समाचारं

ली क्षियाओशुआङ्गः चीनीयजिम्नास्टिकप्रशिक्षकदलस्य क्रोधेन आलोचनां कृतवान् यत् अन्ये यत् वक्तुं न साहसं कुर्वन्ति तत् वक्तुं साहसं करोमि

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयप्रतिनिधिमण्डलस्य प्रमुखघटनारूपेण जिम्नास्टिकः सर्वदा बहु ध्यानं आकर्षितवान् अस्ति ।

१९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः अनन्तरं चीन-दलेन जिम्नास्टिक-क्रीडायां कुलम् २९ स्वर्णपदकानि प्राप्तानि । तेषु चीनदलं त्रिवारं पुरुषदलस्य शीर्षमञ्चं प्राप्तवान् अस्ति ।


पुरुषदलस्य योग्यतापरिक्रमे अस्थायीरूपेण आहतस्य सङ्गणकस्य सहचरस्य स्थाने सु वेइडे कार्यं सम्पन्नवान्, परन्तु अन्तिमपक्षे सः महतीं त्रुटिं कृतवान्

३० जुलै-मासस्य प्रातःकाले पेरिस्-ओलम्पिक-जिम्नास्टिक-क्रीडायाः पुरुष-दल-अन्तिम-क्रीडायाः अन्तिमे स्पर्धायां सु वेइड् द्विवारं क्षैतिज-पट्टिकातः पतित्वा केवलं ११.६० अंकं प्राप्तवान्

चीनीयदलः जापानीदलेन विपर्यस्तः अभवत् अन्ते चीनीयदलः जापानीदलेन सह २५९.०६२ अंकैः रजतपदकं प्राप्तवान् । क्रीडायाः अनन्तरं सु वेइडे पत्रकारसम्मेलने अवदत् यत् - "अहं मम सङ्गणकस्य सहचरानाम् कृते क्षमा करोमि" इति ।

क्रीडायाः अनन्तरं तत्सम्बद्धाः विषयाः अपि उष्णसन्धानाः अभवन्, तेषां विषये नेटिजनैः उष्णतया चर्चा कृता ।

"ली क्षियाओशुआङ्गः चीनीयजिम्नास्टिकप्रशिक्षकदलस्य क्रोधेन आलोचनां कृतवान्"।

सर्वाधिकं समस्या प्रशिक्षकदलस्य एव अस्ति

अद्य चीनदेशस्य पूर्वजिम्नास्ट् विश्वविजेता ओलम्पिकविजेता च ली क्षियाओशुआङ्गः लाइवप्रसारणस्य समये स्वमतानि प्रकटितवान् यत् -"प्रशिक्षकदलस्य एव बृहत्तमः समस्या अस्ति।" अहं वक्तुं साहसं करोमि यत् अन्ये न वक्तुं साहसं कुर्वन्ति। " " .

ली क्षियाओशुआङ्गः अवदत् - अस्माकं प्रशिक्षकदलस्य समस्या अस्ति यदि क्रीडकस्य समस्या अस्ति तर्हि प्रशिक्षकस्य समस्या अवश्यमेव। वयं असफलाः अभवम, अस्माभिः सत्यं वक्तव्यम्। जिओ रुओटेङ्ग, झाङ्ग बोहेङ्ग, सु वेइडे, लियू याङ्ग, ज़ौ जिंगयुआन् च सर्वे उत्तमाः सन्ति, परन्तु वयं समस्यायाः अस्तित्वं पश्यामः वयं सर्वे अतीव वृद्धाः स्मः, वयं पर्याप्तं युवानः न स्मः। कायाकल्पः एव ! अस्माभिः अस्माकं प्रशिक्षणस्य प्रतिभाचयनपद्धतीनां च परिवर्तनं करणीयम्, तस्मिन् च अस्माभिः ध्यानं दातव्यम् ।


लाइव प्रसारणकक्षे जिम्नास्टिकदलस्य क्रोधेन आलोचनां कुर्वन् ली क्षियाओशुआङ्गस्य विडियोस्य स्क्रीनशॉट्

तदनन्तरं #李小双 इति हैशटैग् चीनीयजिम्नास्टिकप्रशिक्षकदलस्य निन्दां कृतवान्# इति वेइबो-इत्यत्र शीर्ष-प्रवृत्ति-विषयः अभवत् ।

ली क्षियाओशुआङ्गस्य वक्तव्यस्य विषये नेटिजनाः स्वस्य अनुमोदनं प्रकटयितुं पटलं प्लावितवन्तः।








नेटिजनैः स्थापितानां टिप्पणीनां स्क्रीनशॉट्

सिन्हुआ न्यूज एजेन्सी इत्यनेन जारीकृतम् :

