समाचारं

Yike Business Review |.. iOS 18 इत्यत्र कॉल् रिकार्डिङ्ग् फंक्शन् योजितं भवति, यत् अनेकेषां घरेलुप्रयोक्तृणां कृते अतीव महत्त्वपूर्णं विक्रयबिन्दुः अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज


कवर समाचार रिपोर्टर कै शिकी ओउयांग होंग्यू यी यिली

एप्पल् iOS 18.1 विकासक बीटा विमोचयति, उपयोक्तारः एप्पल् बुद्धिमान् अनुभवितुं शक्नुवन्ति

२९ जुलै दिनाङ्के स्थानीयसमये एप्पल् इत्यनेन iOS १८.१, iPadOS १८.१, macOS Sequoia १५.१ इत्येतयोः विकासकबीटासंस्करणं प्रकाशितम्, येन उपयोक्तारः “Apple Intelligence” इत्यस्य केचन कार्याणि अनुभवितुं शक्नुवन्ति बीटा-मध्ये एप्पल्-स्मार्ट-विशेषतासु केचन सिरि-कृते अद्यतन-डिजाइन-सहितं बहु-अनुरोध-मध्ये सन्दर्भं निर्वाहयितुं क्षमताम् अस्ति

टिप्पणियाँ : १.iOS18 अन्ततः "महाकाव्य" अद्यतनं प्राप्तुं प्रवृत्तः अस्ति, एतत् बहुभिः घरेलुप्रयोक्तृणां कृते अतीव महत्त्वपूर्णं विक्रयबिन्दुः अस्ति तथापि, प्रणाली प्रेरयति रिकार्डिङ्ग् करणात् पूर्वं केचन उपयोक्तारः ये अन्ये स्वस्य रिकार्डिङ्ग् विषये ज्ञातुम् इच्छन्ति न ते अद्यापि निरुत्साहिताः भवेयुः, परन्तु किमपि न भवतु, iOS इत्यनेन महत्त्वपूर्णं पदं गृहीतम्।

चीन कम्प्यूटर फेडरेशन सीसीएफ तथा झोङ्गके रुक्सिन् इत्यनेन संयुक्तरूपेण शिक्षणक्षेत्रे प्रथमं सीसीएफ उद्योग-विश्वविद्यालयसहकार्यनिधिः स्थापितः, आधिकारिकतया च तस्य आरम्भः कृतः

अद्यैव चीनसङ्गणकसङ्घस्य सीसीएफ तथा झोङ्गके रुक्सिन् समूहेन संयुक्तरूपेण स्थापितः शिक्षणक्षेत्रे प्रथमः सीसीएफ उद्योग-शैक्षणिकसहकारकोषः आधिकारिकप्रक्षेपणस्य घोषणां कृतवान् आधिकारिकपरिचयस्य अनुसारं कोषस्य उद्देश्यं कोषसमर्थनस्य परियोजनामार्गदर्शनस्य च माध्यमेन सङ्गणकप्रयोगानाम् व्यावहारिकशिक्षणस्य सुधारं नवीनतां च प्रवर्तयितुं, आरआईएससी-वीक्षेत्रे अधिकाधिक उत्कृष्टसङ्गणकप्रतिभानां संवर्धनं च अस्ति।

टिप्पणियाँ : १. चीनदेशस्य सङ्गणकशिक्षा बहुवर्षेभ्यः गहनतया संवर्धितं लोकप्रियतां च प्राप्नोति, परन्तु अद्यापि उच्चप्रौद्योगिकीप्रतिभानां अन्वेषणं, संवर्धनं च निरन्तरं कर्तुं आवश्यकम् अस्ति। यदा उद्योगसङ्घः अग्रपङ्क्ति-उद्यमैः सह हस्तं संयोजयन्ति तदा ते व्यावहारिकदृष्ट्या सङ्गणकशिक्षायाः समर्थनं कर्तुं आरभन्ते । सङ्गणकशिक्षणे छात्राः न केवलं शिक्षितुं शक्नुवन्ति, अपितु तस्य उपयोगं कर्तुं, पर्याप्तरूपेण च उपयोगं कर्तुं शक्नुवन्ति।

