समाचारं

शिक्षाविदः वू हेक्वान् : बृहत् मॉडल् मॉड्यूल् मध्ये विभाजनं लघु-मध्यम-आकारस्य उद्यमानाम् अनुप्रयोग-नवीनीकरणाय अनुकूलम् अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के वार्तानुसारं १२ तमे अन्तर्जालसुरक्षासम्मेलनं (ISC.AI २०२४ इति उच्यते) उद्घाटितम् ।बृहत् आदर्शः, सुरक्षा-उद्योगे नूतन-क्रान्तिस्य नेतृत्वम्" इति विषयरूपेण, सुरक्षायाः प्रमुखक्षेत्रद्वये गहनतया केन्द्रितं तथा च एआइ, चीनीय-इञ्जिनीयरिङ्ग-अकादमीशिक्षाविदःवू हेकुआन्मुख्यभाषणं कृतवान् तथा च उद्यमानाम् डिजिटलरूपान्तरणं डिजिटलसुरक्षां च सशक्तं कुर्वतां बृहत्माडलानाम् नूतनमाडलस्य विषये चर्चां कृतवान्।

शिक्षाविदः वू हेक्वान् इत्यनेन दर्शितं यत् एते मूलभूताः बृहत्प्रतिमानाः उद्यमानाम् अङ्कीयरूपान्तरणस्य अनिवार्यः भागः सन्ति, तेषां कृते अनेकानि आव्हानानि सम्बोधयितुं आवश्यकता वर्तते। परन्तु मूलभूत-बृहत्-माडल-मध्ये उद्योग-विशिष्ट-विशेषज्ञतायाः अभावः भवति, अतः बृहत्-माडल-प्रदातृणां ऊर्ध्वाधर-उद्योगैः सह सहकार्यस्य आवश्यकता वर्तते । लघुमध्यम-उद्यमानां कृते केवलं बृहत्-माडल-मूलभूत-विषयेषु प्रवेशस्य सीमा अतीव अधिका भवति ।

शिक्षाविदः वु हेक्वान् बृहत् मॉडल् इत्यस्य नवीनतायाः त्वरितीकरणस्य आवश्यकतायाः विषये चर्चां कृतवान् । सॉफ्टवेयर तथा सेवा SaaS इत्यस्य दृष्ट्या बृहत् मॉडल् नवीनता अनुकूलनस्य, मूल्यसेवागुणवत्तायाः च समस्यानां समाधानं करोति । अतः यदि बृहत् मॉडलं मॉड्यूलेषु विभक्तं भवति तथा च IaaS+PaaS+SaaS मॉडलस्य उपयोगः भवति तर्हि लघुमध्यम-उद्यमानां कृते बृहत् मॉडल् प्रयोक्तुं सुकरं भविष्यति

सः उल्लेखितवान् यत् अस्माभिः विविध-उद्योगानाम् सुरक्षा-क्षमता-प्रदानार्थं, सुरक्षा-संरक्षण-प्रणालीनां निर्माणे, परिपालने च सहायतां कर्तुं, औद्योगिक-उद्यमेभ्यः आरभ्य उपयोक्तृभ्यः सर्वान् पक्षान् आच्छादयितुं, गुप्तचर-साझेदारी-प्राप्त्यर्थं, सुरक्षित-संरक्षण-क्षमतां च प्रदातुं डिजिटल-सुरक्षा-संरक्षण-उपायानां अपि नवीनीकरणं करणीयम् |.

अन्ते शिक्षाविदः वु हेक्वान् इत्यनेन उक्तं यत् डिजिटलसुरक्षा डिजिटल अर्थव्यवस्थायाः विकासस्य केन्द्रबिन्दुः अभवत्। अन्येषां अङ्कीयप्रौद्योगिकीनां अनुप्रयोगः न केवलं सुरक्षारक्षायाः केन्द्रबिन्दुः, अपितु रक्षणस्य शक्तिशाली साधनम् अपि अस्ति ।आवश्यकता अस्तिबिग डाटा , आर्टिफिशियल इन्टेलिजेन्स, इन्टरनेट् आफ् थिंग्स इत्यादीनि प्रौद्योगिकीनि सुरक्षाक्षमतां वर्धयितुं अपेक्षा अस्ति यत् कृत्रिमबुद्धिः, डिजिटलसुरक्षा च क्षेत्रेषु विशेषज्ञाः विद्वांसः च अस्मिन् सम्मेलने उन्नतानुभवं साझां कर्तुं नूतनचिन्तनानि च कल्पयितुं शक्नुवन्ति। (डिङ्क्षि) ९.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।