समाचारं

८० वर्षीयः एकः पुरुषः वातानुकूलनयंत्रं न चालूकृत्य तापघातेन पीडितः अभवत् तस्य शरीरस्य तापमानं ४० डिग्रीम् अतिक्रान्तम् अभवत् तथा च सः ICU इत्यत्र प्रवेशितः अभवत् विशेषज्ञाः : तापघातः गृहे अपि भवितुम् अर्हति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लिआओ शिकी

संवाददाता लियू शानशान

गतसप्ताहे उष्णकालस्य समये एकः ८० वर्षीयः पुरुषः गृहे वातानुकूलनयंत्रं चालू कर्तुं असफलः अभवत्, फलतः सः "अतितापितः" अभवत्, ततः परं शरीरस्य तापमानं ४०.३ डिग्री सेल्सियसपर्यन्तं भवति स्म चिकित्सालयं त्वरितरूपेण प्रेषितः सन् वैद्यः अन्ततः तस्य तापघातस्य निदानं कृतवान्, यत् वुहान केन्द्रीयचिकित्सालये गम्भीरचिकित्साविभागस्य विशेषज्ञदलेन सक्रियचिकित्सायाः अनन्तरं वृद्धस्य स्थितिः सुधरति स्म, तस्य चेतना स्पष्टा अभवत्, सः च चिकित्सालयात् सफलतया मुक्तः अस्ति ।

८१ वर्षीयः नानी चेन् (उपनाम परिवर्तितः) प्रायः एकान्ते गृहे एव निवसति गतसप्ताहे वुहान-नगरे निरन्तरं उच्चतापमानं भवति स्म यतोहि तस्याः भूखः दुर्बलः आसीत्, अत्यल्पं खादति स्म । २५ दिनाङ्के सायंकाले यदा परिवारः नानी चेन् इत्यस्य समीपं गतः तदा तेषां ज्ञातं यत् सा शयने अचेतनं, अप्रतिक्रियाशीलं, सर्वत्र उष्णं च आसीत्, द्वाराणि खिडकयः च पिहिताः आसन् तथा वुहान-केन्द्रीय-अस्पतालस्य हौहु-अस्पताले त्वरितरूपेण प्रेषितवती । वैद्यः तस्याः शरीरस्य तापमानं माप्य तत् ४०.३ डिग्री सेल्सियसपर्यन्तं अधिकं इति ज्ञातवान्, तत्सम्बद्धपरीक्षाफलैः सह मिलित्वा वैद्यः निर्धारितवान् यत् नानी चेन् तीव्रतापघातेन पीडिता अस्ति, यत् तापघातस्य स्तरं प्राप्तवान् समये शीतलीकरणस्य अन्येषां च प्राथमिकचिकित्साचिकित्सानां अनन्तरं आपत्कालीनविभागस्य चिकित्साकर्मचारिणः वृद्धं अग्रे चिकित्सायै गम्भीरचिकित्साविभागं प्रति स्थानान्तरितवान्।

गम्भीरचिकित्साविभागस्य विशेषज्ञदलः वार्डपरिक्रमणं कुर्वन् अस्ति

गम्भीरचिकित्साविभागस्य चिकित्सादलेन तत्क्षणमेव हिमकम्बलानां अन्येषां च पद्धतीनां उपयोगः कृतः यत् शीघ्रं शीतलं भवति, द्रवपदार्थानाम् सक्रियरूपेण पुनः पूरणं भवति, निर्जलीकरणं विद्युत् विलेयस्य असन्तुलनं च सम्यक् भवति, वृद्धानां शरीरस्य तापमानस्य अन्येषां च महत्त्वपूर्णलक्षणानाम् निकटतया निरीक्षणं भवति स्म सक्रियचिकित्सायाः अनन्तरं नानी चेन् इत्यस्याः शरीरस्य तापमानं न्यूनीकृत्य तस्याः चेतना क्रमेण स्पष्टा अभवत् । वैद्यः चिकित्सा-इतिहासस्य विषये विस्तरेण पृष्टवान्, वृद्धायाः गृहे वातानुकूलकः अस्ति इति ज्ञातवान्, परन्तु सा अतीव उष्णतां न अनुभवति स्म, अतः सा तत् न प्रज्वलितवती वैद्याः निर्धारितवन्तः यत् वृद्धस्य उच्चतापमानस्य, दीर्घकालं यावत् आन्तरिकवातावरणे निमीलितस्य, समये जलं न पूरयितुं च अव्यायाम-ताप-आघातः जातः इति