पेरिस्-ओलम्पिक-क्रीडायां पुरुष-जिम्नास्टिक-स्वर्णपदकस्य हानिः एकस्य व्यक्तिस्य दोषः नास्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं पेरिस् ओलम्पिकक्रीडायाः पुरुषजिम्नास्टिकदलस्य अन्तिमपक्षे क्षैतिजपट्टिकाप्रतियोगितायाः अन्तिमपरिक्रमात् पूर्वं अधिकांशजनानां विश्वासः आसीत् यत् चीनीयदलस्य विजयस्य अवसरः अस्ति इति १२ वर्षाणाम् अनन्तरं लण्डन्-ओलम्पिक-क्रीडायाः अनन्तरं जनाः अन्ततः पुनः तत् चकाचौंधं प्रदोषं दृष्टवन्तः । मन्दप्रकाशे चीनीयपुरुषदलः पुरुषजिम्नास्टिकदलस्य ओलम्पिकविजेतृत्वं पुनः प्राप्तुं सुखं गौरवं च आनन्दयन् गर्वेण उद्घोषयति स्म परन्तु सु वेइडे इत्यस्य अनेकाः त्रुटयः सर्वेषां स्वप्नाः पूर्णतया भग्नाः अभवन् ।

जिओ रुओटेङ्गः रोदिति स्म। चोटैः परिपूर्णः क्षियाओ रुओटेङ्गः टोक्यो ओलम्पिकक्रीडायां स्वर्णपदकं अधुना एव त्यक्तवान् आसीत्, अस्मिन् समये सः चॅम्पियनशिपं अङ्गुलीभिः स्खलितं पश्यति स्म

ज़ौ जिंग्युआन्, लियू याङ्गः च रोदितवन्तौ । ते पूर्वमेव व्यक्तिगत-ओलम्पिक-विजेतारः सन्ति, परन्तु ते सर्वं मार्गं भ्रमन्ति, विगतत्रिषु वर्षेषु स्वयमेव भग्नाः च अभवन्, मुख्यतया अस्य दलस्य स्वर्णपदकस्य कृते।

कालः गतिः च ।तस्य खेदस्य उत्तरदायी केवलं सु वेइडे एव नासीत् ।यथा, यदि चीनीयदलस्य पर्याप्ताः उत्कृष्टाः सर्वतोमुखाः क्रीडकाः सन्ति तर्हि सम्भवतः चीनीयजिम्नास्टिकस्य प्रवेशसूचीं निर्धारयन्ते सति व्यापकः विकल्पः भविष्यति ।

झाङ्ग बोहेङ्गस्य वचने एतत् "देशस्य उत्तमक्रीडकैः" निर्मितं दलम् अस्ति । पेरिस-ओलम्पिक-क्रीडायां चीनीयपुरुष-जिम्नास्टिक-दलेन ज़ौ-जिंग्युआन्, झाङ्ग-बोहेङ्ग्, लियू-याङ्ग्, जिओ-रुओटेङ्ग्, सन-वेइ च प्रेषितवन्तः, मूलतः टोक्यो-ओलम्पिक-क्रीडायां पुरुष-दले तृतीयस्थानं प्राप्तवन्तः मुख्य-पङ्क्तिं धारयन्ति स्म वैकल्पिकक्रीडकाः यू हाओ, लान् ज़िंग्यु, सु वेइडे, शि काङ्ग् च सन्ति ।

पेरिस् ओलम्पिकक्रीडायां पुरुषाणां मञ्चप्रशिक्षणकाले दिग्गजः सन वेइ इत्यस्य पादौ आकस्मिकरूपेण चोटितः अभवत्, चीनीयदलेन तत्कालं विकल्पानां प्रयोगः कृतः । अयं दृश्यः लण्डन्-ओलम्पिकस्य पुनरावृत्तिः इव अस्ति । प्रतीक्षासूचौ सु वेइडे सन वेइ इत्यस्य सदृशेषु आयोजनेषु उत्तमः अस्ति, यत्र तलव्यायामः, तिजोरी, क्षैतिजपट्टिका इत्यादयः सन्ति, येषां आवश्यकता चीनीयजिम्नास्टिकदलस्य पुरुषदलप्रतियोगितायाः कृते एव अस्ति अन्ततः चयनितः सु वेइडे लण्डन्-ओलम्पिक-क्रीडायां गुओ वेइयाङ्गस्य "स्थले एव अग्निशामकस्य" प्रतिकृतिं कर्तुं असफलः अभवत् इति दुःखदम् ।



क्षैतिजबारप्रतियोगितायां चीनीयदलस्य खिलाडी सु वेइडे इत्यनेन त्रुटिः कृता ततः परं चीनीयदलस्य सदस्याः कुण्ठिताः दृश्यन्ते Photo by Xinhua News Agency reporter Cao Can

