समाचारं

द्वितीयत्रिमासे सैमसंगस्य परिचालनलाभः १४ गुणाधिकः वर्धितः, यतः चिप्-माङ्गं वर्धयितुं कृत्रिम-बुद्धि-विपण्यस्य विस्तारः अभवत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैमसंग इलेक्ट्रॉनिक्स इत्यनेन द्वितीयत्रिमासिकस्य परिणामाः आधिकारिकतया प्रकटिताः।

३१ जुलै दिनाङ्के सैमसंग इलेक्ट्रॉनिक्स इत्यनेन अस्य वर्षस्य द्वितीयत्रिमासे तस्य परिचालनलाभः १०.४४३९ खरब वोन (प्रायः ५४.७ अरब आरएमबी) इति तथ्यानि प्रकाशितानि, यत् वर्षे वर्षे १४६२.२९% वृद्धिः अभवत् विक्रयः ७४.०७ खरब वोन (प्रायः ३८८.९४२ अरब युआन्) अभवत्, यत् वर्षे वर्षे २३.४४% वृद्धिः अभवत् ।

कृत्रिमबुद्धि (AI) बाजारस्य विस्तारेण चालितस्य मेमोरी चिप् माङ्गल्याः पुनर्प्राप्तिः, चिप् मूल्येषु वर्धमानं च इत्यादिभिः अनुकूलकारकैः प्रभावितः सैमसंग इलेक्ट्रॉनिक्सस्य चिप् विभागस्य प्रदर्शने महती सुधारः अभवत्, येन समग्रप्रदर्शने सुधारः अभवत्

विशेषतः सैमसंगस्य अर्धचालकव्यापारस्य उत्तरदायी डिजिटलसॉल्यूशन्स् (DS) विभागस्य विक्रयः २८.५६ खरब वोनः, परिचालनलाभः ६.४५ खरब वोनः च अभवत्, यत् बाजारस्य अपेक्षायाः अपेक्षया उत्तमम् आसीत् अस्मिन् वर्षे प्रथमत्रिमासे विभागेन १.९१ खरब वोन इत्येव परिचालनलाभः प्राप्तः, पञ्चत्रिमासिकानां अनन्तरं लाभप्रदतायां पुनः आगतः

जननात्मक एआइ-उत्साहेन चालितः उच्च-बैण्डविड्थ-स्मृतिः (HBM) तथा DDR5 (DRAM) इत्यादीनां उच्च-मूल्य-वर्धित-उत्पादानाम् आग्रहः वर्धितः अस्ति । सैमसंग इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् - "एचबीएम, डीडीआर५ इत्यादीनां सर्वर-केन्द्रित-उत्पादानाम् विक्रयः विस्तारितः अस्ति, तथा च कम्पनी जनरेटिव-एआइ-सर्वर्-इत्यस्य उच्च-मूल्य-वर्धित-उत्पादानाम् आग्रहस्य सक्रियरूपेण प्रतिक्रियां दत्तवती, यस्य परिणामेण पूर्वस्य तुलने कार्यक्षमतायाः महत्त्वपूर्णः सुधारः अभवत् चतुर्थांश।"

सैमसंग इत्यनेन उक्तं यत् एच् बी एम द्वितीयत्रिमासिकस्य राजस्वं पूर्वत्रिमासे प्रायः ५०% वर्धितम्। दक्षिणकोरियादेशस्य प्रतिद्वन्द्वी एसके हाइनिक्स्, यः २०१८ तः सर्वाधिकत्रिमासिकलाभं ज्ञापितवान्, सः अपि गतसप्ताहे अवदत् यत् कृत्रिमबुद्धिचिप्सस्य माङ्गं निरन्तरं वर्धते इति।

द्वितीयत्रिमासे सैमसंगस्य उपकरणानुभवविभागस्य (DX) विभागस्य विक्रयः ४२.०७ खरब वोन, परिचालनलाभः २.७२ खरब वन् च अभवत् । स्मार्टफोनान् आच्छादयति इति मोबाईल-अनुभवस्य (MX)-व्यापारस्य विक्रयः क्रमेण न्यूनः अभवत्, मुख्यतया यतोहि द्वितीयत्रिमासे स्मार्टफोन-विक्रयणस्य ऋतुः बहिः आसीत्

सैमसंगस्य एमएक्स-विभागस्य (मोबाइल-अनुभवः) नेटवर्क-व्यापारस्य च द्वितीयत्रिमासे २७.३८ खरब-वन्-रूप्यकाणां राजस्वं, २.२३ खरब-वन्-रूप्यकाणां परिचालनलाभः च आसीत्

सैमसंग इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् यथा यथा स्मार्टफोनविपण्यस्य ऋतुप्रवृत्तिः निरन्तरं भवति तथा तथा स्मार्टफोनस्य समग्रविपण्यमागधा विशेषतः उच्चस्तरीयविपण्ये न्यूनतां गच्छति। यद्यपि MX व्यवसाये क्रमिकं राजस्वक्षयः अभवत् तथापि Galaxy S24 श्रृङ्खला पूर्वपीढीयाः तुलने द्वितीयत्रिमासे तथा वर्षस्य प्रथमार्धे द्वयोः अपि मालवाहनयोः राजस्वस्य च द्वि-अङ्कीयवृद्धिं प्राप्तवती अस्ति

सैमसंग इत्यस्य अपेक्षा अस्ति यत् गतवर्षस्य समानकालस्य तुलने २०२४ तमस्य वर्षस्य उत्तरार्धे समग्रस्मार्टफोनमागधा वर्धते यतः कृत्रिमबुद्धिक्षमतायुक्तानां उच्चस्तरीयानाम् उत्पादानाम्, स्मार्टघटिका इत्यादीनां सहायकसामग्रीणां च माङ्गल्यं निरन्तरं वर्धते।