समाचारं

इरान्देशे आक्रमणे हमास-नेता हनीयेहः मृतः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : ईरानीराजधानीयां आक्रमणे हमासस्य नेता इस्माइल हनीयेहः मारितः)


इस्माइल हनीयेहस्य आक्रमणे मृत्योः सूचनानक्शा

मुख्यस्थानकस्य एकः संवाददाता स्थानीयसमये ३१ जुलै दिनाङ्के ज्ञातवान् यत् इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य जनसम्पर्कविभागेन तस्मिन् दिने विज्ञप्तौ घोषितं यत्,इराणस्य राजधानी तेहरान्-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता इस्माइल-हनीयेः, एकः अंगरक्षकः च आक्रमणं कृत्वा मारितवान्

वक्तव्ये उक्तं यत् घटनायाः कारणस्य अन्वेषणं क्रियते, अन्वेषणस्य परिणामः पश्चात् घोषितः भविष्यति।

हनीयेः १९६३ तमे वर्षे गाजापट्टे शरणार्थीशिबिरे जन्म प्राप्य गाजापट्टे हमास-सङ्घस्य नेतारूपेण कार्यं कृतवान् । २००६ तमे वर्षे विधानपरिषद्निर्वाचने हमास-सङ्घस्य विजयस्य अनन्तरं हनीयेहः प्रधानमन्त्री अभवत् । २००७ तमे वर्षे जनवरीमासे हमास-सङ्घस्य राष्ट्रपति-अब्बास-नेतृत्वेन प्यालेस्टिनी-राष्ट्रीय-मुक्ति-आन्दोलनस्य (फतह) च द्वन्द्वस्य अनन्तरं अब्बासः हनीयेह-महोदयस्य प्रधानमन्त्रीपदस्य निष्कासनस्य घोषणां कृतवान् २००७ तमे वर्षे जूनमासे हमास-सङ्घटनेन फतह-संस्थायाः गाजा-पट्टिकायाः ​​नियन्त्रणं बलात् जप्तम् ।

पूर्वं निवेदितम् : १.

त्रयः पुत्राः चत्वारः पौत्राः च मारिताः हमासस्य नेता हनियेः वदति

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अप्रैल ११ दिनाङ्के, प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) राजनीतिक ब्यूरो इत्यस्य अध्यक्षस्य इस्माइल हनीयेहस्य कुल सप्त पुत्राः पौत्राः च उत्तरगाजापट्टे इजरायलस्य वायुप्रहारैः मृताः अभवन् १० तमः ।

हमास-संस्थायाः प्रकाशितसूचनानुसारं हानियेहस्य पुत्राः हाजेमः, अमीरः, मोहम्मदः च, तथैव त्रीणि पौत्राः, एकः पौत्रः च गाजा-नगरस्य शाति-शरणार्थीशिबिरे मारिताः इजरायलसैनिकाः तेषां आरुह्य एकं वाहनम् आहतवन्तः । हनीयेहः कतारस्य अलजजीरा-टीवी-स्थानकस्य साक्षात्कारे अवदत् यत् इजरायल्-देशेन तस्य बहवः ज्ञातिजनानाम् वधः गाजा-युद्धविराम-वार्तायां हमास-सङ्घस्य रियायतं न दास्यति इति।


हनीयेहः कतारदेशस्य दोहानगरे पत्रकारैः सह वदति

दूरदर्शनजाले प्रसारिते पृथक् दूरभाषसाक्षात्कारे हनियेहः इजरायल्-देशेन सह युद्धविरामवार्तालापस्य समये तस्य स्थितिं न परिवर्तयिष्यति इति अवदत्। "मम पुत्राणां रक्तं (अन्यप्यालेस्टिनीजनानाम् अपेक्षया) अधिकं बहुमूल्यं नास्ति" इति सः अवदत्, गाजापट्टे युद्धविरामस्य बन्धकविमोचनस्य च वार्तायां हमासस्य स्थितिं न परिवर्तयिष्यति इति च सः अवदत्।

अन्तर्राष्ट्रीय-अनलाईन-रिपोर्ट्-अनुसारं इजरायल-सार्वजनिक-प्रसारण-निगमेन इजरायल-सर्वकारस्य अनामिक-अधिकारिणां उद्धृत्य उक्तं यत् इजरायल-प्रधानमन्त्री नेतन्याहू-रक्षा-मन्त्री च गलान्टे-योः वायुप्रहारस्य पूर्वज्ञानं नासीत्, यस्य नकारात्मकः प्रभावः गाजा-युद्धविराम-वार्तालापेषु प्रचलति इति भवितुम् अर्हति नकारात्मकः प्रभावः ।

