समाचारं

इजरायल-आक्रमणे नेतारहनीयेह-मृत्युं प्रति हमास-सङ्घः प्रतिक्रियाम् अददात् : प्रतिशोधः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : हनीयेहः इरान्देशे "इजरायल-आक्रमणे मृतः" आसीत् । हमास-अधिकारिणः तस्य निन्दां कृतवन्तः यत् एतत् कायरतापूर्णं कार्यम् इति यत् अदण्डितः न गन्तुं शक्नोति!)

हमास पोलिटब्यूरो नेता हनियेहस्य हत्यायाः सूचनानक्शा

[ग्लोबल नेटवर्क रिपोर्ट्] टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं प्यालेस्टिनी इस्लामिक रेजिस्टेंस मूवमेण्ट् (हमास) इत्यनेन ३१ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितम्, यत्र हमास पोलिट्ब्यूरो इत्यस्य नेता इस्माइल हनीयेह इत्यस्य हत्या इरान्देशे कृता इति पुष्टिः कृता। इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृहीत्वा तेहराननगरे इजरायलस्य आक्रमणे हनिया मृता इति वक्तव्ये उक्तम्।

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​अनुसारं तस्मिन् दिने अनन्तरं हमास-राजनैतिक-ब्यूरो-सदस्यः मूसा-अबू-मरजौक्-इत्यनेन मीडिया-माध्यमेन आक्रमणस्य निन्दां कृत्वा प्रतिकारं करिष्यामि इति उक्तम् मार्जोक् इत्यनेन उक्तं यत् एषा हत्या "कायरतापूर्णं कार्यम् आसीत् यत् अदण्डितं गन्तुं न शक्नोति" इति ।

पूर्वं निवेदितम् : १.

इजरायलसैनिकैः ७ बालकाः पौत्राः च मारिताः हमासस्य नेता प्रतिवदति स्म यत् आत्मसमर्पणं न करिष्यति


२०२४ तमे वर्षे एप्रिल-मासस्य १० दिनाङ्के मध्य-गाजा-पट्टिकायां इजरायल्-देशस्य प्यालेस्टिनी-हमास-सशस्त्र-सङ्गठनस्य च मध्ये द्वन्द्वः निरन्तरं जातः

सीसीटीवी-वार्तानुसारं इजरायल-रक्षा-बलेन इजरायल-राष्ट्रीयसुरक्षानिदेशालयेन च (शिन् बेट्) १० तमे स्थानीयसमये संयुक्तवक्तव्यं प्रकाशितम् यत् इजरायल-वायुसेनायाः त्रयः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य सदस्याः आक्रमणं कृत्वा तेषां समाप्तिः कृता, ये "आतङ्कवादी-क्रियाकलापं कृतवन्तः" इति " मध्यगाजापट्टे तस्मिन् दिने ( हमास) उग्रवादिनः।"

इजरायल-रक्षासेनाभिः पुष्टिः कृता यत् एते त्रयः उग्रवादिनः हमास-पोलिट्ब्यूरो-नेतुः इस्माइल-हनीयेहस्य पुत्राः सन्ति । हमास-मीडिया-कार्यालयेन १० दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं गाजा-नगरस्य शाति-शरणार्थीशिबिरे इजरायल्-देशेन आक्रमणे हनियेहस्य त्रयः पुत्राः चत्वारः पौत्राः च मृताः।

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं हनीयेहस्य गृहनगरं गाजा-नगरम् अस्ति, परन्तु सः सम्प्रति कतार-देशे निवसति । हमास-स्वामित्वस्य अल-अकसा-टीवी-इत्यस्य दृश्येषु दृश्यते यत् हनीयेः कतार-देशस्य चिकित्सालयं नीतः प्यालेस्टिनी-जनानाम् दर्शनार्थं गच्छन् एकस्य सहायकस्य दूरभाषेण स्वस्य स्वजनस्य मृत्योः वार्ताम् अवाप्तवान् ततः हनिया शिरः न्यस्य भूमौ अधः पश्यन् शनैः शनैः कक्षात् बहिः गता ।

