समाचारं

गद्दा त्रिवारं परिवर्त्य अहं अवगच्छामि यत् गद्दायां दशसहस्राणि युआन् व्यययित्वा ज्ञाताः पाठाः भवन्तः "7 वस्तूनि" अवश्यं चिन्वन्तु।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गद्दाक्रयणकाले सर्वे विचारयिष्यन्ति यत् कः गद्दा क्रेतव्यः इति।

भिन्न-भिन्न-गद्दा-ब्राण्ड्-विभिन्न-सामग्री-कारणात् मूल्ये बहु भिन्नता भविष्यति ।



यथा - कतिपयसहस्रयुआन् यावत् दशसहस्राणि युआन् यावत् गद्दा उपलभ्यन्ते । कदाचित् बहवः मित्राणि कथं चयनं कर्तुं न जानन्ति ।

गद्दाचयनस्य विषये अपि अहम् अतीव विचारशीलः अस्मि। यदा अहं अन्यं गद्दाम् क्रीणामि तदा शपथं करोमि यत् अहं पुनः कदापि एतान् सप्तविधान् गद्दान् न चिनोमि ।

के प्रकाराः गद्दाः क्रेतुं न शक्यन्ते ?

1. सस्ता लेटेक्स गद्दा

सस्तेषु लेटेक्स-गद्दासु सर्वेषां क्रयणं न अनुशंसितम् ।

वस्तुतः अधुना लेटेक्स-गद्दा अतीव लोकप्रियाः सन्ति, बहवः मित्राणि अपि लेटेक्स-गद्दाम् अपि विचारयिष्यन्ति । एकः मित्रः अपि सन्देशं त्यक्तवान् यत् लेटेक्स-गद्दा उत्तमाः सन्ति वा इति।

अवश्यं यदि शुद्धं प्राकृतिकं लेटेक्स-गद्दा अस्ति तर्हि खलु अतीव उत्तमम् अस्ति, परन्तु मूल्यं अतीव अधिकम् अस्ति ।

अतः तेषां सस्तानां लेटेक्सगद्दानां कृते ते सामान्यतया प्राकृतिकं लेटेक्सं न भवन्ति ।



एतेषु अधिकांशेषु सस्तेषु लेटेक्स-गद्दासु निम्नलिखितसमस्याः सन्ति ।

1. मूलतः ते सर्वे कृत्रिम-लेटेक्साः सन्ति। तेषु प्राकृतिकं लेटेक्सं अत्यल्पानि अवयवानि सन्ति । प्रतिदिनं तस्मिन् शयनं न हितकरम्।

2. लेटेक्स-गद्दा कालान्तरे वृद्धत्वं, कठोरता च प्रवणाः भवन्ति । वस्तुतः पञ्चषड्वर्षाणि यावत् शुद्धलेटेक्सतकियाणां उपयोगानन्तरं सर्वे एतत् पश्यन्ति। यथा - पीतं भवति, वर्णं नष्टं भवति, पतति वा ।

3. लेटेक्स-गद्दानां समर्थनं बहु उत्तमं नास्ति। भवान् किमपि प्रकारस्य लेटेक्स-गद्दायां भवतु, तस्मिन् शयनं कृत्वा अधः पतति इति भवन्तः पश्यन्ति । वस्तुतः एतत् मेरुदण्डस्य अत्यन्तं मैत्रीपूर्णं नास्ति ।

अतः सामान्यतया सर्वेषां कृते लेटेक्स-गद्दा-क्रयणं न अनुशंसितम्, यतः कृत्रिम-गद्दा अधिकाः सन्ति, तनावः च औसतः भवति



2. सस्तेन नारिकेले ताडस्य गद्दा

तेषां सस्तानां नारिकेलानां गद्दानां कृते सर्वेषां क्रयणं न शस्यते ।

नारिकेलेण गद्दा अपि तुल्यकालिकरूपेण सामान्या गद्दा अस्ति ।

नारिकेले ताडस्य गद्दा इत्यस्य बृहत्तमः लाभः अस्ति यत् अस्य कठोरता अधिका भवति, समर्थनक्षमता च उत्तमा भवति ।



परन्तु आन्तरिकपूरणसामग्रीणां समस्यायाः कारणात् अस्मान् बहु कष्टं जनयिष्यति-

1. अतिसस्तेषु नारिकेले गद्देषु प्रबलः चिडचिडः गन्धः भविष्यति।मानवशरीरस्य हानिः अद्यापि तुल्यकालिकरूपेण महती अस्ति, एतेषु अधिकांशः नारिकेले गद्दा पर्यावरणसौहृदः नास्ति ।

