समाचारं

हुनान् जिक्सिङ्ग् हेलिकॉप्टर् रेस्क्यू इत्यनेन ४८.४ टन आपूर्तिः प्रदत्ता अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

जिक्सिङ्ग् हेलिकॉप्टर-उद्धारस्थलात् संवाददाता ज्ञातवान् यत् २९ दिनाङ्कात् आरभ्य हुनान्-प्रान्तीय-आपातकालीन-प्रबन्धन-विभागस्य विमानन-आपातकालीन-उद्धार-केन्द्रेण परिचालिताः चत्वारि हेलिकॉप्टर्-वाहनानि हवाई-कार्यक्रमं निरन्तरं कुर्वन्ति |.३० जुलैपर्यन्तं १८१ हेलिकॉप्टर-उद्धारविमानयानानि अभवन्सञ्चितविमानसमयः ७० घण्टाः ५९ निमेषाः, सञ्चितरूपेण ४८.४ टनसामग्रीणां वितरणं, ६१ क्षतिग्रस्तजनानाम् परिवहनं च आसीत्

३१ जुलै दिनाङ्के ७:३० वादनात् आरभ्य चत्वारि हेलिकॉप्टर्-यानानि योजनानुसारं हुआङ्गकाओ-नगरे, बैलाङ्ग-नगरे, बामियान्शान्-नगरे, जिङ्ग्निङ्ग्-नगरे, झोउमेन्सी-नगरे च ४७ ग्रामजनसमूहेषु वायु-उद्धार-मिशनं कृतवन्तः खनिजजलं, तण्डुलं, पिष्टं, तैलं च इत्यादीनां दैनिकानाम् आवश्यकतानां अतिरिक्तं विद्युत्रहितग्रामानां पोषणार्थं २५ जनरेटर् अपि वितरिताः भविष्यन्ति। पर्वतीयक्षेत्रेषु क्षतिग्रस्तशक्तिमरम्मतं शीघ्रं कर्तुं हेलिकॉप्टरेषु एकः स्तम्भताराः अन्ये आपत्कालीनसामग्रीः च निरन्तरं उत्थापयिष्यति।

मौसमपूर्वसूचनानुसारं जिक्सिङ्ग-नगरे ३१ दिनाङ्के मुख्यतया मेघयुक्तः, वर्षा-मेघः च भविष्यति, पर्वतीयक्षेत्रेषु वर्षा-मेघाः भविष्यन्ति, हेलिकॉप्टरः मार्गे मौसमानुसारं गतिशीलरूपेण स्वस्य उड्डयन-प्रस्थान-समायोजनं करिष्यति, तथैव वायु-उद्धारस्य गतिं सुनिश्चितं करिष्यति | उड्डयनसुरक्षा।


आपत्कालीनप्रबन्धनमन्त्रालयेन प्रेषितः विङ्ग लूङ्ग्-बृहत्-परिमाणस्य ड्रोन्-इत्येतत् ३१ दिनाङ्के ६:१३ वादने फूजियान्-नगरस्य सनमिङ्ग्-नगरात् चेन्झौ-नगरं प्रति उड्डीयत इति योजना अस्ति 11:00.आपातकालीनसञ्चारसमर्थनकार्यक्रमाः धारायाम् एव क्रियन्ते, यत्र बमियनशाननगरे संचारस्य सुनिश्चितीकरणे केन्द्रीकरणं भवति। विङ्ग लूङ्ग् ड्रोन् इत्यस्य आपदाक्षेत्रस्य उपरि आगमनानन्तरं स्वयमेव पाठसन्देशस्य स्मरणं प्रेषयिष्यति । यत्र संचारः बाधितः भवति तत्र जनाः पाठसन्देशस्मरणं प्राप्य बहिः जगतः सम्पर्कं कर्तुं स्वस्य मोबाईलफोनस्य उपयोगं कर्तुं शक्नुवन्ति।


अन्यः संवाददाता जिक्सिङ्ग-नगरस्य जलप्रलयनियन्त्रण-अनवृष्टि-राहत-मुख्यालयात् ज्ञातवान् यत् ३१ दिनाङ्के ७:०० वादनपर्यन्तं जिक्सिङ्ग्-नगरे अद्यापि ७ राजमार्गाः सन्ति ये अद्यापि पूर्णतया न सम्बद्धाः आसन्, येषु झोउमेन्सीतः बोशुई-नगरं यावत् एस३४५ रेखा, एस२०५ च सन्ति line (Xingning to Long Xi section, Huangcao to Lingxiu section), X044 Longxi तः Shuilong, X045 Tian'eshan तः Jian'an Village, X009 तः Heng'ao तः Dongping, X017 Zhoumensi तः Yanping, तथा Y230 Dongping तः दशुकौ ।

३१ दिनाङ्के ८:०० वादनपर्यन्तं २ ३५ केवी रेखाः सेवातः बहिः आसन्, २३ १० केवी रेखाः सेवातः बहिः आसन्, अस्मिन् क्षेत्रे कुलम् ५२९ स्टेशनाः सेवातः बहिः आसन्, तथा च २३,५८६ गृहाणि विद्युत् बहिः आसन् मुख्यनगराणि प्रभावितानि सन्ति: बामियान्शान्, ज़िंग्निङ्ग्, झोउमेन्सी, ताङ्गक्सी, हुआङ्गकाओ, बैलाङ्ग् इत्यत्र ६ नगराणि सन्ति ।

सम्प्रति मार्गेषु, संचारक्षेत्रे, विद्युत्प्रवेशेषु च आपत्कालीनमरम्मतकार्यं अद्यापि वर्धमानं वर्तते ।

(सीसीटीवी संवाददाता झाङ्ग टेङ्गफेइ)