समाचारं

सूडानस्य स्थानीयसशस्त्रसेनाः : तेषां सहभागितायाः विना कस्यापि युद्धविरामवार्तालापस्य अस्वीकारं कुर्वन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० जुलै दिनाङ्के स्थानीयसमये सूडानदेशस्य अष्टौ स्थानीयसशस्त्रसेनाः संयुक्तं वक्तव्यं प्रकाशितवन्तः,सूडानदेशे सशस्त्रसङ्घर्षे अस्माकं सहभागितायाः विना युद्धविरामवार्तायां किमपि अङ्गीकुरुत।

एतेषु अष्टसु स्थानीयसशस्त्रसेनासु सूडानजनमुक्ति-आन्दोलनस्य (उत्तरब्यूरो) अगर-गुटः, सूडान-मुक्ति-आन्दोलनस्य मिनावी-गुटः, न्याय-समानता-आन्दोलनम् च सन्ति सूडानदेशस्य सशस्त्रसङ्घर्षे ते सर्वे द्रुतसमर्थनसेनायाः विरुद्धं सूडानसशस्त्रसेनायाः सह मित्रतां कृतवन्तः । ते संयुक्तवक्तव्ये उक्तवन्तः यत्,केवलं सूडानसशस्त्रसेना, द्रुतसमर्थनसेना च सम्मिलिताः कस्यापि युद्धविरामवार्तालापस्य परिणामः अस्वीकार्यः अस्ति ।वक्तव्ये एतदपि उक्तं यत् कस्यापि वार्तायां द्रुतसमर्थनबलेन नागरिकानां हानिकारकं मानवीयप्रवेशं बाधितुं च कृतानां अपराधानां गणना अवश्यं करणीयम्।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि प्रसृतः अद्यपर्यन्तं च अस्तिसूडानदेशस्य केचन स्थानीयसशस्त्रसेनाः संघर्षस्य समये विभिन्नपक्षेषु विभक्ताः भूत्वा सूडानदेशस्य सशस्त्रसेनाभिः अथवा द्रुतसमर्थनसेनाभिः सह गठबन्धनं कृतवन्तः(मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।