2. गद्दा आर्द्रतायाः प्रवणः भवति। कारणं यत् नारिकेले ताडस्य अन्तः झिल्लीयां शर्करायाः मात्रा तुल्यकालिकरूपेण अधिका भवति, यत् आर्द्रतां प्राप्ते जीवाणुः दीमकाः च जनयिष्यति अनेन पृष्ठे कण्डूः, मुँहासः अपि भवितुम् अर्हति ।

3. अस्य श्वसनक्षमता दुर्बलं भवति, तस्य उपरि निद्रां असहजं भवति।यतः अन्तः बहु नारिकेलं सघनरूपेण पूरितं भवति, अतः गद्दा प्रायः दुष्प्रश्वासयोः कृते भवति, जनानां मनसि अतीव असहजता भवति

अतः नारिकेले ताडस्य गद्दा क्रीणाति चेत् उष्ण-लुलित-गद्दा अवश्यं क्रीणीत, ये महत्तराः भवन्ति । येषां विशेषतः सस्तो भवति तेषां कृते पुनः मा क्रीणीत ।



3. महत् गद्दा

वस्तुतः सर्वेषां कृते महत्-गद्दा-क्रयणं न शस्यते ।

यद्यपि अस्माकं बहवः एकं सत्यं अवगच्छन्ति यत् भवन्तः यत् दास्यन्ति तत् प्राप्नुवन्ति। किं महत् क्रयणं निश्चितरूपेण श्रेयस्करम् ?

वस्तुतः एतत् न भवति । यतः क्रयणं महत् भवति, तस्मात् सम्भवति यत् भवान् केवलं IQ करं दत्तवान् ।

केषाञ्चन गद्दानां मूल्यं ४,००० तः ५,००० युआन् यावत्, केषाञ्चन मूल्यं १०,००० तः २०,००० युआन् यावत्, केषाञ्चन मूल्यं ४०,००० तः ५०,००० युआन् यावत् अपि । अतः महत्तमं क्रेतव्यं वा ?

किमर्थं तत् वदसि ? वस्तुतः एतत् गद्दायाः प्रसंस्करणप्रौद्योगिक्याः कच्चामालस्य च उपरि अपि निर्भरं भवति ।



अधिकांशगद्दानां सामान्यस्थितिः निम्नलिखितरूपेण भवति ।

1. गद्दानां उत्पादनप्रक्रिया मूलतः अतीव समाना भवति। यतः गद्दानां संरचना सामान्यतया तुल्यकालिकरूपेण सरलं भवति । इदं पृष्ठीयवस्त्रस्तरं, मध्यमपूरणस्तरं, आन्तरिकवसन्तस्तरं च इति विभक्तं भवति, यत् अधिकांशनिर्मातृभिः उत्पादयितुं शक्यते ।

2. कतिपयसहस्रयुआन् मूल्यस्य गद्दानां दशसहस्रयुआन् मूल्यस्य च गद्दानां उत्पादनप्रक्रियायां बहु अन्तरं नास्ति, निद्रायाः गुणवत्तायां च बहु अन्तरं नास्तिअतः तस्मिन् शयनं कृत्वा भेदः नास्ति इव अनुभूयते।

3. गद्दा अपि तदनुरूपं सेवाजीवनं भवति।अधिकांशगद्दानां कृते सामान्यतया अधिकतया प्रायः ८ वर्षाणां उपयोगानन्तरं तेषां वयः आरभ्यते, येन तेषां निद्रा असहजता भवति, सामान्यतया प्रतिस्थापनस्य आवश्यकता भवति

अतः गद्दा क्रीणाति केवलं उचितमूल्येन गद्दा क्रीणीत अतिमहत्त्वपूर्णं किमपि अनुसरणस्य आवश्यकता नास्ति, यतः तत् अतिरिक्तम् अनुभवं न आनयिष्यति ।



4. 1,000 युआनस्य अधः गद्दा

गद्दाक्रयणकाले सर्वेषां कृते सहस्रयुआन्-अन्तर्गतं गद्दाक्रयणं न अनुशंसितम् ।

यद्यपि मया भवद्भ्यः उपरि उक्तं तथापि महत् गद्दाक्रयणं न शस्यते । तथैव अतीव सस्तो अस्ति, अहं सर्वेभ्यः क्रेतुं न अनुशंसयामि ।

यतः कस्यापि गद्दायाः उत्पादनव्ययः, विपणनव्ययः इत्यादयः भवन्ति ।

वयं यत् गद्दा क्रीणामः तस्य अन्तिममूल्यं प्राप्तुं एतान् सर्वान् व्ययान्, तदनुरूपं लाभं च योजयितुं भवति ।



