समाचारं

अधिकाधिकाः युवानः वासगृहे सोफां न स्थापयन्ति अहं तत् प्रयतितवान् तथा च तत् वस्तुतः शीतलम् आसीत्।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि वासगृहे काफीमेजः नास्ति तर्हि तत् अन्तरिक्षस्य जामस्य न्यूनीकरणार्थम् अस्ति, तर्हि वयं विरले एव पश्यामः इति कारणतः यदि सोफा नास्ति तर्हि तत् अवगन्तुं किञ्चित् कठिनम् अस्ति;

परन्तु समकालीनयुवानां गृहेषु एतादृशः विद्रोहीनिर्णयः अधिकाधिकं प्रचलति, तेषां गृहं "बान्धवानां स्वागतं न करोति" इति अपि घोषितम् अस्ति



अतः किम् एषः निर्णयः सम्भवः ? वस्तुतः अहम् अपि तस्य प्रयासं कृतवान्, चेक-इन कृत्वा मया तस्य आनन्दः प्राप्तः ।

1. सोफां विना कुत्र उपविष्टुं शक्नोमि ?

एषः प्रश्नः चिन्तनीयः, प्रथमं मम अतीव जिज्ञासा आसीत् । परन्तु असंख्ययुवानां गृहाणि दृष्ट्वा अहं किमपि आश्चर्यं न अनुभवामि ।



वस्तुतः सोफां न स्थापयितुं तथाकथितस्य अर्थः सोफां त्यक्तुं न भवति, अपितु पारम्परिकं ऋजुपङ्क्तियुक्तं वा मॉड्यूलर सोफां त्यक्त्वा, विश्रामस्य आवश्यकतां पूर्तयितुं लघुतरं अधिकं संकुचितं च फर्निचरं चयनं कर्तुं भवति



कतिपयानि क्षेपणतकियाः, कतिपयानि फ्यूटोन्, एकः आसनः, सोफाकुशनः वा भवितुम् अर्हति । संक्षेपेण वक्तुं शक्यते यत् अनेके विकल्पाः सन्ति, येषां प्रभावः भवतः जीवने सर्वथा न भविष्यति ।



नेटिजन @一咿_Yii: .न सोफा, न कॉफी टेबल, न च अतिथयः, केवलं विशालः कालीनः, कतिपयानि क्षेपणतकियाः च भवतु एषः एव स्वतन्त्रतायाः भावः मया इष्टः।



2. सोफा न भवति चेत् के लाभाः सन्ति ?

वासगृहे सोफायाः अभावस्य अर्थः अस्ति यत् अन्तरिक्षे अधिकं आरामः परिवर्तनशीलता च भवति, अतः निम्नलिखितपक्षैः सह लाभाः स्पष्टाः सन्ति



1बहुधनस्य रक्षणं कर्तुं शक्नोति

यथा वयं सर्वे जानीमः, अलङ्कारः अतलः गर्तः अस्ति यदि भवान् महत् बजटं सज्जीकरोति चेदपि अन्ते भवान् आर्थिकदबावस्य सामनां कर्तुं शक्नोति। यथा - यदि भवान् केवलं अभिनयं करोति तर्हि अन्यत् उदाहरणं यदा कठिनं अलङ्कारं समाप्तं भवति तथा च मृदु अलङ्कारं क्रेतुं धनं नास्ति



यदि भवन्तः गृहे सोफां रद्दं कुर्वन्ति तर्हि भवतः आर्थिकदबावः किञ्चित् निवृत्तः भविष्यति। यद्यपि सोफा-समूहस्य बहु मूल्यं नास्ति तथापि न्यूनातिन्यूनं कतिपयानि सहस्राणि डॉलर-रूप्यकाणि रक्षिताः भविष्यन्ति ।



अतः यदा अर्थव्यवस्था कठिना भवति तदा सहस्राणि डॉलरं रक्षितानि अन्येषु आवश्यकेषु गृहसामग्रीषु उपयोक्तुं शक्यन्ते । यथा स्नानगृहं, धौतयन्त्रम् इत्यादयः।



नेटिजन @一久 mom: .अहं मूलतः आगामिमासे मम वेतनं दत्तं चेत् सोफां क्रेतुं चिन्तितवान्, परन्तु किञ्चित्कालं यावत् जीवित्वा अहं ज्ञातवान् यत् एतत् तृणस्य फ्यूटोन्-उपरि तलम् उपविश्य बालानाम् अपि क्रियाकलापस्य श्रेणी बहु विस्तृता अस्ति।



२अन्तरिक्षं वर्धयितुं शक्नोति

ऋजुपङ्क्तियुक्तः सोफा वा मॉड्यूलरसोफा वा भवतु, सः वासगृहे बहु क्षेत्रं गृह्णीयात् । यदि विशालः अपार्टमेण्टः अस्ति तर्हि तस्य किमपि प्रभावः न भविष्यति, परन्तु यदि लघु अपार्टमेण्टः अस्ति तर्हि तस्य कारणेन अन्तरिक्षस्य अतीव संकीर्णता भविष्यति ।



केचन जनाः वदन्ति स्यात्, किं लघुतरं सोफां क्रेतुं न पर्याप्तम्? वस्तुतः सोफायाः आकारः प्रायः आरामेन सह सम्बद्धः भवति यदि सोफायाः उपविष्टगहनता ६०से.मी.तः न्यूना भवति तर्हि स्पष्टतया तस्य अर्थः नष्टः भवति ।



अतः सोफायाः निराकरणेन न केवलं लघु-अपार्टमेण्ट्-कृते, अपितु बृहत्-अपार्टमेण्ट्-कृते अपि अन्तरिक्षस्य भावः अनन्ततया वर्धयितुं शक्यते ।

नेटिजन @ Angus: मम वासगृहं केवलं ३.३ मीटर् विस्तृतं भवति यदि अहं सोफां स्थापयामि तर्हि तत् क्षेत्रस्य १/३ भागं गृह्णीयात्, येन स्थानं जनसङ्ख्यायुक्तं भवति । सोफां विना इदं बहु अधिकं विशालं भवति।



नेटिजन @भवन्तः शक्नुवन्ति: गृहे केवलं द्वौ जनाः निवसतः, एकासनयुक्तौ सोफा अपि पर्याप्तौ। गृहे स्वतन्त्रतया धावनं न रमणीयं वा ?



