समाचारं

इटलीदेशस्य महिलाप्रधानमन्त्री चीनस्य प्रशंसाम् अकरोत् : रूस-युक्रेन-युद्धस्य समाप्त्यर्थं सः भूमिकां निर्वहति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३१ जुलै दिनाङ्के वृत्तान्तः ३० जुलै दिनाङ्के ब्लूमबर्ग् न्यूज् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं इटलीदेशस्य प्रधानमन्त्री जियोर्जिया मेलोनी इत्यनेन चीनस्य भूमिकायाः ​​प्रशंसा कृता यत् सः रूस-युक्रेन-युद्धस्य समाप्त्यर्थं साहाय्यं कृतवान्, तथैव विश्वस्य द्वितीयबृहत्तम-अर्थव्यवस्थायाः सह निकटसम्बन्धं स्थापयितुं प्रयतते।


३० जुलै दिनाङ्के इटलीदेशस्य प्रधानमन्त्री जियोर्जिया मेलोनी इत्यनेन बीजिंगनगरे पत्रकारसम्मेलनं कृतम्

३० तमे दिनाङ्के मेलोनी बीजिंगनगरे पत्रकारसम्मेलने अवदत् यत् चीनदेशः द्वन्द्वस्य समाधानार्थं महत्त्वपूर्णः हितधारकः अस्ति।

मेलोनी रूस-युक्रेन-युद्धस्य विषये वदन् अवदत् यत् - "मम विचारेण चीनदेशः न्यायपूर्णशान्तिनिर्माणे प्रमुखः भागीदारः भवितुम् अर्हति" इति २०२२ तमे वर्षे कार्यभारं स्वीकृत्य चीनदेशस्य एषा प्रथमा आधिकारिकयात्रा अस्ति।

इटलीदेशस्य नेता चीनदेशे आकर्षणाक्रमणं कर्तुं प्रयतते। सा चीनीनेतृणा सह समागमं "निष्कपटं परस्परं सम्माननीयं च" इति आह्वयत् ।

इटलीदेशस्य नेतारस्य यात्रा तदा अभवत् यदा यूरोपः नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनस्य सज्जतां करोति, यस्मिन् वाशिङ्गटनस्य विदेशव्यापारनीतिषु प्रमुखाः परिवर्तनाः भवितुम् अर्हन्ति। रिपब्लिकनपक्षस्य उम्मीदवारः ट्रम्पः यदि विजयी भवति तर्हि युक्रेनदेशे युद्धस्य समाप्तिम् "२४ घण्टानां अन्तः" करिष्यामि इति प्रतिज्ञां कृतवान् तस्य रनिंग मेट् वैन्सः कीवदेशाय निरन्तरं सहायतां दातुं सर्वदा अस्वीकारं कुर्वन् अस्ति।

अधुना एव चीनदेशेन रूस-युक्रेन-युद्धस्य अनन्तरं चीनदेशं गन्तुं प्रथमः वरिष्ठः युक्रेन-देशस्य अधिकारी प्राप्तः । कतिपयेभ्यः दिनेभ्यः अनन्तरं चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः “शान्तिवार्ता पुनः आरभ्य” इति परिस्थितयः निर्मातुं ब्राजील्, दक्षिण आफ्रिका, इन्डोनेशियादेशं च गतः ।

अग्रे पठनीयम् : १.

मेलोनी स्वशिशुं ग्रीष्मकालीनयात्रायां नीतवती, सा तस्य व्यक्तिस्य सदृशी दृश्यते वा?

सभ्यतानां मध्ये आदानप्रदानं परस्परं शिक्षणं च भवति, यद्यपि केवलं भोजनविषये परस्परं शिक्षणं भवति।

इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यस्य चीनदेशस्य वर्तमानयात्रायाः २८ जुलै दिनाङ्के अपराह्णे प्रधानमन्त्रिणा ली किआङ्ग इत्यनेन सह वार्ता कृता अस्ति तदनन्तरं तस्याः कृते भ्रमणस्य महत्त्वपूर्णः भागः अस्ति।



२७ जुलै दिनाङ्के अपराह्णे इटलीदेशस्य प्रधानमन्त्री मेलोनी स्वपुत्र्या सह बीजिंगनगरम् आगता Photo: Screenshot of @CGTN press team report

ज्ञातव्यं यत् मेलोनी इत्यस्याः चीनदेशस्य भ्रमणकाले यदा सा जुलैमासस्य २७ दिनाङ्के विमानद्वारात् बहिः गता तदा सा स्वस्य लघुपुत्र्या सह हस्तं धारयति स्म एषा तस्याः ८ वर्षीयः पुत्री गिनेव्रा इति निष्पन्नम् ।

ग्रीष्मकालः अस्ति, बालैः सह यात्राविधिः केषुचित् जनासु प्रतिध्वनितुं न शक्नोति——

किं तस्य व्यक्तिस्य सदृशं दृश्यते ?