किमपि प्रकारस्य गद्दा भवेत्, मूलतः तस्य उत्पादनार्थं तदनुरूपं उत्पादनप्रक्रिया आवश्यकी भवति:

1. कच्चामालस्य मूल्यम्। यथा - गद्दा उपरितनस्तरसामग्री, पूरकस्तरसामग्री, वसन्तसंरचनासामग्री च इति विभक्तं भवति । एतेषां कच्चामालस्य कुलमूल्यं कतिपयानि शतानि युआन् अधिकं भवति ।

2. उत्पादनव्ययः।अन्तिमगद्दा निर्मातुं यन्त्राणां माध्यमेन गद्दा-उत्पादनार्थं सामग्रीं संयोजयितुं आवश्यकम् अस्मिन् समये श्रमिकानाम् अपि उत्पादनं आवश्यकं भवति, तस्य व्ययः च एकशतं वा द्विशतं वा युआन् भवति ।

3. अन्ते विपणनस्य व्ययः अस्ति।भवन्तः भण्डारं भाडेन स्वीकृत्य प्रचारं कर्तुं प्रवृत्ताः सन्ति।

अतः सहस्र-युआन्-अधः गद्दायां किमपि मत्स्य-रूपं भवितुमर्हति, भवेत् तत् कोणं कटयति वा अन्याः समस्याः वा, अतः तत् न क्रेतुं प्रयतध्वम्।



5. संपीडनगद्दा

संपीडनगद्दाक्रयणकाले सर्वैः तान् परिहरितुं प्रयत्नः करणीयः ।

एतादृशं संपीडनगद्दा मया सर्वदा अस्थायी गद्दा इति मन्यते, गृहे नियमितगद्दारूपेण उपयोक्तुं न शक्यते

संपीडनगद्दा फेन-लेटेक्स-गद्दा-सदृशाः दृश्यन्ते ।

यदा वयं क्रीणामः तदा संपीडिताः गद्दाः एकत्र संपीडिताः भवन्ति ततः परं भवतः गृहे एकं पुटं वितरितस्य अनन्तरं तत् विवृत्य स्वयमेव गद्दा निर्माति ।



ततः, एतादृशे गद्दायां निम्नलिखितसमस्याः अवश्यं भवन्ति-

1. कठोरता पर्याप्तात् दूरम् अस्ति। किमपि संपीडनगद्दा भवेत् तथापि मृदुपक्षे एव भवति । तस्मिन् शयनं अत्यन्तं असहजं भवति, कालान्तरे गर्भाशयस्य मेरुदण्डस्य कृते अतीव दुष्टं भविष्यति ।

2. विकृतं कर्तुं सुलभम्। स्वयं संपीडनगद्दा इति कारणात् वायुसमागमं कृत्वा विस्तारं प्राप्नोति । अतः यदा वयं तस्मिन् शयनं कुर्मः तदा कालान्तरेण एषा गद्दा विकृता भवति ।

3. वयसि सुलभम्। अनेकानाम् संपीडनगद्दानां कृते प्रायः भवन्तः पश्यन्ति यत् ते वर्षद्वयस्य त्रयः वा उपयोगानन्तरं कठिनाः भवितुम् अर्हन्ति । वस्तुतः द्रव्यस्य पृष्ठभागः परिवर्तितः इति कारणतः एतत् जरा लक्षणम् ।

अतः गृहगद्दानां कृते एतादृशं संपीडनगद्दा अवश्यं परिहरन्तु यावत् अस्थायी उपयोगाय न क्रीणन्ति।



6. अतिमृदु अतिकठिनं च गद्दा

गद्दाक्रयणकाले अतिमृदुकठिनगद्दा परिहरन्तु ।

अत्यन्तं मृदु वा अतिकठिनं वा गद्दा क्रेतुं सर्वेषां कृते न शस्यते, भवेत् तत् किमपि प्रकारस्य सामग्री वा ब्राण्ड् वा ।

यतः वयं गद्दाः केवलं तेषु शयनं कर्तुं सहजतां अनुभवितुं क्रीणामः। अतिमृदुः अतिकठोरः वा गद्दा अतीव आरामदायकः न भविष्यति ।

