समाचारं

नेझा ऑटो : थाईलैण्ड्देशे प्रक्षेपणस्य ७२ घण्टानां अन्तः नेझा एक्स् इत्यस्य आदेशाः १,००० यूनिट् अतिक्रान्ताः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् आईटी हाउस् इत्यनेन मंगलवासरे नेझा ऑटो इत्यस्य सार्वजनिकखातेः ट्वीट् इत्यस्मात् ज्ञातं यत् थाईलैण्ड्देशे नेझा एक्स् इत्यस्य प्रारम्भस्य ७२ घण्टानां अन्तः एव आदेशाः१,००० वाहनानां भेदनं कृत्वा


२६ जुलै दिनाङ्के मलेशियादेशस्य कुआलालम्पुर-नगरे, थाईलैण्डदेशस्य बैंकॉक्-नगरे च २५ जुलै-दिनाङ्के नेझा एक्स् शुद्ध-विद्युत्-एसयूवी-इत्यस्य प्रक्षेपणं कृतम्

अस्मिन् वर्षे नेझा आटोमोबाइल इत्यनेन थाईलैण्ड्, इन्डोनेशिया, मलेशियादेशेषु त्रीणि प्रमुखाणि कारखानानि स्थापितानि ।

  • जनवरीमासे नेझा आटोमोबाइल इत्यनेन मलेशियादेशस्य भागिन्या सह अनुबन्धं कृत्वा तृतीयं विदेशकारखानं मलेशियादेशे निवसितम् ।

  • मार्चमासे नेझा ऑटोमोबाइलस्य थाईलैण्ड्-पारिस्थितिकी-स्मार्ट-कारखाने बृहत्-परिमाणेन उत्पादनं प्रारब्धम्, यत्र ३०,००० वाहनानां वार्षिक-उत्पादन-क्षमता अपेक्षिता

  • एप्रिलमासे नेझा ऑटोमोबाइलस्य इन्डोनेशियादेशस्य इको-स्मार्ट-कारखाने नूतनानां कारानाम् उत्पादनं आरब्धम् ।

आईटी हाउस् इत्यस्य पूर्वसमाचारानुसारं नेझा ऑटो इत्यस्य मुख्यकार्यकारी झाङ्ग योङ्ग इत्यनेन २८ दिनाङ्के प्रकटितं यत् अगस्तमासस्य आरम्भे चीनदेशे नूतनं नेझा एक्स मॉडल् प्रक्षेपणं भविष्यति। सन्दर्भार्थं वर्तमानस्य नेझा एक्स् इत्यस्य आधिकारिकमार्गदर्शकमूल्यं ९९,८०० युआन् तः १२४,८०० युआन् यावत् अस्ति ।

वर्तमान मॉडलस्य सामूहिकवितरणं गतवर्षस्य नवम्बरमासे आरब्धम् अस्ति यत् एतत् कारं पञ्चसु बाह्यवर्णेषु, द्वयोः आन्तरिकरङ्गयोः च उपलभ्यते अस्य वाहनस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६१९/१८६०/१६२८ मि.मी.



आन्तरिकस्य दृष्ट्या २.टङ्कNezha , एकं baffle डिजाइनं उपयुज्य।

शक्तिस्य दृष्ट्या वर्तमानमाडलं १२० किलोवाट् मोटर, अग्रे मैकफर्सन् तथा पृष्ठभागे बहु-लिङ्क्, एच्-ईपीटी४.० बैटरी नित्यतापमानतापप्रबन्धनप्रणाली, CLTC शुद्धविद्युत्परिधिः च ४०१कि.मी., ५०१कि.मी.