३अन्तरिक्षं अधिकं व्यक्तिगतं भवति

युवानः एव विद्रोही भवन्ति, पारम्परिकः वासगृहस्य विन्यासः अपि अत्यन्तं कुकी-कटरः भवति, तेषां व्यक्तित्वस्य अनुकूलः नास्ति अतः सोफायाः निराकरणेन वासगृहस्य डिजाइनं अधिकं व्यक्तिगतं कर्तुं शक्यते



नेटिजन @ Jiacheng:पारम्परिकः सोफाविन्यासः मम कदापि न रोचते, अतः अहं द्वौ एकौ कुर्सीः क्रीत्वा स्वतन्त्रतया संयोजितवान्, प्रभावः अतीव सन्तोषजनकः आसीत्, मम गृहं यथा कल्पितवान् तथा एव आसीत्।



नेटिजन @ 海风风面:भवतः स्वस्य गृहस्य अन्यैः परिभाषितस्य आवश्यकता नास्ति यद्यपि वासगृहक्षेत्रं विशालं नास्ति तथापि विशालं सोफां निराकृत्य विविधदृश्यानां आवश्यकतानुसारं अनुकूलतां प्राप्तुं पर्याप्तम्।



नेटिजन @Mushang’s Little House:मम कृते वासगृहे बीनबैग् सोफा अतीव रोचते यदा भवन्तः तस्मिन् शयनं कुर्वन्ति तदा एतावत् वेष्टितं भवति, तथा च गुरुसोफां विना समग्रं स्थानं बहु लघुतरं भवति।



अधिकानि विविधानि कार्याणि

सर्वेषां परिवाराणां कृते वासगृहस्य आवश्यकता नास्ति, तथा च वासगृहं सर्वेषां परिवारानां मुख्यं क्रियाकलापक्षेत्रं नास्ति अतः यदा वासगृहे सोफा नास्ति तदा कार्याणि, विन्यासः च अधिकविविधतां प्राप्नोति



१) मातापितृ-बालक्षेत्रम् : १.बालकैः सह परिवाराः वासगृहं पूर्णतया मातापितृ-बाल-क्रियाकलापक्षेत्रे परिणतुं शक्नुवन्ति यत् पश्चात् विन्यासं न प्रभावितं कृत्वा बालकानां वृद्ध्यर्थं आरामदायकं वातावरणं दातुं शक्नुवन्ति।



तदतिरिक्तं यदि टीवी-दर्शनस्य आवश्यकता नास्ति तर्हि पश्चात् पठन-अध्ययन-क्षेत्रे परिवर्तनस्य आधारं स्थापयितुं टीवी-भित्तिषु पुस्तकालयाः अपि स्थापयितुं शक्नुवन्ति



२) कार्यालयक्षेत्रम् : १.यदि गृहे अध्ययनकक्षः नास्ति तथा च भवन्तः गृहात् कार्यं कर्तुं प्रवृत्ताः सन्ति तर्हि वासगृहं कार्यालयक्षेत्रे परिणतुं अधिकं व्यावहारिकं भविष्यति।



३) चायपानक्षेत्रम् : १.ये जनाः चायं पिबितुं रोचन्ते ते गृहे चायमेजस्य व्यवस्थां कृत्वा तत् अभिप्रायस्थानं कर्तुं शक्नुवन्ति, येन कार्यं कियत् अपि तनावपूर्णं भवति चेदपि मनःशान्तिं दातुं शक्नोति



४) फिटनेस क्षेत्र : १.यदि भवन्तः व्यायामं कर्तुम् इच्छन्ति तर्हि भवन्तः स्वस्य अप्रयुक्तं वासगृहं गृहव्यायामशालारूपेण परिणतुं शक्नुवन्ति, तस्मात् समयस्य व्ययस्य च रक्षणं भवति ।



५) शिविरक्षेत्रम् : १.भवन्तः तत् सम्यक् पठन्ति, भवन्तः प्रत्यक्षतया स्वस्य वासगृहे तंबूं स्थापयितुं शक्नुवन्ति तथा च गृहे वन्यजीवेषु शिविरस्य मजां अनुभवितुं शक्नुवन्ति केवलं तस्य विषये चिन्तयन् एव अतीव रोमान्टिकं भवति।





उपर्युक्तम् अस्य अंकस्य सम्पूर्णं विषयवस्तु अस्ति।

वस्तुतः जीवनस्य वर्तमानगतिः दृष्ट्वा सोफाः वासगृहे अत्यावश्यकाः फर्निचराः न सन्ति ।

तथापि कथं निर्णयः करणीयः इति भवतः आवश्यकतायाः जीवनशैल्याः च आधारेण भवति, अन्धरूपेण प्रवृत्तिं न अनुसरणं कुर्वन्तु ।