यतः एते भिन्नाः मृदुता कठोरता च मनुष्यशरीरे भिन्नाः भावाः आनयन्ति ।



यदि गद्दा अतिमृदुः अतिकठिनः वा भवति तर्हि निम्नलिखितसमस्याः उत्पद्यन्ते ।

1. अतिमृदुः गद्दा मेरुदण्डस्य विकृतिं कर्तुं शक्नोति। कालान्तरे शरीराय अत्यन्तं हानिकारकं भवति । केचन मित्राणि इव तेषां निद्रायाः समये वेदना, पृष्ठवेदना च भवति ।

2. अतिकठिनं गद्दा तस्मिन् निद्रां कृत्वा असहजतां अनुभवति।अस्मिन् समये आरामस्य स्तरः अपि तुल्यकालिकरूपेण दुर्बलः भवति, विशेषतः यदि भवान् कठिनगद्दायां निद्रां करोति तर्हि प्रत्यक्षतया शय्याफलके निद्रां कर्तुं श्रेयस्करम् ।

3. अतिमृदुः अतिकठिनः वा गद्दा मानवशरीरस्य समर्थनं न मन्यते, आरामदायकं आश्रयक्षेत्रं प्राप्तुं न शक्नोति।अस्माकं कृते पर्याप्तं विश्रामं प्राप्तुं कष्टं भविष्यति, अस्माकं शरीरस्य श्रान्ततां जनयिष्यति ।

अतः सुनिद्रां प्राप्तुं, अधिकसुखदं अनुभवं च प्राप्तुं भवन्तः वास्तवतः मध्यमदृढतायाः गद्दाम् विचारणीयाः ।



7. अन्ये ब्राण्ड् गद्दा

गद्दाचयनकाले अन्यब्राण्डेभ्यः गद्दाक्रयणं न शस्यते ।

यतः अद्यत्वे विपण्यां खलु गद्दानां बहुमूल्यानि सन्ति, कतिपयानि युआन् शतानि यावत् युआन् दशसहस्राणि यावत्। अपि, दश वा द्विशतसहस्राधिकाः युआन् सन्ति।

तेषां महत्त्वस्य कृते अस्माभिः तानि क्रेतुं न प्रयोजनं, धनस्य अपव्ययस्य अपि आवश्यकता नास्ति ।

तथापि तानि विशेषतया सस्तीनि, नामहीनानि गद्दानि क्रेतुं अपि न अनुशंसितम् ।



यतः अनेके विविधाः ब्राण्ड्-गद्दासु अधिकतया निम्नलिखितसमस्याः सन्ति ।

1. प्रयुक्तानि सामग्रीनि पर्यावरण-अनुकूलानि न सन्ति।यतो हि वयं प्रतिदिनं गद्दायां शयनं कुर्मः, यदि गद्दा पर्यावरणसौहृदं न भवति तर्हि तत् शरीरे निःश्वासं प्राप्स्यति, यत् शरीराय अतीव हानिकारकं भवति।

2. दुर्गुणता। अत्यन्तं विशिष्टं लक्षणं यत् गद्दा किञ्चित्कालं यावत् विन्यस्तं कृत्वा किनारेषु उद्घाटितं भवति, अन्तः पूरणस्तरः च उदघाटितः भवति इति ज्ञायते केचन स्थानानि अपि पतितानि ।

3. ब्राण्ड्-नाम-गद्दानां गुणवत्तायाः गारण्टीं दातुं कठिनम् अस्ति।उपर्युक्ता इव समस्यानां कृते अस्माकं कृते अस्माकं अधिकारस्य रक्षणार्थं तत्सम्बद्धं स्थानं प्राप्तुं कठिनम् आसीत् अन्ते अस्माकं कृते गद्दा परिवर्तनं विना अन्यः विकल्पः नासीत् ।

अतः गद्दाक्रयणकाले तानि ब्राण्ड्-नामानि न क्रीणीत, सस्तेषु लोभं च न कर्तव्यम् । किफायतीमूल्येन ब्राण्ड्-कृतानि क्रेतुं प्रयतध्वम्।



गद्दाक्रयणकाले भवन्तः तस्मिन् शयनं कृत्वा व्यक्तिगतरूपेण तस्य प्रयोगं कुर्वन्तु, मृदुतां कठोरतां च अनुभवितुं केन्द्रीकृत्य । ततः, तस्य गन्धं कृत्वा, अनुभूय, अन्ते निर्णयं कुरुत।

अस्मिन् लेखे भवद्भिः सह साझाः ७ प्रकाराः गद्दाः वस्तुतः सर्वेषां कृते क्रेतुं न अनुशंसिताः। यदि वयं एतान् गद्दान् परिहरितुं शक्नुमः तर्हि मूलतः अस्माकं अनुकूलं गद्दाम् चिन्वितुं शक्नुमः ।

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)