समाचारं

नासा स्वस्य केबलचैनलानि निरुद्ध्य स्ट्रीमिंग् आलिंगयिष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के IT House इति समाचारानुसारं नासा इत्यनेन अगस्तमासे स्वस्य केबलटीवीचैनलं बन्दं कृत्वा पूर्णतया स्ट्रीमिंग् मीडिया प्लेटफॉर्म NASA+ इत्यत्र परिवर्तनं भविष्यति इति घोषितम्। एषः निर्णयः नासा-संस्थायाः दूरदर्शन-उद्योगस्य विकास-प्रवृत्तेः अनुपालनं, पारम्परिक-दूरदर्शन-प्रसारणात् ऑनलाइन-वीडियो-सेवासु संक्रमणं च चिह्नयति


गतवर्षस्य अन्ते प्रक्षेपणात् आरभ्य नासा+ इत्यस्य दर्शकानां संख्या केबलचैनलानां अपेक्षया चतुर्गुणं दृश्यते इति नासा-संस्थायाः कथनम् अस्ति । केबलचैनल इव दर्शकाः नासा+ इत्यत्र लाइव् इवेण्ट्, न्यूज कवरेज्, मौलिकसामग्री च द्रष्टुं शक्नुवन्ति ।

उपयोक्तृ-अनुकूल-दर्शनार्थं नासा+ एण्ड्रॉयड्, आईओएस-यन्त्रेषु डाउनलोड् कर्तुं शक्यते, अपि च एप्पल् टीवी, रोक्, फायर टीवी इत्यादीनां स्ट्रीमिंग्-यन्त्राणां समर्थनं करोति । तदतिरिक्तं दर्शकाः नासा+-जालस्थलेन प्रत्यक्षतया अपि द्रष्टुं शक्नुवन्ति । उल्लेखनीयं यत्,नासा+ पूर्णतया निःशुल्कम् अस्ति, सदस्यतायाः आवश्यकता नास्ति।

आईटी हाउस् इत्यनेन उल्लेखितम् यत् नासा इत्यनेन नूतनाः आगामिकार्यक्रमाः अपि घोषिताः, यत्र क्षुद्रग्रह अन्वेषणं प्रति केन्द्रितं वृत्तचित्रं "Planetary Defenders" इति वृत्तचित्रं, चरमपर्यावरणानां अन्वेषणं कृत्वा "Aur Alien Earth" इति श्रृङ्खला ) समुद्रविषये केन्द्रितं "An Ocean in Bloom" इति वृत्तचित्रं च प्रदूषणं। तदतिरिक्तं दर्शकाः लोकप्रियश्रृङ्खलानां "अदर वर्ल्ड्स्", "द कलर आफ् स्पेस", "स्पेस् आउट्" इत्यादीनां नूतनानां प्रकरणानाम् दर्शनं करिष्यन्ति ।