विकल्पः प्रायः जोखिमैः सह आगच्छति। वर्षत्रयपूर्वं पश्चात् पश्यन् यदा टोक्यो ओलम्पिकस्य रोस्टरः प्रकाशितः तदा चीनीयपुरुषजिम्नास्टिकदलस्य अपि विकल्पः आसीत् यत् किं ते लिन् चाओपान् प्रेषयितव्याः, यः अनुभवी किन्तु दुर्गतिः अस्ति, अथवा झाङ्ग बोहेङ्ग्, यस्य अन्तर्राष्ट्रीयस्पर्धासु अनुभवस्य अभावः अस्ति किन्तु सः अस्ति गतिं प्राप्य? ते कस्य अपि उपयोगं कुर्वन्ति स्म, तत्कालीनस्य चीनीयपुरुषजिम्नास्टिकदलस्य कृते एषा दुविधा आसीत् ।

रियो ओलम्पिकस्य "शून्यसुवर्णस्य वाटरलू" इत्यस्य सम्मुखीकरणानन्तरं तत्कालीनस्य जिम्नास्टिककेन्द्रस्य निदेशकः लुओ चाओयी सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददात्रेण सह अनन्यसाक्षात्कारे अवदत् यत् -"पारम्परिकक्रीडाविद्यालयानाम्, क्रीडादलानां च वर्तमानप्रतिभासमूहानुसारं २०२४ पर्यन्तं ते कष्टेन एव जीवितुं शक्नुवन्ति इति अनुमानितम् अस्ति।"२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः अद्वितीय-लाभांशानां कारणात् २०२४ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां चीनीय-जिम्नास्टिक-क्रीडा अद्यापि उष्णा आसीत्, भवेत् ते प्रशिक्षकाः, अधिकारिणः वा क्रीडकाः वा, ते परिचिताः आकृतयः एकैकशः अन्तर्धानं कृतवन्तः

वस्तुनिष्ठरूपेण जिम्नास्टिकः एकः मूलभूतः क्रीडा अस्ति यः लचीलतां, समन्वयं, शारीरिकसुष्ठुता च व्यायामं करोति तथापि प्रतिभानां विकासाय खलु मन्दः भवति, सर्वाङ्गक्रीडकानां संवर्धनं च मन्दतरम् अस्ति एकदा एकः प्रशिक्षकः एकस्य संवाददातुः कृते लेखान् गणितवान् : शीर्षस्थानां क्रीडकानां कृते अपि नूतनं आन्दोलनं निपुणतां प्राप्तुं न्यूनातिन्यूनं मासद्वयं भवति; .क्रियाणां नृत्यनिर्देशात्मकः संयोजनः ।

जिम्नास्टिकजनसंख्यायाः विस्तारार्थं चीनदेशस्य जिम्नास्टिकाः जनसामान्यस्य व्यावसायिकस्य च मध्ये बाधाः भङ्गयितुं परिश्रमं कुर्वन्ति । पूर्वं प्रस्तावितायाः "हैप्पी जिम्नास्टिक" इत्यस्य आधारेण चीनस्य जिम्नास्टिकस्तरस्य स्पर्धा प्रथमवारं २०२१ तमे वर्षे आरब्धा भविष्यति तथा च समग्रसमाजस्य पञ्जीकरणाय उद्घाटिता अस्ति ये शर्ताः पूरयन्ति ते अपि एथलीटस्य उपाधिं प्राप्तुं आवेदनं कर्तुं शक्नुवन्ति प्रासंगिक स्तर।

दलस्य स्वर्णपदकस्य महत्त्वं अस्मिन् तथ्ये अस्ति यत् एतत् न केवलं क्षेत्रे क्रीडकानां प्रतिस्पर्धात्मकक्षमतां प्रतिनिधियति, अपितु कस्यचित् देशस्य (क्षेत्रस्य) व्यापकप्रतिस्पर्धात्मकशक्तिं अपि प्रतिबिम्बयति जिम्नास्टिकः कदा पूर्णतया विद्यालयं प्रति आगमिष्यति ? कथं अधिकाः बालकाः प्रतियोगिताक्रीडायाः मार्गे निरन्तरं गन्तुं शक्नुवन्ति ? उत्तम तृणमूलप्रशिक्षकाणां संवर्धनं कथं करणीयम् ? अन्तर्राष्ट्रीयजिम्नास्टिकसङ्घस्य चीनस्य स्वरस्य कथं उत्तमरीत्या रक्षणं करणीयम्? ...

अद्यापि बहु प्रश्नाः उत्तराणि प्रतीक्षन्ते।

साभारः दवन न्यूज व्यापक

ब्रेकिंग न्यूजस्य अधिकारस्य रक्षणस्य च चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु, "Help" इति अन्वेषणं कुर्वन्तु तथा च एकेन क्लिकेण प्रत्यक्षतया "Morning Help" मञ्चे गच्छन्तु अथवा हॉटलाइन 0731-85571188 इत्यत्र सम्पर्कं कुर्वन्तु; सरकारी-उद्यमसामग्रीसेवानां कृते विशेषासनम् : 19176699651.