समाचारं

हमासः - नेता हनियेहस्य हत्यायाः प्रभावः न भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : हमासः कथयति यत् नेता हनियेहस्य हत्यायाः कारणात् संस्था प्रभाविता न भविष्यति)

हमासस्य वरिष्ठाधिकारी सामी अबू ज़ुह्री इत्यस्य सञ्चिकाचित्रम्

एसोसिएटेड् प्रेस इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) वरिष्ठः सदस्यः सामी अबू जुह्री इत्यनेन ३१ जुलै दिनाङ्के स्थानीयसमये मीडियासञ्चारमाध्यमेषु उक्तं यत् हमासः एकः संस्था अस्ति तथा च एकः विचारधारा अस्ति यस्य हत्यायाः प्रभावः नास्ति कोऽपि नेता। सः अवदत् यत् हमासः जेरुसलेमस्य मुक्तिं कर्तुं मुक्तयुद्धं कुर्वन् अस्ति, यत्किमपि मूल्यं दातुं सज्जः अस्ति। इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य जनसम्पर्कविभागेन ३१ तमे दिनाङ्के विज्ञप्तौ घोषितं यत् इराणस्य राजधानी तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनीतिकब्यूरो-नेता इस्माइलहनीयेहः, एकः अंगरक्षकः च आक्रमणं कृत्वा मारितः। घटनायाः कारणस्य अन्वेषणं प्रचलति, अन्वेषणस्य परिणामः पश्चात् घोषितः भविष्यति।