समाचारं

Zaozhidao |.द्वितीयत्रिमासे Luckin Coffee इत्यस्य शुद्धराजस्वं 8.4 अरब युआन् अतिक्रान्तवान्;

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज


लकिन् कॉफी : द्वितीयत्रिमासे शुद्धराजस्वं ८.४ अरब युआन् अतिक्रान्तवान्, येन एकत्रिमासे नूतनं राजस्वं उच्चतमं स्थापितं

लकिन् कॉफी इत्यस्य आधिकारिकजालस्थलस्य अनुसारं द्वितीयत्रिमासे लकिन् कॉफी इत्यस्य शुद्धराजस्वं ८.४ अरब युआन् आसीत्, यत् ८.३२ अरब युआन् इति अनुमानितम् आसीत्, यत् वर्षे वर्षे ३५% वृद्धिः अभवत् द्वितीयत्रिमासे लकिन् कॉफी इत्यस्य शुद्धलाभः ८७१.१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १३% न्यूनता अभवत् ।

Dong Yuhui Company इत्यनेन Yu Hui Peer Trademark इत्यस्य सफलतापूर्वकं पञ्जीकरणं कृतम्

अद्यतने, Yu Hui Peer (Beijing) Technology Co., Ltd. द्वारा पञ्जीकरणार्थं आवेदनं कृतवन्तः अनेकाः "Yu Hui Peer" व्यापारचिह्नाः नवीनतया पञ्जीकृताः सन्ति अन्तर्राष्ट्रीयवर्गीकरणे खाद्यं, फर्निचरं, परिवहनम् इत्यादयः सन्ति। कम्पनीयाः स्थापना दिसम्बर २०२३ तमे वर्षे अभवत् ।अस्याः कानूनीप्रतिनिधिः, कार्यकारीनिदेशकः, प्रबन्धकः च डोङ्ग युहुई, अस्याः पर्यवेक्षकः च यू मिन्होङ्गः अस्ति, अधुना अस्य पूर्णतया स्वामित्वं बीजिंग न्यू ओरिएंटल क्सुनचेङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् अस्ति

Suning Retail Cloud पूर्णतया 818 प्रारम्भं करोति, 500 मिलियन उपभोक्तृसहायतां निवेशयति यत् पुरातनं नूतनं प्रतिस्थापयितुं सहायतां करोति

३० जुलै दिनाङ्के Suning.com इत्यनेन २०२४ तमस्य वर्षस्य खुदरा-मेघ-साझेदार-सम्मेलनं कृत्वा निम्नस्तरीय-बाजाराणां कृते ८१८-प्रचारः आरब्धः, यत् गृह-उपकरणानाम् व्यापार-प्रचारस्य सक्रियरूपेण प्रतिक्रियां दत्तवान् अवगम्यते यत् ८१८ कालखण्डे Suning.com इत्यनेन क्रयणेषु ३,००० युआन् यावत् छूटः, १,००० युआन् पर्यन्तं व्यापार-अनुदानं, उपभोक्तृसहायतायाः कृते ५० कोटि युआन् निवेशः च कृतः

माइक्रोसॉफ्ट : चतुर्थे त्रैमासिके राजस्वं ६४.७२७ अब्ज अमेरिकीडॉलर् आसीत्, शुद्धलाभः वर्षे वर्षे १०% वर्धितः

माइक्रोसॉफ्ट् इत्यनेन २०२४ वित्तवर्षस्य चतुर्थत्रिमासिकस्य पूर्णवर्षस्य च वित्तीयपरिणामानां घोषणा ३० जुलै दिनाङ्के स्थानीयसमये कृता । प्रतिवेदने दर्शितं यत् चतुर्थे वित्तत्रिमासे माइक्रोसॉफ्टस्य राजस्वं ६४.७२७ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य ५६.१८९ अरब अमेरिकीडॉलर् इत्यस्य तुलने १५% वृद्धिः अभवत् विनिमयदरपरिवर्तनस्य प्रभावं विहाय वर्षे वर्षे वृद्धिः अभवत् 16% इत्यस्य शुद्धलाभः 22.036 अरब अमेरिकी डॉलरः आसीत्, यत् गतवर्षस्य समानकालस्य 20.081 अरब अमेरिकी डॉलरस्य तुलने वर्षे वर्षे 11% वृद्धिः अभवत्, विनिमयदरस्य प्रभावं विहाय परिवर्तनं प्रतिशेयरं क्षीणं अर्जनं २.९५ अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य २.६९ अमेरिकीडॉलर् इत्यस्य तुलने १०% वृद्धिः अभवत्, विनिमयदरपरिवर्तनस्य प्रभावं विहाय विनिमयदरपरिवर्तनस्य प्रभावः वर्षे वर्षे ११% वृद्धिः आसीत्; .

अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः मिश्रित-लाभैः समाप्ताः, एनवीडिया-संस्थायाः ७% अधिकं पतनं जातम् ।

३० जुलै दिनाङ्के व्यापारस्य समाप्तेः समये अमेरिकी-देशस्य प्रमुखेषु त्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः आसीत्, यत्र नास्डैक् १.२८%, एस एण्ड पी ५०० ०.०५%, डाउ-इत्यस्य ०.५% च न्यूनता अभवत् अधिकांशः बृहत् प्रौद्योगिक्याः स्टॉक्स् न्यूनः अभवत्, एन्विडिया ७% अधिकं, आर्म ६% अधिकं, टेस्ला ४% अधिकं, माइक्रोसॉफ्ट, अमेजन, नेटफ्लिक्स्, मेटा च किञ्चित् पतितः, एप्पल्, गूगल च किञ्चित् वर्धितौ चीनीयस्य अधिकांशस्य लोकप्रियस्य अवधारणायाः स्टॉकेषु एक्सपेङ्ग् मोटर्स् तथा पिण्डुओडुओ इत्येतयोः मध्ये ३% अधिकं न्यूनता अभवत्, ली ऑटो इत्यस्य २% अधिकं न्यूनता अभवत्, बैडु तथा बिलिबिली इत्येतयोः मध्ये १% अधिकं न्यूनता अभवत्, जेडी डॉट कॉम, अलीबाबा, वेइबो इत्येतयोः मध्ये किञ्चित् न्यूनता अभवत् । तथा ३६ Kr १% अधिकं वर्धितम् ।