गाजाशरणार्थीशिबिरे परिवारं द्रष्टुं गच्छन्तः ३ पुत्राः आक्रमणं कृतवन्तः

तस्य कुलम् १३ बालकाः सन्ति, प्रायः ६० बन्धुजनाः अपि त्यक्ताः सन्ति ।

इजरायल-रक्षा-सेनाः इजरायल-महासुरक्षानिदेशालयः च (शिन् बेट्) १० दिनाङ्के सायं संयुक्त-वक्तव्यं जारीकृत्य इजरायल-वायु-आक्रमणेन हनिये-पुत्राणां त्रयः मृताः इति पुष्टिं कृतवन्तः, परन्तु हनीयेहस्य चत्वारः पौत्राः मृताः इति पुष्टिः न कृता वायुप्रहारः । इजरायल्-देशः दावान् करोति यत् हनीयेहस्य त्रयः पुत्राः हमास-उग्रवादिनः सन्ति ।

हमास-स्रोतानां अनुसारं हानियेहस्य त्रयः पुत्राः गाजा-पट्टिकायां शाति-शरणार्थीशिबिरे स्वपरिवारं द्रष्टुं गच्छन्ति स्म, तदा तेषां वाहनम् वायु-आक्रमणेन आहतम्।

समाचारानुसारं हनिया चिकित्सालये आहतानाम् दर्शनार्थं गतः तदा एव एतत् वार्ताम् अवाप्तवान् सः शान्ततया व्यवहारं कृतवान्, कक्ष्यायाः बहिः गच्छन् बहुवारं "तेषां कृते दयां करोतु" इति च अवदत्।

हनीयेहः आधिकारिक-हमास-सामाजिक-मञ्च-खाते एकं वक्तव्यं प्रकाशितवान् यत् यदा तस्य पिता निर्वासनं गतः तदा तस्य पुत्राः गाजा-पट्टिकायां स्थातुं चयनं कृतवन्तः । इजरायल्-देशस्य बम-विस्फोटेषु मृतानां स्वस्य त्रयः पुत्राः निर्दिष्टुं सः "शहीदाः" इति पदं प्रयुक्तवान् ।

हनीयेहः स्वस्य वक्तव्ये स्वस्य व्यक्तिगतं दुःखं गाजादेशस्य सर्वेषां जनानां अनुभवितेन "सार्वभौमिक" दुःखेन सह सम्बद्धवान् । सः अवदत् यत् - "अस्माभिः गाजा-पट्टिकायाः ​​निवासिनः च अस्माकं बालकानां रक्तस्य महत् मूल्यं दत्तवन्तः, अहं च तेषु अन्यतमः अस्मि" इति सः अपि अवदत् यत् यतः गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-परिक्रमः आरब्धः | , प्रायः ३३,००० प्यालेस्टिनीजनाः स्वप्राणान् त्यक्तवन्तः "मम पुत्रस्य रक्तं जीवनस्य रक्तात् अधिकं बहुमूल्यं नास्ति।"

अस्मिन् प्रसङ्गे हनियायाः कुलम् १३ बालकाः आसन् । एप्रिल-मासस्य प्रथमे दिने इजरायल-पुलिसः दक्षिण-इजरायल-नगरे हनिया-महोदयस्य जैविकभगिनीं गृहीतवान् ।

चनिया : १.

एतेन आक्रमणेन हमासस्य स्थितिः परिवर्तनं न करिष्यति

लेबनानदेशे हमासस्य प्रतिनिधिः अहमद अब्देल् हादी इत्यनेन इजरायल् इत्यनेन आरोपः कृतः यत् सः वार्तायां हमासस्य माङ्गं पूरयितुं प्रयत्नरूपेण नागरिकानां हत्यायाः, सामूहिकहत्यायाः च माध्यमेन हमासस्य दबावं करोति। इजरायल्-देशः किमपि न प्राप्य नागरिकहत्याद्वारा, सामूहिकहत्यायाः च माध्यमेन प्रतिरोध-नेतृत्वं दबावं ददाति, एतेन वार्तायां तस्य माङ्गल्याः पूर्तयः भविष्यति इति चिन्तयन्

हमास-पोलिट्ब्यूरो सदस्यः बस्सेन् नैमः प्रत्यक्षतया दर्शितवान् यत् इजरायल्-देशेन हनीयेह-वंशजानां वधः युद्धविराम-वार्तालापस्य क्षतिं कर्तुं नेतन्याहू-महोदयस्य चरम-उपायः अस्ति सः अवदत् यत् इजरायलसैन्येन हमास-नेता हनियेहस्य वंशजानां वधः इजरायल-प्रधानमन्त्री नेतन्याहू प्रचलन्तं युद्धविराम-वार्तायां "विध्वंसं" कर्तुं निराशः इति दर्शयति।


हनीयायाः त्रयः पुत्राः मृताः

हनीयेह इत्यनेन एतदपि बोधितं यत् एतत् आक्रमणं गाजापट्टे युद्धविरामस्य बन्धकविमोचनस्य च वार्तायां हमासस्य स्थितिं न परिवर्तयिष्यति। शत्रुः यत् वध-विनाश-विनाश-द्वारा प्राप्तुं न शक्नोति, तत् सः वार्ता-माध्यमेन न प्राप्स्यति इति सः विज्ञप्तौ अवदत् ।

