समाचारं

अमेरिका, इजरायल् च हमास-नेतुः मृत्योः विषये किमपि वक्तुं नकारयन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : अमेरिकीमाध्यमाः : व्हाइट हाउस् इत्यनेन हमास-नेता हनियेहस्य वधस्य समाचाराः दृष्टाः इति उक्तवान्, इजरायल-सैन्यः तु "विदेशीय-माध्यम-समाचार-पत्राणां प्रतिक्रियां न ददाति" इति अवदत्)

[Global Network Report] CNN इत्यस्मात् नवीनतमः समाचारः अस्ति यत् व्हाइट हाउसस्य प्रवक्ता अवदत् यत् व्हाइट हाउस् इत्यनेन इरान्देशे हमास-नेता इस्माइल हनीयेहः मारितः इति समाचाराः दृष्टाः, परन्तु तत्क्षणमेव टिप्पणीं कर्तुं न अस्वीकृतवान्। इदानीं इजरायलसैन्यः हनीयेहस्य मृत्योः विषये किमपि वक्तुं अनागतवान् ।

व्हाइट हाउसस्य प्रवक्ता उक्तवान् यत् सः इरान्देशे हनियेहस्य वधस्य सूचनां दृष्टवान् चित्रे अमेरिकी व्हाइट हाउसस्य सञ्चिकायाः ​​फोटो दृश्यते

सीएनएन-संस्थायाः कथनमस्ति यत् इराणी-माध्यमेन हनीयेह-इरान्-देशे मारितः इति वृत्तान्तस्य अनन्तरं इजरायल-सैन्येन सीएनएन-सञ्चारमाध्यमेन उक्तं यत् ते “विदेशीय-माध्यमानां प्रतिवेदनानां प्रतिक्रियां न ददति” इति ।

रायटर्, इजरायलस्य हारेत्ज् इत्यादिभिः अनेकेषां माध्यमानां समाचारानुसारं प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनेन (हमास) ३१ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितम्, यत्र हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इरान्-देशे हत्या अभवत् इति पुष्टिः कृता