1

विमानात् अवतरन्ती कॅमेरे दृश्यमानायाः बालिकायाः ​​अतिरिक्तं मेलोनी, गिनेव्रा च औपचारिकवार्तायाः अतिरिक्तं केषुचित् अधिकेषु आरामदायकेषु सत्रेषु दृश्यन्ते स्म यथा, तस्य समूहः बीजिंग-युक्सियाण्डु-राजकीय-भोजन-सङ्ग्रहालये प्रवेशं कृतवान् । बीजिंग सैटेलाइट् टीवी इत्यस्य "बीजिंग टाइम" मञ्चैः प्रकाशितानां भिडियोभ्यः द्रष्टुं शक्यते यत् प्राच्यलक्षणयुक्तं "महलप्रदर्शनं" दृष्ट्वा चीनीयभोजनस्य स्वादनं च कृत्वा गिनेव्रा अतीव प्रसन्नः आसीत्

परन्तु पृष्ठभूमितः एकः परिचारकः "Happy Birthday, Little Prince" इति टङ्कयन् आविर्भूतः, इटलीदेशे कस्य जन्मदिनम् इति अज्ञातम् ।

तथापि द्रष्टुं शक्यते यत् इटलीदेशस्य प्रधानमन्त्री तस्य दलं च बीजिंगनगरे नकलीभोजनस्य सदृशं भोजनसंस्कृतेः अनुभवं कुर्वन्ति।



मेलोनी तस्याः पुत्री च युक्सियाण्डुनगरे स्वादिष्टभोजनस्य अनुभवं कुर्वतः तस्य फोटो: बीजिंग सैटेलाइट् टीवी इत्यस्य "बीजिंग टाइम" इत्यस्य विडियो इत्यस्य स्क्रीनशॉट्

हैमामा वक्तुम् इच्छति यत् मेलोनी इत्यादयः राष्ट्रियनेतारः विदेशं गच्छन् स्वसन्ततिं दूरं नेतुम् अद्वितीयाः न सन्ति। अधुना २०२४ तमे वर्षे पेरिस्-ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समये एव, यत् २००८ तमे वर्षे बीजिंग-ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः स्मरणं जनयति यदा बेलारूस-देशस्य राष्ट्रपतिः लुकाशेन्को बीजिंग-नगरं गतः तदा सः विमानद्वारात् बहिः गतः तस्मिन् क्षणे एव स्वपुत्रं स्वेन सह नीतवान्

समयः उड्डीयते ।



लुकाशेन्को तस्य पुत्रः च हिमस्य उपरि गच्छतः फोटो: पेकिङ्ग् विश्वविद्यालयस्य जालपुटम्

तस्मिन् समये सः स्वपुत्रेण निकोले इत्यनेन सह "पितृपुत्रः 'हिम'" इति अपि क्रीडति स्म अर्थात् हिमहॉकी-प्रशिक्षणे भागं गृह्णाति स्म ।

लुकाशेन्को इत्यनेन उक्तं यत् क्षेत्रे मिलित्वा कार्यं कर्तुं आनन्दः अभवत्।

पेकिङ्ग् विश्वविद्यालयस्य छात्रत्वेन निकोला अपि स्वपित्रा सह मिलित्वा स्वस्य आइस हॉकी-सहयोगिभ्यः उपहारं प्रदत्तवान्!



लुकाशेन्को (वामभागे) स्वपुत्रस्य उपहारं वहितुं साहाय्यं करोति

अद्य मेलोनी तस्याः पुत्री च ओलम्पिकक्रीडायाः समये चीनदेशं गच्छन्ति । अस्मिन् वर्षे तु पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनं भवति । अचिरकालपूर्वं यथा फ्रांसदेशस्य राष्ट्रपतिं मैक्रों दृष्टवती तस्मात् न्याय्यं यत् सा मज्जायां सम्मिलितुं पेरिस्-नगरं गन्तुं न इच्छति इति भासते स्म ।

इदानीं यदा भवान् बीजिंग-नगरम् आगत्य अनुकरणीयभोजनसदृशं भोजनं स्वादितवान् तदा एतत् तथ्यं चिन्तयतु यत् मार्को पोलो नामकः इटालियन-वरिष्ठः एकदा युआन्-वंशस्य राजधानीम् अगच्छत्, स्वाभाविकतया च सः चीनीयभोजनस्य अपि अनुभवं कृतवान् अतीतं पश्यन् अहं मन्ये यत् अद्यापि बहु किमपि वक्तव्यम् अस्ति।

