीत् ।



परिवर्तनानन्तरं एकः पक्षः त्रिकोणं भवितुं अन्तः बहिः निष्कासितः ।

3. सृजनात्मकाः नीयनप्रकाशाः



शय्यागृहस्य भित्तिस्थं चित्रं मम मातुः च प्रतीकं भवति नीयनप्रकाशैः अलङ्कृतं, अतः अपि उत्तमं दृश्यते।

4. दर्पणं यस्य उपयोगेन लेखनं कर्तुं शक्यते



5. सर्वत्र भण्डारणस्थानं वर्तते



शय्याकक्षे विशालः अलमारी अस्ति, वासगृहे अपि बहु भण्डारणस्थानम् अस्ति, येन पूर्वं भण्डारणस्य अभावः परिवर्तितः

यद्यपि पूर्वं गृहस्य आकारः वस्तुतः विचित्रः आसीत् तथापि डिजाइनरस्य नवीनीकरणानन्तरं तत् सर्वथा परिवर्तितम् अस्ति । ततः परं एतत् स्थानं मातुः कन्यायाः च आरामदायकं नीडम् अभवत् ।