समाचारं

मेटा टेक्सास् बायोमेट्रिक डाटा मुकदमेन निराकरणाय १.४ अरब डॉलरं दातुं सहमतः अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेक्सासस्य महान्यायवादी केन् पैक्सटनः ३० जुलै दिनाङ्के पूर्वसमये घोषितवान् यत् सामाजिकमाध्यमविशालकायः मेटा उपयोक्तृबायोमेट्रिकदत्तांशस्य अनधिकृतप्रयोगस्य फेसबुकविरुद्धस्य राज्यस्य मुकदमेन निराकरणाय १.४ अरब डॉलरं दातुं सहमतः अस्ति।

२०२२ तमस्य वर्षस्य फरवरीमासे केन् पैक्स्टन् इत्यनेन दाखिलस्य मुकदमे मेटा इत्यस्य उपरि आरोपः अस्ति यत् सः कानूनी अनुमतिं विना उपयोक्तृभिः फेसबुक् इत्यत्र अपलोड् कृतानां फोटोनां, भिडियानां च माध्यमेन कोटिकोटि टेक्सास्-निवासिनां बायोमेट्रिक-सूचनाः अवैधरूपेण गृहीतवान्, तस्य उपयोगं च करोति

महान्यायिकस्य कार्यालयेन प्रकाशितं यत् फेसबुक् २०११ तमे वर्षे "टैग् सुझाव" इति सुविधां प्रारब्धवान् ततः परं उपयोक्तृणां सहमतिम् विना अरबौ बायोमेट्रिक-परिचयः संगृहीतवान् अधिकांशस्य टेक्सास्-निवासिनां ज्ञानं विना मेटा फेसबुक्-मध्ये अपलोड्-कृतेषु फोटोषु प्रायः प्रत्येकस्मिन् मुखे मुख-परिचय-सॉफ्टवेयरं चालयति स्म, तस्य व्यक्तिस्य मुख-संरचनायाः आँकडान् अभिलेखयति स्म

मेटा इत्यनेन एतानि कार्याणि कृतानि यद्यपि एतत् अवगतम् आसीत् यत् टेक्सास् कैप्चर अथवा यूज आफ् बायोमेट्रिक आइडेंटिफायर् अधिनियमेन कम्पनीभ्यः उपयोक्तृभ्यः सूचनां न दत्त्वा तेषां सहमतिः न प्राप्य बायोमेट्रिकसूचनाः गृहीतुं निषिद्धम् अस्ति

मुखपरिचयप्रौद्योगिक्याः उपयोगस्य चिन्तानां सम्मुखीभूय मेटा २०२१ तमस्य वर्षस्य अन्ते फेसबुक् इत्यत्र मुखपरिचयविशेषतां निष्क्रियं करिष्यति इति घोषितवती । टेक्सास्-देशस्य हैरिसन-मण्डले राज्य-जिल्ला-न्यायालये दाखिलः एषः निपटनः एकस्मिन् राज्ये दाखिल-मुकदमे अद्यपर्यन्तं प्राप्तः बृहत्तमः अस्ति, पञ्चवर्षेषु तस्य भुक्तिः भविष्यति

केन् पैक्सटनः एकस्मिन् वक्तव्ये अवदत् यत् -

"एतत् ऐतिहासिकं निपटनं विश्वस्य बृहत्तमानां प्रौद्योगिकीकम्पनीनां समक्षं स्थातुं अस्माकं दृढनिश्चयं प्रदर्शयति तथा च तान् कानूनस्य उल्लङ्घनस्य, टेक्सास् निवासिनः गोपनीयताधिकारस्य उल्लङ्घनस्य च उत्तरदायीत्वं दर्शयति। टेक्सास् निवासिनः संवेदनशीलदत्तांशस्य कोऽपि दुरुपयोगः पूर्णबलेन दण्डितः भविष्यति नियमः।" "

मेटा-संस्थायाः प्रवक्ता मीडिया-माध्यमेभ्यः अवदत् यत् -

"अस्य विषयस्य समाधानं कृत्वा वयं प्रसन्नाः स्मः, भविष्ये टेक्सास्-देशे आँकडा-केन्द्र-विकास-सहितं वाणिज्यिकनिवेशानां अधिकविस्तारस्य प्रतीक्षां कुर्मः च।"

यद्यपि मंगलवासरे निपटनस्य घोषणा अभवत् तथापि वस्तुतः जूनमासे न्यायाधीशस्य पूर्वसंध्यायां मासद्वयात् पूर्वं सम्झौता कृता इति टेक्सास्-नगरस्य प्रतिनिधित्वं कुर्वतः वकिलसंस्थायाः मैककूलस्मिथ् केलर पोस्टमैन् च वदन्ति दलैः सार्वजनिकघोषणापूर्वं सौदानां विशिष्टशर्तानाम् अन्तिमरूपं निर्धारयितुं तस्मिन् समये कार्यवाहीयां स्थगितस्य अनुरोधः कृतः ।

तदतिरिक्तं केन् पैक्सटनस्य कार्यालयं अल्फाबेट् इत्यस्य विरुद्धं मुकदमान् निरन्तरं दास्यति, यत्र गूगलः टेक्सास्-नगरस्य कोटि-कोटि-निवासिनः बायोमेट्रिक-दत्तांशं अवैधरूपेण एकत्रितवान् इति आरोपः अस्ति