2

चीनदेशस्य भ्रमणकाले विदेशीयनेतृभिः आनन्दितस्य भोजनस्य पेयस्य च आधारेण मेलोनी अस्मिन् समये खलु उच्चस्तरीयः आसीत् सः अजगरकुर्सी इव दृश्यमानस्य उपरि अपि उपविष्टवान्, "मन्चु-हान् भोज्यम्" अपि प्रयतितवान्

हैमामा मेलोनी इत्यस्य भोज्यभोजनं पश्यन् स्मरति स्म यत् २०११ तमे वर्षे अमेरिकादेशस्य उपराष्ट्रपतिः जो बाइडेन् एकदा बीजिंग-नगरं गत्वा याओजी फ्राइड् लिवर-नगरं रात्रिभोजार्थं गतः इति



२०११ तमे वर्षे बाइडेन् याओजी फ्राइड् लिवर इत्यत्र भोजनं कृतवान्

तस्मिन् समये बाइडेन् तस्य पञ्चजनानाम् दलेन सह तले नूडल्स्, शीतखण्डितं आलू, मिश्रितं ककड़ी, भापयुक्तं बन्सं, कोला इत्यादीनि आज्ञापयित्वा कुलम् ७९ युआन् व्ययम् अकरोत्

तस्य भोजनस्य अन्यः पक्षः यः अद्यपर्यन्तं स्मरणीयः अस्ति सः अस्ति यत् सः बाइडेन् इत्यनेन सह याओजी फ्राइड् लिवर इत्यत्र रात्रिभोजार्थं गतः, तत्र तस्य पौत्री नाओमी अपि आसीत् अग्रिमे मेजस्य ग्राहकानाम् सम्मुखे बाइडेन् परिचयं दत्तवान् यत् "एषा मम पौत्री अस्ति" इति सर्वेषां प्रशंसा श्रुत्वा बाइडेन् अतीव प्रसन्नः इव आसीत् ।



बाइडेन् पौत्री च नाओमी (सञ्चिकाचित्रम्)

स्पष्टतया मेलोनी इत्यस्याः तुलने बाइडेन् चीनदेशस्य समीपं गन्तुं जानाति स्म ।

परन्तु अधुना अमेरिकी-अधिकारिभिः चीन-देशस्य भ्रमणं "राष्ट्रपति-बाइडेन्-लेखस्य अन्तर्गतम्" सर्वथा भिन्नम् अस्ति । यथा, अमेरिकीकोषसचिवः येलेन् द्विवारं चीनदेशं गत्वा त्रीणि मेनू लोकप्रियं कृतवान्——

यदा येलेन् अस्मिन् वर्षे चीनदेशं गता तदा सा ग्वाङ्गझौ-नगरे अवतरत्, ताओटाओजु-भोजनागारं च चिनोति स्म, यत् काल-सम्मानितं कैन्टोनीज-भोजन-भोजनागारं चितम् । भोजनालयेन घोषिते "येलेन् मेनू" इत्यस्मिन् प्रतिनिधिकैन्टोनीज-विष्टानि खाद्यानि यथा कवक-भिण्डी, रोस्ट्-हंसः, बारबेक्यू-कृतः शूकर-मांसः, झींगा-पङ्क्तिः, समुद्रीभोजनस्य लालचावलस्य सॉसेजः, डबल-स्किन-दुग्धः च सन्ति केषाञ्चन मीडिया-समाचारानाम् अनुसारं येलेन् तस्याः दलेन सह सेट्-भोजनं चितम् एकस्मिन् मेजके प्रायः १० जनाः भोजनं कुर्वन्ति स्म, यस्य मूल्यं हॉल-भोजन-मानकानां आधारेण प्रतिव्यक्तिं प्रायः १३० युआन्-रूप्यकाणि आसीत् ।

तदनन्तरं सा बीजिंगनगरं गत्वा सीधा लाओचुआन्-नगरं गत्वा भोजनालयं उद्घाटितवती तस्याः आदेशे उष्णगोमांसम्, मापो-टोफू इत्यादीनि मसालेदाराः सिचुआन्-व्यञ्जनानि, तथैव लघुऋतुशाकानि च विविधानि, तथैव सिचुआन्-शीत-नूडल्स्, उत्तर-सिचुआन्-नगरं च अन्तर्भवति स्म जेली, डण्डन् नूडल्स, तथा झोङ्ग डम्पलिंग् एतादृशं पारम्परिकं सिचुआन् मुख्यभोजनं जलपानं च।

