समाचारं

Midjourney इत्यस्य नूतनं संस्करणं ऑनलाइन गमनानन्तरं तत्क्षणमेव हिट् भवति!नेटिजनाः उन्मत्ताः अभवन् : छायाचित्रणात् प्रायः भिन्नः नास्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिङ्ग्मिन् आओफेइ मन्दिरात् आगच्छति
Qubits |.सार्वजनिक खाता QbitAI

Midjourney v6.1 इत्येतत् अधुना एव विमोचितं तत्क्षणमेव हिट् अभवत्!

एकस्मिन् समये सर्वविधं चित्रं भवति ।



चित्राणि, प्रकाशः, पात्राणां अभिव्यक्तिः, गतिः च... सर्वे यथार्थस्य समीपे एव सन्ति।



प्रतिमायाः सुकुमारं बनावटं अपि विस्तरेण पुनः स्थापयितुं शक्यते ।



पूर्वसंस्करणस्य v6 इत्यस्य तुलने सर्वेषु पक्षेषु सुधारः अतीव महत्त्वपूर्णः अस्ति ।



नेटिजनाः शोचन्ति स्म यत् एतत् प्रायः छायाचित्रणस्य ब्लॉकबस्टरस्य समानम् अस्ति।



अद्यतनधावनमार्गस्य Gen-3 इत्यनेन सह मिलित्वा कश्चन केवलं ४५ निमेषान् यावत् पूर्णविवरणेन यथार्थवादेन च शैल्याः ब्लॉकबस्टरं निर्मातुम् अयच्छत् ।



अर्धवर्षस्य अनन्तरं Midjourney इत्यनेन एकं प्रमुखं अपडेट् आनयत् अधुना अनुभवाय उद्घाटितम् अस्ति।



v6.1 ८ पक्षेषु उन्नयनं कृतम् अस्ति । एकस्मिन् वाक्ये उत्पन्नबिम्बानि उत्तमं दृश्यन्ते इति ।

तथा च अग्रिमः संस्करणः शीघ्रमेव विमोच्यते इति अधिकारी अवदत् यत् v6.2 आगामिमासे सर्वेषां कृते विमोचितः भवितुम् अर्हति, अपि च अधिकानि उन्नयनानि भविष्यन्ति, यथा पाठः।



इदानीं तेषां प्रथमं उपयोक्तृ-उपयोग-दत्तांशस्य बृहत् परिमाणं संग्रहणीयम्, अधुना Midjourney उद्घाटयन्ते सति पूर्वनिर्धारितं संस्करणं v6.1 अस्ति ।

चित्रेषु अजेयः

आधिकारिकपरिचयस्य अनुसारं अस्मिन् संस्करणस्य उन्नयनस्य मुख्यतया निम्नलिखितसुधाराः सन्ति ।

  • अधिकं स्थिरता (बाहुपादशरीरपशुवनस्पतयः इत्यादयः) ।
  • उच्चतरं चित्रगुणवत्ता (कमकृतानि कलाकृतयः, वर्धिता बनावटः इत्यादयः)
  • लघुबिम्बविशेषतानां (यथा नेत्रं, लघुमुखम् इत्यादीनां) अधिकसटीकं, विस्तृतं, सटीकं च अवगमनम् ।
  • उत्तमं चित्र/बनावटगुणवत्ता
  • द्रुततरं जननवेगः, मानकचित्रेषु २५% वृद्धिः अभवत् ।
  • पाठस्य सटीकतायां सुधारं कुर्वन्तु
  • एकं नूतनं व्यक्तिगतकरणप्रतिरूपम्
  • व्यक्तिगतसङ्केतसंस्करणनियन्त्रणम् : नूतनसंस्करणेषु कोडस्य पूर्वसंस्करणानाम् उपयोगं कर्तुं शक्नुवन्ति
  • एकः नूतनः -q2 मोडः यः अधिकानि बनावटं योजयति, परन्तु अधिकं समयं (25% अधिकं) गृह्णाति तथा च स्थिरतां न्यूनीकरोति



अत्यन्तं प्रमुखः परिवर्तनः चित्रपक्षे अस्ति, यः प्रायः निर्दोषः एव ।



नेटिजनानाम् वास्तविकमापनैः सह मिलित्वा वयं उपर्युक्तं सुधारं अधिकतया सहजतया द्रष्टुं शक्नुमः ।



सापेक्षतया v6.1 संस्करणं अधिकं प्रामाणिकम् अस्ति ।



उत्पन्नवस्तूनि अपि अधिकं युक्तियुक्तानि दृश्यन्ते।



केचन प्रॉम्प्ट् शब्दाः ये v6 पूर्वं सम्भालितुं न शक्तवन्तः ते इदानीं v6.1 मध्ये उत्तमं परिणामं दर्शयितुं शक्नुवन्ति ।



पूर्वं स्पष्टतया विकृताः केचन तत्त्वानि निश्चयितुं शक्यन्ते ।



केचन अतिवास्तविकाः रचनाः द्रष्टुं अधिकं आरामदायकाः दृश्यन्ते।



परन्तु अनेकेषां जनानां समूहानां च चित्राणि जनयितुं आव्हानानि दृश्यन्ते ।

कश्चन "चतुष्कोणे योगं कुर्वन्तः जनानां समूहः" परीक्षितवान्, तथा च उत्पादनपरिणामेषु "जनाः" अतीव अमूर्ताः आसन् ।



सर्वेषां जनने दोषाः च समानाः सन्ति- अङ्गानाम् अयोग्यसंख्या, समानदिशि विस्तारिता।



समूहचित्रजन्मने प्रथमद्वयत्रयपङ्क्तौ जनानां मुखं तुल्यकालिकरूपेण सामान्यं भवति, परन्तु पश्चात् ते विकृताः भयानकाः च भवन्ति



केचन जनाः एतत् मन्यन्ते यत् एआइ केवलं एकं व्यक्तिं आकर्षितुं शक्नोति, परन्तु एतत् न अवगच्छति यत् जनानां समूहः एकेन व्यक्तिना निर्मितः अस्ति ।

इदं यथा एम.जे. शेषं च अव्यवस्थितम्।



यदि पात्रस्य पृष्ठभागः अस्ति तर्हि प्रभावः किञ्चित् श्रेष्ठः भविष्यति।



किं भवतः किमपि हस्तगतः अनुभवः अस्ति ? कथं भवति ?

सन्दर्भलिङ्कानि : १.
[1]https://x.com/midjourney/status/1818342845885141185
[2]https://www.reddit.com/r/singularity/comments/1eg2sjt/midjourney_v61_अधुना_मुक्तः_तथा_व्यावहारिकरूपेण_अस्ति/
[3]https://twitter.com/WorldEverett/status/1818378770459619653