समाचारं

रोबिन् ली इत्यस्य पत्नी मा डोङ्गमिन् इत्यनेन अस्मिन् वर्षे प्रथमवारं बैडु-भागस्य धारणा न्यूनीकृता, २६०,००० भागाः २२.४१ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां कृते नगदः कृतः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - प्रत्यक्ष आईपीओ

सद्यः,बैडुसम्बन्धितपक्षाः स्वस्य धारणानि न्यूनीकर्तुं योजनां कुर्वन्ति इति घोषणा दर्शयति यत् २०२४ तमस्य वर्षस्य जुलैमासस्य प्रथमे दिनाङ्के बैडु-संस्थापकस्य, अध्यक्षस्य, मुख्यकार्यकारीणां च रोबिन् ली-इत्यस्य पत्नी मा डोङ्गमिन्-इत्यनेन बैडु-संस्थायाः २६०,००० भागानां धारणा न्यूनीकृता, येन प्रायः २२.४१ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि नगदानि अभवन्

एतत् प्रथमवारं यत् मा डोङ्गमिन् २०२४ तमे वर्षे बैडु-शेयर-धारकं न्यूनीकृतवान् ।२०२३ तमे वर्षे मा डोङ्गमिन्-इत्यनेन बहुवारं बैडू-शेयर-धारणं न्यूनीकृत्य प्रायः २१० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि नगदं कृतम् आसीत्

तेषु मा डोङ्गमिन् इत्यनेन २०२३ तमस्य वर्षस्य जुलै-मासस्य ३ दिनाङ्के अक्टोबर्-मासस्य २ दिनाङ्के च द्विवारं ३९०,००० बैडु-शेयरस्य धारणा न्यूनीकृता ।वितरणमूल्याधारितं मूल्यं क्रमशः ५३.३९ मिलियन अमेरिकी-डॉलर्, ५२.४ मिलियन-अमेरिकीय-डॉलर् च आसीत् तदतिरिक्तं २०२३ तमस्य वर्षस्य एप्रिल-मासतः जून-मासपर्यन्तं मा डोङ्गमिन्-महोदयेन बैडु-समूहस्य कुलमूल्यं प्रायः ४९.४६ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि न्यूनीकृतानि, तस्य कुलमूल्यं प्रायः ५४.६६ अमेरिकी-डॉलर्-रूप्यकाणि अभवत्; प्रयुतहर्ट्स्।

पूर्ववार्तानुसारं २०२३ तमे वर्षे धारणासु अनेकवारं न्यूनीकरणानन्तरं मा डोङ्गमिन् इत्यस्य भागधारकानुपातः ३.२% यावत् न्यूनीकृतः अस्ति ।

वर्तमान समये बैडु-नगरे रोबिन् ली-महोदयस्य भागधारक-अनुपातः प्रायः १८.२% अस्ति, यस्य मतदान-अधिकारः ५९.३% अस्ति ।