समाचारं

नी क्षियालियान् "शातोउ समूहस्य" अभिनन्दनार्थं पञ्चतारकं रक्तध्वजं लहराति स्म: भवन्तः सर्वोत्तमाः सन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० जुलै दिनाङ्के सायंकाले बीजिंगसमये "शाटौ संयोजनेन" पेरिस् ओलम्पिकक्रीडायां टेबलटेनिसमिश्रितयुगलानां स्वर्णपदकं प्राप्तस्य अनन्तरं "टेबलटेनिसदादी" नी ज़ियालियान् सन यिंगशां वाङ्गचुकिन् च अभिनन्दितुं एकं भिडियो प्रकाशितवती सा... पञ्चतारकं रक्तध्वजं कृत्वा अवदत्- "त्वं श्रेष्ठः। अहं बहु प्रसन्नः अस्मि।"

तस्मिन् दिने नी क्षियालियान् अपि क्रीडायां आसीत् सा कैमरे अवदत्- "शाशा-दाटौ च यथार्थतया उत्तमं क्रीडितवन्तौ। एतत् सुलभं नासीत्। उत्तरकोरिया-युगलं यथार्थतया उत्तमम् आसीत्, परन्तु अस्माकं चीनीयदलम् अपि उत्तमम् आसीत्। यदि महत् स्यात्।" वयं विजयं प्राप्तवन्तः।पुनः अभिनन्दनम्, प्रसन्नाः ,प्रसन्नाः।"


Ni Xialian इत्यस्य व्यक्तिगत खातेः स्क्रीनशॉटः

३० जुलै दिनाङ्के बीजिंगसमये सायं नी क्षियालियन् इत्यनेन एकं भिडियो प्रकाशितम्, तस्याः दीर्घरबरक्रीडाशैली संयोगेन उत्तरकोरियादेशस्य महिलाक्रीडकस्य किम किनिङ्गस्य समाना एव इति प्रकटितम्। अन्तिमपक्षस्य पूर्वं चीनीयदलेन नी क्षियालियान् "शाटौ संयोजनस्य" स्पैरिंग् पार्टनरः भवितुम् आमन्त्रितम् ।

नी क्षियालियनः अवदत् यत्, "उत्तरकोरियादेशस्य महिलाक्रीडकाः मम समानरूपेण क्रीडन्ति। 'शाटौ' स्पैरिंग्-साथी भवितुं गौरवम्। तेषां साहाय्यं कर्तुं मम अपि दायित्वम् अस्ति। अहं वास्तवतः सर्वथा न संकोचम् अकरोम्। अहं तत् विना अनुभवामि।" the training of my motherland, there would be no Chinese team for me." मातृभूमिं प्रतिदातुं, चीनीयदलं प्रतिदातुं, चॅम्पियनशिप-विजयस्य मार्गे कतिपयान् विघ्नान् दूरीकर्तुं च एतादृशः अवसरः प्राप्तुं अहं कोऽस्मि? अहं बहु प्रसन्नः।"

३१ जुलै दिनाङ्के बीजिंगसमये १७:०० वादने सन यिङ्ग्शा नी क्षियालियन् इत्यस्य विरुद्धं क्रीडति। सन यिंगशा, नी क्षियालियन च इतिहासे एकवारं मिलितवन्तौ, २०१८ तमे वर्षे कतारदेशे दोहाविश्वयात्रायां।तस्मिन् समये सन यिंगशा नी क्षियालियनं ४-१ इति स्कोरेन पराजितवान् ।

जिमु न्यूजः नी क्षियालियनस्य सामाजिकलेखानां, शाङ्गगुआन न्यूजस्य च एकीकरणं करोति

(स्रोतः जिमु न्यूज)