समाचारं

World Wide Web Consortium W3C इत्यनेन एकं दस्तावेजं जारीकृतम् यत् तृतीयपक्षस्य कुकीजं रद्दं कर्तव्यम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् गूगलेन क्रोम ब्राउजर् इत्यस्य तृतीयपक्षस्य कुकीजं समाप्तुं बाध्यं कर्तुं योजनां शेल्फ् करिष्यामि इति घोषितस्य अनन्तरं वर्ल्ड वाइड् वेब् संघः (W3C) जुलै २९ दिनाङ्के एकं ब्लॉग् पोस्ट् जारीकृतवान्, यत्र स्वविचाराः पुनः उक्ताःतृतीयपक्षस्य कुकीजं निष्क्रियं भवितुमर्हति


IT Home Note: World Wide Web Consortium, W3C Council इति अपि ज्ञायते, World Wide Web इत्यस्य मुख्यं अन्तर्राष्ट्रीयमानकसङ्गठनं अर्धस्वायत्तं गैरसरकारीसंस्था च अस्ति

W3C एकस्मिन् ब्लॉग्-पोष्ट्-मध्ये विश्वासं करोति यत् तृतीय-पक्षस्य कुकीजः संजालविकासाय अनुकूलः नास्ति तथा च मुख्यतया निम्नलिखितसमस्याः सन्ति:

  • मार्ग:उपयोक्तृक्रियाकलापं जालपुटेषु अनुसरणं कर्तुं शक्यते,

  • विज्ञापनं वितरन्तु : १.दत्तांशस्य अनुसरणस्य आधारेण विज्ञापनं समीचीनतया वितरितुं उपयोक्तृव्यवहारस्य निरीक्षणं च कुर्वन्तु

  • दत्तांशसङ्ग्रहः : १.उपयोक्तृणां संवेदनशीलसूचनाः संग्रहणस्य आधारेण

W3C इत्यनेन उक्तं यत् तृतीयपक्षीयकुकीजस्य उन्मूलनविषये तस्य मतं उद्योगस्य अनेकैः संस्थाभिः समर्थितम् अस्ति तथा च ब्रिटिशसूचनाआयुक्तकार्यालयादिभिः नियामकसंस्थाभिः अपि तृतीयपक्षस्य कुकीजस्य अवरोधस्य आह्वानं कृतम् अस्ति

W3C कथयति यत् नेटवर्क् आर्किटेक्चरस्य प्रबन्धकः इति नाम्ना भवतः कार्ये भवतः बृहत् चित्रे (समग्रं नेटवर्क् मञ्चे) विवरणेषु (अनुशंसितविशेषताः विनिर्देशाः च) ध्यानं दातव्यम्

W3C spec लेखकानां कृते मार्गदर्शनं दातुं बहु परिश्रमं करोति येन तेषां नूतनाः प्रौद्योगिकीः तान् छिद्रान् पूरयन्ति येषां पूरणीयाः आवश्यकता वर्तते, शेषजालस्य सह विग्रहं न कुर्वन्ति, भविष्ये च अस्मान् परिहार्य कष्टं न जनयन्ति।