समाचारं

२७ वर्षीयः बालिका १५ वर्गमीटर्परिमितस्य लघुगृहे निवसति, यत् अत्यन्तं भण्डारण-अनुकूलम् अस्ति ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यद्यपि शृगालः लघुः अस्ति तथापि तस्य सर्वे आन्तरिकाः अङ्गाः सन्ति।" अस्मिन् लघुस्थाने सा स्वस्य परमभण्डारणकौशलस्य उपयोगेन व्यावहारिकं उष्णं च गृहं निर्मितवती ।



प्रवेशमात्रेण लघुप्रवेशशाला अस्ति । यद्यपि स्थानं सीमितं भवति तथापि प्रत्येकं इञ्चं पूर्णतया उपयुज्यते । द्वारस्य पृष्ठतः हुकाः, भित्तिस्थाः अलङ्कारिकचित्राः च एतत् लघुस्थानं जीवनपूर्णं कुर्वन्ति ।




मुक्तपाकशालायां गच्छन् भित्तिमन्त्रिमण्डलेषु रजतानि, शौचालयपत्रं च प्राप्नुवन्ति । अस्मिन् लघुस्थाने प्रत्येकं उपलब्धं कोणं चतुराईपूर्वकं उपयुज्यते। यद्यपि रजतस्थापनार्थं पीठिकायां पदानि स्थापयितव्या तथापि एषा बालिका एतादृशजीवने अभ्यस्ता अस्ति, तस्याः गतिः सुव्यवस्थिता, कुशलाः च सन्ति




️ वासगृहं, भोजनालयं, शय्यागृहं च एकत्र कृत्वा बहुव्यक्तियुक्तं सोफा विश्रामस्थानं वा एकशय्यारूपेण वा उपयोक्तुं शक्यते। लघुजालकपार्श्वे हरितवनस्पतयः, सोफानां मध्ये अन्तरालेषु स्लॉट्युक्ताः अलमारियाः च सर्वे एतत् स्थानं जीवनपूर्णं कुर्वन्ति ।




️ भोजनमेजस्य भोजनकुर्सीनां च डिजाइनेन चतुराईपूर्वकं स्थानस्य रक्षणं भवति, तस्य पार्श्वे स्थिताः अलमारियाः च विविधवर्गीकृतभण्डारणआवश्यकतानां पूर्तिं कुर्वन्ति। पार्श्वफलके पाकशालायाः पात्राणां भण्डारणं, लघुउपकरणानाम् स्थापनं च जीवनं अधिकं सुलभं करोति ।


️ ♀️ मन्त्रिमण्डलस्य अधः यत् स्थानं व्यर्थं न भवति तत् डम्बल, योगचटाई इत्यादीनां फिटनेस उपकरणानां संग्रहणार्थं उपयुज्यते। अस्मिन् अल्पे अन्तरिक्षे क्रीडायाः जीवनस्य च सम्यक् संयोजनं कर्तुं शक्यते ।



️ सोफा पृष्ठभूमि भित्तिः लाल इष्टका डिजाइनं धारयति, यत् सरलं तथापि व्यक्तिगतम् अस्ति। कतिपयानि लघु अलङ्काराः सम्पूर्णं स्थानं अधिकं रोचकं कुर्वन्ति ।



गृहं आकारस्य विषये न, अपितु उष्णतायाः आरामस्य च विषये अस्ति। यद्यपि अस्याः बालिकायाः ​​गृहं केवलं १५ वर्गमीटर् अस्ति तथापि सा स्वस्य प्रज्ञायाः, सृजनशीलतायाः च उपयोगेन जीवनेन पूर्णं लघुनीडं निर्मितवती । वयं सर्वे सावधानीपूर्वकं स्वगृहाणि निर्मामः कियत् अपि विशालं लघु वा भवतु, अस्माकं व्यस्तजीवने स्वकीयं शान्तिं सन्तुष्टिं च प्राप्तुं शक्नोति।