समाचारं

कुआइशौ केलिंग एआइ वैश्विकसदस्यता प्रणाली आधिकारिकतया प्रारब्ध

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के वार्ता, कालः, २०१९.शीघ्र कार्यकर्ताविडियो जनरेशन बृहत् मॉडलके लिङ्गघोषितं यत् वैश्विकप्रयोक्तृणां आवश्यकतानां उत्तमरीत्या पूर्तये वैश्विकसदस्यतासेवा आधिकारिकतया प्रारब्धा अस्ति यत् सदस्यानां विभिन्नवर्गाणां कृते तदनुरूपं अनन्यकार्यं प्रदातुं शक्नोति।


आन्तरिकपरीक्षणार्थं उद्घाटितस्य कुआइशौ केलिंग् एआइ इत्यस्य लोकप्रियता निरन्तरं वर्तते, यत्र दशलाखाधिकाः जनाः अन्तर्जालद्वारा आवेदनं कुर्वन्ति इति कथ्यते । अधुना एव कुआइशौ-नगरेण केलिंग् एआइ-आन्तरिकपरीक्षणसेवायाः विश्वाय उद्घाटनस्य घोषणा कृता अस्ति । वैश्विकनिर्मातृणां आवश्यकतानां विभिन्नस्तरस्य अधिकं पूर्तये इतः परं केलिंग् एआइ सदस्यताव्यवस्था वैश्विकरूपेण आधिकारिकतया प्रारभ्यते।

अस्य आधिकारिकजालस्थले दर्शयति यत् वैश्विकसदस्यताव्यवस्था चीनदेशस्य सदृशी अस्ति, अपि च त्रयः वर्गाः विभक्ताः सन्ति-मासिकं कार्डम् उदाहरणार्थं, सदस्यतामूल्यानि त्रीणि क्रमशः US$10, US$37, US$92 च सन्ति, ये क्रमशः 660, 3000, 8000 "प्रेरणाबिन्दुनाम्" अनुरूपाः सन्ति, तथा च प्रायः 66, 300, 800 5s उच्च-प्रदर्शन-वीडियो जनयितुं शक्नुवन्ति मासिकपत्तेः अतिरिक्तं त्रैमासिकपत्तेः, अर्धवर्षीयपत्तेः, वार्षिकपत्तेः च विविधाः संकुलाः अपि उपलभ्यन्ते ।

केलिंग् एआइ इत्यनेन एकसप्ताहस्य सीमितसमयाय वैश्विकसदस्यानां कृते "५०% छूटः" इति छूटकार्यक्रमः अपि आरब्धः । तेषु स्वर्णसदस्यतायाः (मानकस्य) न्यूनतमं मूल्यं प्रतिमासं केवलं ५ अमेरिकीडॉलर् अस्ति;

वैश्विकसदस्यताव्यवस्थायाः आरम्भेण केलिंग् एआइ इत्यस्य कार्याणि सेवाश्च अधिकं सुधारिताः सन्ति । वर्तमान समये, प्रतिमासे अतिरिक्तं "प्रेरणाबिन्दून्" प्राप्तुं अतिरिक्तं, सदस्याः प्रथम-अन्तिम-फ्रेम्, विडियो-विस्तारः, मास्टर-कैमरा-गतिः, जलचिह्न-निष्कासनम् इत्यादीनां अनन्य-कार्यस्य अपि आनन्दं लभन्ते, येन निर्मातृभ्यः केलिंग्-एआइ-उपरि नियन्त्रणं अधिकं सुधारयितुम्, निर्मातुं च सहायकं भवति व्यावसायिकतायाः अनुरूपं निर्माणं The in-demand AI blockbuster.

ज्ञातव्यं यत् केलिंग् एआइ इत्यनेन सदस्य-अनन्य-उच्च-प्रदर्शन-विधानम् (Professional Mode) अपि प्रारब्धम् अस्ति । मूल्याङ्कनस्य अनुसारं उच्च-प्रदर्शन-संस्करणस्य तुलने उच्च-प्रदर्शन-संस्करणस्य वेनशेङ्ग-वीडियो-तुशेङ्ग-वीडियो-इत्येतयोः उत्तम-आज्ञा-अनुसरणं, उच्चतर-चित्र-गुणवत्ता, सशक्त-गतिशील-सङ्गतिः, समग्र-जनन-गुणवत्तायां च महत्त्वपूर्णः सुधारः अभवत्

जूनमासस्य ६ दिनाङ्के विमोचनात् आरभ्य केलिंग् एआइ स्वस्य कार्याणि सेवाश्च अनुकूलितुं प्रतिबद्धा अस्ति, तथा च क्रमशः तुशेङ्ग् विडियो तथा विडियो निरन्तरता इत्येतयोः क्षमतां उद्घाटितवान् जुलैमासे विश्वकृत्रिमबुद्धिसम्मेलने जालक्लायन्ट्, अनेकानि नूतनानि विशेषतानि च आधिकारिकतया विमोचिताः, पाठजनितानां भिडियोनां अवधिः १० सेकेण्ड् यावत् विस्तारितः जुलै-मासस्य २४ दिनाङ्के केलिंग् एआइ इत्यनेन घोषितं यत् मूलभूतं प्रतिरूपं पुनः उन्नयनं कृतम्, तत्सहकालं च आन्तरिकपरीक्षणार्थं पूर्णतया उद्घाटितम् अस्ति, तथा च चीनदेशे प्रथमवारं सदस्यताव्यवस्थां प्रारब्धम् यथा यथा सदस्यतासेवानां व्याप्तिः विश्वे विस्तारं प्राप्नोति तथा तथा उपयोक्तृभ्यः समृद्धतराणि सुविधानि च सेवानि अनुभवानि च प्रदास्यति। (एकः नारङ्गः) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।