समाचारं

iPhone call recording पूर्वमेव सूचितं भविष्यति तथा च ज्ञापनं स्वयमेव रक्षितं भविष्यति तथा च बुद्धिमान् सारांशः स्वयमेव जनयितुं शक्यते।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार] अधुना एव एप्पल् इत्यस्य नवीनतमं विकासकपूर्वावलोकनसंस्करणं iOS 18.1 Beta इति विमोचितम्, यत् अन्ततः कॉल् रिकार्डिङ्ग् कार्यं ऑनलाइन आनयत्, परन्तु एतत् केवलं iPhone 15 Pro/Max उपयोक्तृभ्यः एव उपलभ्यते आह्वानस्य समये उपयोक्ता आह्वानस्य सामग्रीं प्रतिलेखं च अभिलेखयितुं कॉल-अन्तरफलकस्य उपरि वामकोणे "Recording" इति बटनं ट्याप् कर्तुं शक्नोति, परन्तु रिकार्ड्-करणात् पूर्वं "एषः आह्वानः अभिलेखितः भविष्यति" इति स्वर-प्रोम्प्ट् प्राप्स्यति आह्वानस्य अभिलेखनस्य समाप्तेः अनन्तरं रिकार्डिङ्ग् स्वयमेव Notes अनुप्रयोगे रक्षितं भविष्यति, तथा च Apple Intelligence स्वयमेव रिकार्डिङ्गसूचनायाः सारांशं जनयिष्यति यत् उपयोक्तृभ्यः आह्वानस्य समये मुख्यसूचनाः शीघ्रं ग्रहीतुं साहाय्यं करोति


फोन-कॉल-प्रतिलेखन-विशेषता अनेकभाषाणां समर्थनं करोति, यत्र आङ्ग्लभाषा (अमेरिका, यूके, ऑस्ट्रेलिया, कनाडा, भारतं, आयर्लैण्ड्, न्यूजीलैण्ड्, सिङ्गापुर), स्पैनिश (अमेरिका, मेक्सिको, स्पेन), फ्रेंच (फ्रांस्), जर्मन (जर्मनी), जापानी ( जापान), मण्डारिन् (मुख्यभूमिचीन, ताइवान), कैन्टोनीज (मुख्यभूमिचीन, हाङ्गकाङ्ग) तथा पुर्तगाली (ब्राजील्) ।

iOS 18.1 Beta अद्यतनं Siri इत्यस्य नूतनसंस्करणेन आनयितानि दृश्यप्रतिक्रियाः निरन्तरं वार्तालापक्षमतां च आनयति; ; Photos app स्मृतिविशेषताः, विडियो अन्वेषणक्षमता च वर्धयति ।

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु