समाचारं

मीडिया : अमेरिकादेशः "मेड इन चाइना" इति ध्वजं परित्यजति किं अमेरिकीसैन्यं स्वदेशं प्रति निवृत्तव्यम्?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् मूलतः संरक्षणवादस्य उन्नतसंस्करणम् अस्ति ।

पाठ |

अमेरिकनप्रसारणनिगमस्य (ABC) उद्धृत्य ग्लोबल टाइम्स् इति वृत्तपत्रस्य अनुसारं अमेरिकीकाङ्ग्रेसेन "सर्व-अमेरिकनध्वज-अधिनियमः" पारितः अस्ति, अमेरिकीराष्ट्रपतिः बाइडेन् अगस्तमासस्य प्रथमदिनाङ्के विधेयकस्य कानूनरूपेण हस्ताक्षरं करिष्यति इति अपेक्षा अस्ति


अमेरिकी-माध्यमेषु “All American Flag Act” इति अमेरिकी-काङ्ग्रेस-पक्षेण पारितः इति ज्ञातम्

अमेरिकादेशेन आयाताः अमेरिकनध्वजाः बहुसंख्याकाः चीनदेशे एव निर्मिताः इति दत्तांशैः द्रष्टुं शक्यते । यथा, २०१७ तमे वर्षे अमेरिकादेशेन प्रायः एककोटिः अमेरिकनध्वजाः आयाताः, येषु ९९.५% चीनदेशात् आगताः ।

स्पष्टतया, उपरिष्टात् यदि अमेरिकादेशः "सर्व-अमेरिकनध्वजकानूनम्" शीघ्रं कार्यान्वयति तर्हि चीनस्य निर्यात-आदेशाः तीव्ररूपेण न्यूनाः भवितुम् अर्हन्ति । परन्तु वस्तुतः यदि वयं गभीरं पश्यामः तर्हि वयं पश्यामः यत् एतत् न स्यात्! अस्मिन् विषये अन्येषु च विषयेषु अमेरिकायाः ​​दुःखं भवितुम् अर्हति!

01

तथाकथितं "सर्व-अमेरिकन-ध्वज-अधिनियमः" प्रथमवारं न यत् अमेरिकी-सङ्घीय-काङ्ग्रेस-स्तरस्य उल्लेखः कृतः । २०११ तमे वर्षे २०१४ तमे वर्षे च अमेरिकी-सीनेट्-द्वारा अपि एतादृशाः प्रस्तावाः पारिताः, परन्तु प्रतिनिधिसभायाः स्तरे अटन्ति स्म ।

२०१९ तमे वर्षे मेनदेशस्य रिपब्लिकन-सीनेटरः सुसान-कोलिन्स्, ओहायो-नगरस्य डेमोक्रेटिक-सिनेटर-शेरोड्-ब्राउन् च, भिन्न-भिन्न-राजनैतिकदलानां संघीय-सिनेटरद्वयं, पुनः एकवारं मिलित्वा "अमेरिका-देशे निर्मितः अमेरिकन-ध्वजः" इति विधेयकं प्रवर्तयितुं, अपि च, The concept of इति उक्तवन्तः “100% Made in America” इति सुनिश्चितं कर्तव्यम् ।

२०२३ तमस्य वर्षस्य नवम्बरमासपर्यन्तं अमेरिकी-सीनेट्-समित्या पुनः एतत् विधेयकं पारितम् । बहुविलम्बानन्तरं अमेरिकीप्रतिनिधिसदनेन अन्ततः विधेयकं पारितम् । शेषं अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै अवशिष्टम् अस्ति । बाइडेन् हस्ताक्षरं कृत्वा एव एतत् विधेयकं अगस्तमासस्य प्रथमे दिने कार्यान्वितं भविष्यति।


मेन रिपब्लिकन सिनेटर सुसान कोलिन्स

एतौ सिनेटरौ के इति अवलोकयामः!

मेननगरस्य रिपब्लिकन् सेन् सुसान कोलिन्स् स्वस्य दलस्य बहिःस्थः अस्ति । यदा एव रिपब्लिकनपक्षेण अस्मिन् मासे डोनाल्ड ट्रम्पः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः निर्वाचितः तदा एव सा अवदत् यत् यदा नवम्बरमासे आधिकारिकमतदानं भविष्यति तदा सा संयुक्तराष्ट्रसङ्घस्य पूर्वस्य अमेरिकीप्रतिनिधिं हेली इत्यस्याः कृते हस्तेन मतदानं करिष्यति। अन्येषु शब्देषु सा स्वपक्षस्य संकल्पानां विषये किमपि चिन्तां न करोति।


ओहायो डेमोक्रेटिक सिनेटरः शेरोड् ब्लन्ट्: द पेपर

ओहायो डेमोक्रेटिक सेन् शेरोड् ब्राउनः सुसान कोलिन्स् इत्यस्य प्रतिबिम्बं करोति। डेमोक्रेटिकपक्षस्य अन्तः सः अमेरिकीराष्ट्रपतिपदस्य बाइडेन् इत्यस्य उम्मीदवारीयाः विरोधं चिरकालात् करोति । बाइडेन् इत्यनेन हैरिस् इत्यस्य निर्वाचनाय नामाङ्कनं करिष्यामि इति घोषणायाः अनन्तरम् अपि सः "बाइडेन् यथाशीघ्रं पदं त्यक्तव्यम्" इति दावान् कुर्वन् आसीत् ।

एतौ जनाः एव आसन् - एकः "अस्थिविरोधी महिला" अपरः "अस्थिविरोधी बालकः" वर्षाणां पदोन्नतिानन्तरं - न्यूनातिन्यूनं त्रयः अमेरिकीराष्ट्रपतिः, अन्ततः ते "सर्व-अमेरिकन-ध्वज-अधिनियमस्य" भवितुं सम्भवं कृतवन्तः अमेरिकीप्रतिनिधिसदने, सिनेट्-समित्या च पारितः ।

ब्राउन् यस्य विरोधं करोति तस्य अमेरिकादेशस्य राष्ट्रपतिः बाइडेन् अस्ति चेदपि सम्प्रति बाइडेन् विधेयकस्य हस्ताक्षरं करिष्यति इति महती सम्भावना वर्तते।

02

काङ्ग्रेसस्य द्वयोः सदनयोः दीर्घकालं यावत् विचार्य "सर्व-अमेरिकन-ध्वज-अधिनियमः" किमर्थं पारितः न अभवत्, परन्तु इदानीं पारितः अस्ति वा ?हैमामा इत्यस्य मते द्रष्टव्यः परिस्थितिः अस्ति——

अमेरिकादेशे दलान्तरलोकप्रियबलं उद्भवति । एतत् बलमपि केवलं चीनविरोधिनां कृते न विद्यते। यथा, ट्रम्पः प्रायः "अमेरिकादेशं पुनः महान् करणीयः" इति वदति, तथा च यथा ब्राउन् अवदत्, "केचन अमेरिकनकार्यावकाशाः विदेशेषु स्थानान्तरिताः, अधुना तान् पुनः ग्रहीतुं समयः अस्ति वस्तुतः ते सर्वे एतादृशाः लोकप्रियाः सन्ति उत्तेजना !


द स्टारस् एण्ड् स्ट्राइप्स् इति संयुक्तराज्यसंस्थायाः संघीय, राज्यादिस्थानेषु बहुधा उपयुज्यते चित्रम् : शाङ्गुआन् न्यूज

यथा, अस्मिन् समये पारितेन "सर्व-अमेरिकन-ध्वज-अधिनियमेन" सर्वकारीयक्रयणेषु कठोर-विनियमद्वयस्य अनुपालनं करणीयम् -

एकस्य कृते ध्वजः सम्पूर्णतया अमेरिकननिर्मितसामग्रीभिः निर्मितः भवितुमर्हति;

द्वितीयं, ध्वजस्य निर्माणं, संसाधनं च अमेरिकादेशे एव भवितुमर्हति ।

न आश्चर्यं यत् केचन भाष्यकाराः सूचितवन्तः, किं अमेरिकनलोकवादस्य अत्यन्तं कट्टरपंथीनां कार्यं एतत् न अस्ति ?

यदि अमेरिकादेशात् उत्पन्नः एतादृशः ध्वजः अवश्यं प्रयोक्तव्यः तर्हि यदि अमेरिकीसैन्यं विदेशेषु कार्यं करोति तर्हि तत् किञ्चित्कालं यावत् ध्वजरहितं भविष्यति, स्वकीयं ध्वजं निर्मातुं आवश्यकता भविष्यति किम् एतत् अवैधम्? किन्तु अमेरिकीसैन्यम् अद्यापि विश्वस्य अनेकस्थानेषु विद्यते । आपूर्तिदृष्ट्या खलु अस्थायीरूपेण आपूर्तिस्य अभावः भवितुम् अर्हति । यदि स्थानीयक्रयणं सम्भवं नास्ति तर्हि सर्वाणि अमेरिकीसैनिकाः मुख्यभूमिं प्रति निवृत्तव्याः वा?

केचन अमेरिकनमित्राः अपि पृष्टवन्तः यत्, भविष्ये अमेरिकनजनानाम् विदेशीयवायुः श्वसितुम् अवैधं भविष्यति वा? अमेरिकनजनाः केवलं अमेरिकादेशस्य अन्तः एव वायुः श्वसितुम् अर्हन्ति!

अग्रिम-

अमेरिकनजनाः केवलं अमेरिकादेशे उत्पादितं भोजनं खादितुम् अर्हन्ति ।

अमेरिकनजनाः केवलं अमेरिकादेशे उत्पादितस्य कपासस्य वस्त्रस्य अथवा अमेरिकादेशे खनितस्य तैलस्य उत्पादितस्य रसायनिकतन्तुवस्त्रस्य वा धारयितुं शक्नुवन्ति ।

अमेरिकनजनाः केवलं अमेरिकनजनानाम् एव विवाहं कर्तुं शक्नुवन्ति ।

तदनन्तरं तर्हि——

अमेरिकीवस्तूनि निर्यातयितुं न शक्यन्ते, अतः विदेशिनः अमेरिकीवस्तूनि कथं उपयोक्तुं शक्नुवन्ति?

किं भविष्ये "पुनः महान्" इति अमेरिकादेशः "स्वावलम्बनस्य" चरणे प्रवेशं कर्तुं शक्नोति ?


पेरिस् ओलम्पिकस्य उद्घाटनसमारोहे जेम्स् अमेरिकनध्वजं धारयन् अमेरिकीप्रतिनिधिमण्डलस्य ध्वजवाहकरूपेण कार्यं कृतवान् ।


जार्ज वाशिङ्गटनः डेलावेर् नदीं लङ्घयति

चिन्तयितुं आगच्छन्तु, भवेत् तत् अमेरिकादेशस्य स्थापनायाः आरम्भे जार्ज वाशिङ्गटन इत्यादयः क्रान्तिप्रवर्तकाः वा, अथवा पेरिस् ओलम्पिकस्य उद्घाटनसमारोहे अमेरिकनध्वजं धारयन्तः अद्यतनक्रीडकप्रतिनिधिद्वयं जेम्स्, कोको गॉफ् च, ते न विशेषतया चिन्तयिष्यति यत् एते तारा पट्टिकाः कुतः उत्पाद्यन्ते। द्विशताधिकवर्षेभ्यः किं अमेरिकनजनाः अधिकं चिन्तां न कुर्वन्ति यत् एते ध्वजाः अमेरिकनध्वजस्य मानदण्डानां लक्षणानाञ्च अनुरूपाः सन्ति वा इति?