हमास-सङ्घः सम्प्रति युद्धविराम-प्रस्तावस्य समीक्षां कुर्वन् अस्ति, परन्तु इजरायल्-देशः "असहयोगी" इति आरोपः अस्ति, प्यालेस्टिनी-देशस्य माङ्गल्याः पूर्तये असफलः इति च आरोपः अस्ति । हनीयेहः अवदत् यत् - "अस्माकं माङ्गल्याः स्पष्टाः विशिष्टाः च सन्ति, वयं च सम्झौतां न करिष्यामः। यदि ते मन्यन्ते यत् वार्तायां महत्त्वपूर्णे क्षणे मम पुत्रं लक्ष्यं कृत्वा हमास-सङ्घस्य स्थितिं परिवर्तयिष्यति तर्हि ते भ्रमात्मकाः सन्ति।

हनीयेः २०१७ तमे वर्षे हमास-राजब्यूरो-सङ्घस्य नेता अभवत् तदा आरभ्य अन्तर्राष्ट्रीय-मञ्चे सक्रियः अस्ति ।सः तुर्की-कतार-राजधानी दोहा-योः मध्ये यात्रां करोति, गाजा-पट्ट्यां युद्धविराम-वार्तालापस्य नवीनतम-परिक्रमे च सर्वाधिकं प्रमुखः वार्ताकारः अभवत् एकदा सः इजरायल्-देशे वार्तायां असहयोगी इति आरोपं कृतवान्, "गाजा-पट्टिकायां युद्धविरामवार्तालापेषु प्रगतेः अभावस्य उत्तरदायित्वं इजरायल्-देशस्य अस्ति" इति च मन्यते स्म

समाचारानुसारं तुर्कीदेशस्य राष्ट्रपतिः एर्दोगान् दूरभाषेण हनीयेह इत्यस्य विषये शोकं प्रकटितवान् । एर्दोगान् हनीयेह इत्यस्मै अवदत् यत् "इजरायलदेशः मानवताविरुद्धेषु अपराधेषु अवश्यमेव उत्तरदायी भविष्यति" इति ।

कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मद बिन् अब्दुलरहमान अल थानी तथा प्यालेस्टिनीराष्ट्रपतिः महमूद अब्बासः, प्यालेस्टिनीराष्ट्रियमुक्ति-आन्दोलनस्य (फतहः), यमनस्य हुथीसशस्त्रसेनायाः, लेबनानस्य अल्लाहस्य च अध्यक्षः च दलेन हनियायाः प्रति शोकं प्रकटितम्।

इजरायलस्य अधिकारिणः : १.

प्रधानमन्त्रिणः रक्षामन्त्रिणः च पूर्वं न सूचिताः आसन्

वायुप्रहारैः युद्धविरामवार्तायाः धमकी भवति

इजरायलस्य एकः अधिकारी प्रकटितवान् यत् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू, रक्षामन्त्री च गलान्टे च अस्य आक्रमणस्य विषये पूर्वमेव सूचनां न दत्तवन्तौ, तेषु द्वयोः अपि एतस्य विषये न जानाति स्म, वायुप्रहारेन गाजादेशे प्रचलति युद्धविरामवार्तालापः खतरे स्थापयितुं शक्नोति।

स्थानीयमाध्यमानां समाचारानुसारं हनीयेहस्य त्रयाणां पुत्राणां उपरि आक्रमणस्य अनुमोदनं इजरायलस्य रक्षासेनायाः दक्षिणकमाण्डस्य कर्णेलेन कृतम्, इजरायलस्य युद्धमन्त्रिमण्डले पूर्वमेव चर्चा न कृता।

हनीयेहस्य परिवारे इजरायलस्य वायुप्रहारात् पूर्वं हमास-इजरायल-देशौ गाजा-देशे युद्धविरामस्य, कतार-मिस्र-देशयोः मध्यस्थतायाः माध्यमेन निरोधितानां मुक्तिं च वार्तायां आस्ताम् हमासः ९ दिनाङ्के अवदत् यत् इजरायलस्य नवीनतमः प्रस्तावः "हमासस्य कस्यापि आग्रहस्य" पूर्तिं न करोति परन्तु हमासः तस्य अध्ययनं करिष्यति इति।

हनीयेहः पूर्वदूरदर्शितभाषणे अपि स्पष्टं कृतवान् यत् हमासः पूर्वं प्रस्तावितानां कस्यापि शर्तस्य विषये सम्झौतां कर्तुं सज्जः नास्ति, सः घोषितवान् यत् "वयं अस्माकं माङ्गल्याः प्राप्त्यर्थं प्रतिबद्धाः स्मः: स्थायियुद्धविरामः, शत्रुस्य पूर्णतया पूर्णतया च निवृत्तिः" इति गाजापट्टिकातः, सर्वे च विस्थापितान् स्वगृहं प्रति प्रत्यागच्छन्ति, गाजा-देशस्य जनानां कृते सर्वाणि आवश्यकानि साहाय्यं प्रदातुं अनुमन्यन्ते, गाजा-पट्टिकायाः ​​पुनर्निर्माणं कुर्वन्ति, गाजा-देशस्य नाकाबन्दीम् उत्थापयन्ति, गौरवपूर्णं कैदीविनिमयसम्झौतां च प्राप्नुवन्ति” इति