ओलम्पिक-क्रीडायाः आयोजनेन ग्रीष्मकालीन-यूरोपीय-यात्रायाः वर्धनं भवति

यथा यथा पेरिस् ओलम्पिकस्य आरम्भः अभवत् तथा तथा फ्रान्स-युरोप-देशयोः यात्रा अधिका लोकप्रियतां प्राप्तवती, अनेकेषु ऑनलाइन-यात्रा-मञ्चेषु तत्सम्बद्धेषु बहिर्गमन-यात्रा-आदेशेषु पर्याप्तवृद्धिः अभवत् Ctrip-दत्तांशैः ज्ञायते यत् एतावता ओलम्पिककाले (जुलाई २६-११ अगस्त) पेरिस्-नगरं प्रति मुख्यभूमिपर्यटकैः कृतानां यात्रा-आदेशानां कुलसङ्ख्यायां वर्षे वर्षे ११४% वृद्धिः अभवत्, पेरिस्-नगरस्य होटेलानां बुकिंग्-सङ्ख्यायां वृद्धिः अभवत् वर्षे वर्षे १९४% वर्धितम्, फ्रेंचकारभाडानां बुकिंग्-सङ्ख्या च वर्षे वर्षे १२६% वर्धिता अस्ति । टोङ्गचेङ्ग-यात्रा-मञ्चे ओलम्पिकक्रीडायाः प्रथमसप्ताहे प्रमुख-घरेलुनगरेभ्यः पेरिस्-नगरं प्रति विमानटिकट-बुकिंग्-क्रीडायाः लोकप्रियता वर्षे वर्षे १५०% अधिका अभवत्, तथा च मूलनगरीयक्षेत्रेषु होटेल-बुकिंग्-क्रीडायाः लोकप्रियता पेरिस्-नगरस्य वर्षे वर्षे ४ गुणाधिकं वृद्धिः अभवत् ।

टिप्पणियाँ : १. बृहत्-स्तरीय-अन्तर्राष्ट्रीय-कार्यक्रमेषु पर्यटनस्य प्रबलं चालकशक्तिः भवति । यूरोपीय ओलम्पिकक्रीडायाः उत्साहः प्रज्वलितः सन् वैश्विकपर्यटनविपण्यं पुनः प्रज्वलितम्, विशेषतः ग्रीष्मकालीनपर्यटनविपण्यं समृद्धेः नूतनपरिक्रमस्य आरम्भं करोति। फ्रान्स् इति दर्शनीयस्थलं यत् सर्वदा ग्रीष्मकालीनपर्यटनस्थलम् आसीत्, अस्मिन् वर्षे ओलम्पिकक्रीडायाः कारणेन अपूर्वं पर्यटनस्थलं जातम्।

विश्वसुवर्णपरिषदः : अस्मिन् वर्षे प्रथमार्धे वैश्विकसुवर्णमागधा २,४४१.३ टन आसीत्, यत् वर्षे वर्षे १.३% वृद्धिः अभवत् ।

अद्य विश्वस्वर्णपरिषद्द्वारा प्रकाशितेन "ग्लोबल गोल्ड डिमाण्ड् ट्रेण्ड् रिपोर्ट्" इत्यनेन ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे वैश्विकसुवर्णमागधायां किञ्चित् वृद्धिः अभवत्। अस्मिन् वर्षे प्रथमार्धे वैश्विकसुवर्णमागधा २,४४१.३ टन आसीत्, यत् वर्षे वर्षे १.३% वृद्धिः अभवत् । तेषु सुवर्णस्य आभूषणस्य उपभोक्तृमागधा ८७० टन आसीत्, वर्षे वर्षे १०% न्यूनता अभवत्; वर्षस्य प्रथमार्धे वैश्विककेन्द्रीयबैङ्काः ४८३ टनसुवर्णं क्रीतवन्तः, येन वर्षे वर्षे ५% वृद्धिः अभवत्, येन समग्रसुवर्णमागधा वर्धिता ।

टिप्पणियाँ : १. सुवर्णं बहुमूल्यं धातुत्वेन सर्वदा सुरक्षितं स्थानं गण्यते । यदा यदा विश्वस्य अर्थव्यवस्थायां परिवर्तनं भवति, शेयर-बजारस्य उतार-चढावः भवति, मुद्राणां मूल्यं न्यूनं भवति तदा तदा सुवर्णस्य मूल्यं वर्धते । एतत् ऐतिहासिकदत्तांशैः द्रष्टुं शक्यते ।