चिकित्सालयस्य गम्भीरचिकित्साविभागस्य मुख्यचिकित्सकः लाङ्ग डिङ्गः अवदत् यत् तापघातः न केवलं बहिः संपर्कात् भवति . प्रतिवर्षं उष्णसमये वृद्धानां कृते वातानुकूलकं प्रज्वलितुं अनिच्छुकाः वा न रोचन्ते इति कारणेन आन्तरिक-ताप-आघातेन पीडिताः भवन्ति इति न असामान्यम्

तापघातस्य लक्षणानुसारं तस्य आभा, मृदुः, तीव्रः च तापघातः इति त्रयः वर्गाः विभक्तुं शक्यन्ते । पूर्वसूचना तापघातः उष्णवायुसमये थकानस्य, प्रचुरस्वेदनस्य, शिरोवेदना, चक्करः, चक्कर, तृष्णा, उदरेण इत्यादीनां लक्षणानाम् अभिप्रायं करोति, पूर्ववर्ती तापघातस्य लक्षणानाम् अतिरिक्तं, रक्तवर्णः अथवा विवर्णवर्णः अपि अन्तर्भवितुं शक्नोति , हृदयस्पन्दनस्य वर्धनं, रक्तचापस्य न्यूनता, त्वचा उष्णा वा चिपचिपा वा भवति, तथा च तीव्रतापघातेन मूर्च्छा, कोमा, आक्षेपः वा उच्चज्वरः वा भवितुम् अर्हति, शरीरस्य तापमानं ४०°C अधिकं भवति आघातः अत्यन्तं तीव्रः तापघातः अस्ति यस्य चिकित्सा यदि समये न क्रियते तर्हि सम्पूर्णशरीरे अनेकानाम् अङ्गानाम् क्षतिः भवितुम् अर्हति असफलता, गम्भीराः प्राणघातकाः परिणामाः

विशेषज्ञाः स्मारयन्ति यत् बहिः श्रमिकाणां अतिरिक्तं वृद्धाः दुर्बलाः च तापस्य आघातात् सावधानाः भवेयुः, विशेषतः प्रातः १० वादनतः अपराह्ण ३ वादनपर्यन्तं बहिः क्रियाकलापाः समये एव जलं पूरयितुं प्रयतन्ते तथा च तापघातनिवारणौषधानि बहिः गच्छन् स्वेन सह वहन्तु, तत्सह, वातानुकूलकानाम् तर्कसंगतप्रयोगे ध्यानं ददतु तथा च नियमितरूपेण वायुप्रवाहार्थं खिडकयः उद्घाटयन्तु येन आन्तरिकबाह्यतापमानयोः बृहत् अन्तरं न भवति, येन हृदयरोगस्य मस्तिष्कस्य च दुर्घटनाः भवितुम् अर्हन्ति . उच्चतापमानस्य वातावरणे एकदा स्वेदस्य अनन्तरं चक्करः, धड़कन, सामान्यदुर्बलता, आक्षेपः इत्यादीनि लक्षणानि भवन्ति तदा भवन्तः तापस्य आघातस्य सम्भावनायाः विषये सजगाः भवेयुः, समये विश्रामार्थं शीतलं वायुयुक्तं च स्थानं गत्वा जलं पुनः पूरयन्तु यथाशीघ्रं यदि उपशमः नास्ति तर्हि कालान्तरे चिकित्सां कुर्वन्तु।

(चित्रं वुहान-केन्द्रीय-अस्पतालस्य सौजन्यम्)

(स्रोतः जिमु न्यूज)