एतादृशं किमपि भविष्यति वा——

यदा अमेरिकीसरकारस्य विभागाः विदेशेषु केचन विदेशकार्याणि कुर्वन्ति तदा ध्वजं उत्थापयितुं पूर्वं प्रथमं पश्यन्तु यत् ध्वजाः अमेरिकादेशे निर्मीयन्ते वा इति? यदि अमेरिकादेशे न उत्पाद्यते तर्हि ध्वजः उत्थापितः अपि अमेरिकनजनाः नमस्कारं कृत्वा "अवैधः अमेरिकनध्वजः" इति दातुं न शक्नुवन्ति ।

एतत् एतावत् रोचकम् अस्ति। किं शेषः विश्वः ध्वनिं कृत्वा वक्तुं शक्नोति यत् अमेरिकादेशे न निर्मिताः सर्वे ताराः पट्टिकाः च अमेरिकादेशस्य प्रतिनिधित्वं न कुर्वन्ति इति। सम्भवतः अन्ये अपि संस्थाः सन्ति ये दावान् कर्तुं शक्नुवन्ति यत् यतः अमेरिका-राज्येन अमेरिकी-राज्यस्य प्रतिनिधित्वार्थं अ-अमेरिकन-जनानाम् उत्पादितानां तारा-पट्टिकानां योग्यतां त्यक्तवती, अतः अ-अमेरिकन-जनानाम् उत्पादितानां तारा-पट्टिकानां उपयोगः अन्येभ्यः कर्तुं शक्यते वा इति प्रयोजनानि?

03

वस्तुतः वर्तमान-अमेरिका-देशस्य कानूनानुसारं संघीयसर्वकारेण एतादृशाः ध्वजाः क्रेतव्याः येषां उत्पादनसामग्री न्यूनातिन्यूनं ५०% अमेरिकननिर्मितानि सन्ति । अहं सर्वदा अनुभवामि यत् अस्मिन् "५०%" सेटिंग् इत्यस्य किञ्चित् ज्ञानम् अस्ति! अमेरिकी-निर्मितं शुद्धं Stars and Stripes इत्येतत् किञ्चित्कालं यावत् प्राप्तुं कठिनं न भवेत् इति सर्वाधिकं ज्ञानं अमेरिकी-सर्वकारस्य कार्यकर्तारः कानूनस्य उल्लङ्घनं विना आपत्कालीन-उपयोगाय केचन ध्वजाः क्रेतुं शक्नुवन्ति।

“अमेरिकनध्वजः अस्माकं जनत्वेन परिचयस्य, दृढनिश्चयस्य, मूल्यानां च प्रतीकम् अस्ति, संघीयसर्वकारेण केवलं तेषां ध्वजानां उपयोगः करणीयः ये पूर्णतया अमेरिकादेशे निर्मिताः सन्ति, यदा तु एतत् bipartisan initiative "कायदानेन अस्माकं राष्ट्रस्य प्रतीकानाम् रक्षणं सुनिश्चितं भविष्यति" इति कोलिन्स् अवदत्। परन्तु केचन विश्लेषकाः मन्यन्ते यत् एतत् मूलतः संरक्षणवादस्य उन्नतसंस्करणम्, राष्ट्रियसुरक्षायाः आर्थिकसुरक्षायाः च अवधारणानां सामान्यीकरणं, तस्य उद्देश्यं च अमेरिकादेशे उद्योगान्, कार्याणि च स्थापयितुं वर्तते परन्तु अन्ते अमेरिकादेशेन यत् सहनीयं तत् "मेड इन अमेरिका" इत्यस्य कार्यान्वयनात् उत्पन्नाः उच्चव्ययः, वर्धमानाः महङ्गानि च दबावाः, ये सम्भाव्यजोखिमाः सन्ति

प्रतिलिपि अधिकार कथन

Xinmin Weekly इत्यस्य सर्वेषु मञ्चेषु पाण्डुलिपीनां पुनरुत्पादनं, प्रकाशनं, अनुकूलनं, अन्यथा वा Xinmin Weekly इत्यस्य प्रतिलिपिधर्मसम्बद्धं अन्यं किमपि व्यवहारं विना आधिकारिकप्राधिकरणं न क्रियते।