यदा येलेन् गतवर्षे चीनदेशं गता तदा सा बीजिंग-राज्यस्य सैन्लितुन्-नगरस्य युन्नान्-भोजनागारं गता । मया लिपिकस्य कृते श्रुतं यत् येलेन् मशरूमं बहु रोचते, अतः सा चत्वारि भागानि आदेशितवती यदा तस्याः हस्ताः हरिताः अभवन् ।



येलेन् इत्यस्य चीनदेशस्य भ्रमणकाले भोजनालयस्य "एकदा उपविश्य भवन्तः तस्य विषये विस्मरन्ति" इति चित्रेण भोजनालयः लोकप्रियः अभवत्: युयुआन् तन्टियन वेइबो

अन्तिमेषु वर्षेषु यत्र बाइडेन् येलेन् च स्थगितवन्तौ तत्रत्यानां कतिपयानां भोजनालयानाम् तुलने मेलोनी इत्यस्याः मातुः पुत्र्याः च रात्रिभोजनं, यत् अनुकरणभोजनस्य सदृशं आसीत्, तत् किञ्चित् भव्यं प्रतीयते स्म, सामान्यजनानाम् उपभोगस्तरात् किञ्चित् दूरं च इव आसीत्

वस्तुतः है-मामा वदिष्यति यत् बाइडेन् वा येलेन् वा, यदा ओबामा अमेरिका-देशस्य राष्ट्रपतिः आसीत् तदा सः वाशिङ्गटन-नगरस्य कृष्णवर्णीय-बर्गर-भोजनागारं भोजनार्थं गतः इति तथ्यं च समाविष्टम्, गहनः अर्थः एकप्रकारस्य डेमोक्रेटिक-पक्षः एव तर्क-प्रदर्शनं यत् एतत् सर्वकारस्य कृते अस्ति इति जनानां समीपे एव।

अवश्यं रिपब्लिकनपक्षः अपि “प्रतियुद्धं करिष्यति” यथा, यदा ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः आसीत् तदा सः सर्वदा स्वस्य प्रियं दर्शयति स्म-कोक्, हैम्बर्गरः च।

ट्रम्पः चीनदेशेन सह अपि स्वस्य मैत्रीपक्षं दर्शितवान् अस्ति। २०१६ तमे वर्षे तस्य पौत्री अरबेला स्वस्य चीनीयप्रतिभां दर्शितवती ।



२०१६ तमे वर्षे यदा ट्रम्पः प्रथमवारं अमेरिकादेशस्य राष्ट्रपतिपदार्थं प्रत्याशी अभवत् तदा तस्य पौत्री अरबेला स्वस्य चीनीयप्रतिभां प्रदर्शितवती

प्रथमवारं ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः अभवत् ततः परं अरबेला पुनः एकस्मिन् भिडियोमध्ये ताङ्ग-काव्यं पाठितवान्, येन जनाः अनुभूतवन्तः यत् ट्रम्पः चीनदेशस्य प्रति अत्यन्तं मैत्रीपूर्णः भवेत् इति। एतेन ट्रम्पस्य “मम चीनीमित्राः” इति बहुधा दावान् न वक्तव्यम् ।

3

केचन जनाः वदिष्यन्ति यत् विदेशीयाः नेतारः चीनदेशं गच्छन्ते सति स्वसन्ततिं चीनदेशं प्रति स्वमैत्रीं दर्शयितुं आनयन्ति वा, अथवा स्वसन्ततिं चीनदेशं शिक्षितुं ददति वा, तत् मूलतः स्वदेशानां हिताय एव।

अवश्यं एतत् सत्यम् अस्ति! लुकाशेन्को इत्यस्य पुत्रः पेकिङ्ग् विश्वविद्यालये अध्ययनं कुर्वन् चीन-बेलारूस्-देशयोः सम्बन्धेषु पदे पदे सुधारः भवति । अधुना चीनदेशस्य जनमुक्तिसेना संयुक्ताभ्यासेषु भागं ग्रहीतुं बेलारूस्-देशं गता अस्ति ।

परन्तु अन्यतरे अमेरिकादेशः अन्ये वा देशाः वा एकतः चीनदेशेन सह मैत्रीं दर्शयन्ति अपरतः चीनदेशं समाहितं कुर्वन्ति वा?

हैमामा वक्तुम् इच्छति यत् सभ्यतानां मध्ये आदानप्रदानं परस्परं शिक्षणं च भवति, यद्यपि केवलं भोजनस्य विषये परस्परं शिक्षणं भवति। मनुष्याणां विकासः नित्यसञ्चारस्य कारणेन भवति, इदानीं तदा!