हमासः अवदत् यत् हनीयेहस्य त्रयः पुत्राः ये आक्रमणे मृताः आसन् तेषां नाम हाजिम हनीयेह, मोहम्मदहनीयेहः च आसन् ते गाजानगरे शातिशरणार्थीशिबिरे इजरायलस्य आक्रमणे मृताः अल-अक्सा-टीवी-पत्रिकायाः ​​समाचारः अस्ति यत् हनीयेहस्य त्रयः पुत्राः स्वपरिवारेण सह कारयानेन गच्छन्ति स्म, तेषां उपरि इजरायल्-ड्रोन्-यानैः आक्रमणं कृतम् ।

हमासः अपि अवलोकितवान् यत् हनीयेहस्य त्रीणि पौत्राः, पौत्रः च मारिताः, परन्तु तेषां वयः न प्रकाशिताः ।


अस्मिन् आक्रमणे हनीयेहस्य पुत्राः त्रयः मृताः

इजरायलसैन्येन उक्तं यत् मोहम्मदहनियेहः हाजिमहनीयेहः च हमाससैन्यकर्मचारिणौ आस्ताम्, अमीरहनीयेहः च दलसेनापतिः आसीत् त्रयः मध्यगाजापट्टिकायां सशस्त्रक्रियाकलापं कृतवन्तः, परन्तु इजरायलसैन्येन अन्वेषणं न कृतम् एतत् विस्तरेण व्याख्यातम्। इजरायलसैन्येन अपि हनियाहस्य पौत्राणां मृत्योः विषये किमपि टिप्पणीं न कृतम्।

हनीयेहः स्वपरिवारस्य उपरि आक्रमणैः आनयितस्य दबावस्य समक्षं हमासः न नमति इति उक्तवान्, अलजजीरा इत्यस्मै अवदत् यत् - "शत्रुः मन्यते यत् नेतारः परिवारेषु आक्रमणं कृत्वा ते अस्माकं जनानां माङ्गल्याः परित्यागं कर्तुं बाध्यं करिष्यन्ति .किन्तु यः कोऽपि मन्यते यत् मम पुत्रस्य उपरि आक्रमणं कृत्वा हमासस्य स्थितिं परिवर्तयितुं बाध्यं भविष्यति सः भ्रमात्मकः अस्ति।"

हनीयेहः इजरायल्-देशः आक्रमणेषु "प्रतिशोधस्य हत्यायाः च इच्छायाः" चालितः इति अपि आरोपितवान् ।

हमास-राजनैतिक-अन्तर्राष्ट्रीय-सम्बन्ध-प्रमुखः बासेम-नैमः दावान् अकरोत् यत् इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू "युद्धविराम-सम्झौतेः किमपि सम्भावनां निवारयितुं वा नष्टुं वा यथाशक्ति प्रयतते" इति नैमः अवदत् यत् नेतन्याहू "अमेरिकादेशस्य, अन्तर्राष्ट्रीयसमुदायस्य, इजरायलसमाजस्य च दबावेन" अस्ति, अतः सः "अस्माकं बालकान्, अस्माकं पत्नयः, (अथवा ) नेतारणाम् हत्यां कर्तुं" मारयितुं "अन्यसर्वं मलिनसाधनानाम् उपयोगेन" आश्रयं कृतवान्

कतारदेशस्य हमद बिन् खलीफाविश्वविद्यालये द्वन्द्वस्य मानवीयस्य च अध्ययनस्य प्राध्यापकः सुल्तान बरकाट् अलजजीरा इत्यस्मै अवदत् यत् इजरायल्-देशेन हनियाहस्य परिवारस्य सदस्यानां हत्या विशेषतया युद्धविरामवार्तालापं बाधितुं कृता स्यात्। बरकाट् इत्यस्य मतं यत् इजरायल्-सैन्येन हनीयेहस्य त्रयः पुत्राः चत्वारि पौत्राणि च चिन्तयितुं शक्यते स्म "अहं मन्ये कश्चन आक्रमणं निरन्तरं कर्तुं निर्णयं कृतवान् स्यात्" तथा च इजरायल्-हमास-योः मध्ये युद्धविरामस्य नाशं कर्तुं शक्नोति स्म ।

इजरायलस्य अर्थव्यवस्थायाः पूर्वोपमन्त्री याइर् गोलान् अपि सामाजिकमञ्चे अवदत् यत् एतादृशानि नाटकीयकार्याणि करणं अराजकतायाः अपरं गम्भीरं स्तरं भवति यत् हमासः निरन्तरं कर्तुं शक्नोति।”.